Mahanyasam 1. Panchanga Rudra Nyasa – 1) pañcāṅgarudranyāsaḥ


athātaḥ pañcāṅgarudrāṇāṃ (nyāsapūrvakaṃ) japahomārcanābhiṣekavidhiṃ vyākhyāsyāmaḥ |

oṅkāramantrasaṃyuktaṃ nityaṃ dhyāyanti yoginaḥ |
kāmadaṃ mokṣadaṃ tasmai oṅkārāya namo namaḥ ||
namaste devadeveśa namaste parameśvara |
namaste vṛṣabhārūḍha nakārāya namo namaḥ ||
oṃ bhūrbhuva̱ssuva̍: | oṃ naṃ |
nama̍ste rudra ma̱nyava̍ u̱tota̱ iṣa̍ve̱ nama̍: |
nama̍ste astu̱ dhanva̍ne bā̱hubhyā̍mu̱ta te̱ nama̍: ||
[* yā ta̱ iṣu̍: śi̱vata̍mā śi̱vaṃ ba̱bhūva̍ te̱ dhanu̍: |
śi̱vā śa̍ra̱vyā̍ yā tava̱ tayā̍ no rudra mṛḍaya || *]
oṃ kaṃ khaṃ gaṃ ghaṃ ṅaṃ | oṃ namo bhagavate̍ rudrā̱ya |
naṃ oṃ | pūrvāṅgarudrāya namaḥ || 1 ||

// (tai.saṃ.4-5) namaḥ, te, rudra, manyave, uto, te, iṣave, namaḥ, namaḥ, te, astu, dhanvane, bāhu-bhyām, uta, te, namaḥ, yā, te, iṣuḥ, śiva-tamā, śivam, babhūva, te, dhanuḥ, śivā, śaravyā, yā, tava, tayā, naḥ, rudra, mṛḍaya //

mahādevaṃ mahātmānaṃ mahāpātakanāśanam |
mahāpāpaharaṃ vande makārāya namo namaḥ ||
oṃ bhūrbhuva̱ssuva̍: | oṃ maṃ |
nidha̍napataye̱ namaḥ | nidha̍napatāntikāya̱ namaḥ |
ūrdhvāya̱ namaḥ | ūrdhvaliṅgāya̱ namaḥ |
hiraṇyāya̱ namaḥ | hiraṇyaliṅgāya̱ namaḥ |
suvarṇāya̱ namaḥ | suvarṇaliṅgāya̱ namaḥ |
divyāya̱ namaḥ | divyaliṅgāya̱ namaḥ |
bhavāya̱ namaḥ | bhavaliṅgāya̱ namaḥ |
śarvāya̱ namaḥ | śarvaliṅgāya̱ namaḥ |
śivāya̱ namaḥ | śivaliṅgāya̱ namaḥ |
jvalāya̱ namaḥ | jvalaliṅgāya̱ namaḥ |
ātmāya̱ namaḥ | ātmaliṅgāya̱ namaḥ |
paramāya̱ namaḥ | paramaliṅgāya̱ namaḥ |
etathsomasya̍ sūrya̱sya̱ sarvaliṅgagg̍ sthāpa̱ya̱ti̱ pāṇimantra̍ṃ pavi̱tram ||
oṃ caṃ chaṃ jaṃ jhaṃ ñaṃ | oṃ namo bhagavate̍ rudrā̱ya |
maṃ oṃ | dakṣiṇāṅgarudrāya namaḥ || 2 ||

śivaṃ śāntaṃ jagannāthaṃ lokānugrahakāraṇam |
śivamekaṃ paraṃ vande śikārāya namo namaḥ ||
oṃ bhūrbhuva̱ssuva̍: | oṃ śiṃ |
apai̍tu mṛ̱tyura̱mṛta̍ṃ na̱ āga̍n vaivasva̱to no̱ abha̍yaṃ kṛṇotu |
pa̱rṇaṃ vana̱spate̍rivā̱bhi na̍: śīyatāgṃ ra̱yiḥ saca̍tāṃ na̱: śacī̱pati̍: ||
oṃ ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ ṇaṃ | oṃ namo bhagavate̍ rudrā̱ya |
śiṃ oṃ | paścimāṅgarudrāya namaḥ || 3 ||

// (tai.brā.3-7-14-129) apaitu, mṛtyuḥ, amṛtaṃ, na, āgan, vaivasvataḥ, naḥ, abhayaṃ, kṛṇotu, parṇaṃ, vanaspateḥ, iva, abhi, naḥ, śīyatāṃ, rayiḥ, sacatāṃ, naḥ, śacīpatiḥ //

vāhanaṃ vṛṣabho yasya vāsukī kaṇṭhabhūṣaṇam |
vāme śaktidharaṃ vande vakārāya namo namaḥ ||
oṃ bhūrbhuva̱ssuva̍: | oṃ vāṃ |
prāṇānāṃ granthirasi rudro mā̍ viśā̱ntakaḥ |
tenānnenā̎pyāya̱sva ||
[* namo rudrāya viṣṇave mṛtyu̍rme pā̱hi || *]
oṃ taṃ thaṃ daṃ dhaṃ naṃ | oṃ namo bhagavate̍ rudrā̱ya |
vāṃ oṃ | uttarāṅgarudrāya namaḥ || 4 ||

// (tai.saṃ.4-5) prāṇānāṃ, granthiḥ, asi, rudraḥ, mā, vi-śāntakaḥ, tena, annena, āpyāyasva, namaḥ, rudrāya, viṣṇave, mṛtyuḥ, me, pāhi //

yatra kutra sthitaṃ devaṃ sarvavyāpinamīśvaram |
yalliṅgaṃ pūjayennityaṃ yakārāya namo namaḥ ||
oṃ bhūrbhuva̱ssuva̍: | oṃ yaṃ |
yo ru̱dro a̱gnau yo a̱psu ya oṣa̍dhīṣu̱ yo ru̱dro
viśvā̱ bhuva̍nā”vi̱veśa̱ tasmai̍ ru̱drāya̱ namo̍ astu ||
oṃ paṃ phaṃ baṃ bhaṃ maṃ | oṃ namo bhagavate̍ rudrā̱ya |
yaṃ oṃ | ūrdhvāṅgarudrāya namaḥ || 5 ||

// (tai.saṃ.5-5-9-39) yaḥ, rudraḥ, ap-su, yaḥ, oṣadhīṣu, yaḥ, rudraḥ, viśvā, bhuvanā, ā-viveśa, tasmai, rudrāya, namaḥ, astu //


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed