Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
athātaḥ pañcāṅgarudrāṇāṃ (nyāsapūrvakaṃ) japahomārcanābhiṣekavidhiṃ vyākhyāsyāmaḥ |
oṅkāramantrasaṃyuktaṃ nityaṃ dhyāyanti yoginaḥ |
kāmadaṃ mokṣadaṃ tasmai oṅkārāya namo namaḥ ||
namaste devadeveśa namaste parameśvara |
namaste vṛṣabhārūḍha nakārāya namo namaḥ ||
oṃ bhūrbhuva̱ssuva̍: | oṃ naṃ |
nama̍ste rudra ma̱nyava̍ u̱tota̱ iṣa̍ve̱ nama̍: |
nama̍ste astu̱ dhanva̍ne bā̱hubhyā̍mu̱ta te̱ nama̍: ||
[* yā ta̱ iṣu̍: śi̱vata̍mā śi̱vaṃ ba̱bhūva̍ te̱ dhanu̍: |
śi̱vā śa̍ra̱vyā̍ yā tava̱ tayā̍ no rudra mṛḍaya || *]
oṃ kaṃ khaṃ gaṃ ghaṃ ṅaṃ | oṃ namo bhagavate̍ rudrā̱ya |
naṃ oṃ | pūrvāṅgarudrāya namaḥ || 1 ||
// (tai.saṃ.4-5) namaḥ, te, rudra, manyave, uto, te, iṣave, namaḥ, namaḥ, te, astu, dhanvane, bāhu-bhyām, uta, te, namaḥ, yā, te, iṣuḥ, śiva-tamā, śivam, babhūva, te, dhanuḥ, śivā, śaravyā, yā, tava, tayā, naḥ, rudra, mṛḍaya //
mahādevaṃ mahātmānaṃ mahāpātakanāśanam |
mahāpāpaharaṃ vande makārāya namo namaḥ ||
oṃ bhūrbhuva̱ssuva̍: | oṃ maṃ |
nidha̍napataye̱ namaḥ | nidha̍napatāntikāya̱ namaḥ |
ūrdhvāya̱ namaḥ | ūrdhvaliṅgāya̱ namaḥ |
hiraṇyāya̱ namaḥ | hiraṇyaliṅgāya̱ namaḥ |
suvarṇāya̱ namaḥ | suvarṇaliṅgāya̱ namaḥ |
divyāya̱ namaḥ | divyaliṅgāya̱ namaḥ |
bhavāya̱ namaḥ | bhavaliṅgāya̱ namaḥ |
śarvāya̱ namaḥ | śarvaliṅgāya̱ namaḥ |
śivāya̱ namaḥ | śivaliṅgāya̱ namaḥ |
jvalāya̱ namaḥ | jvalaliṅgāya̱ namaḥ |
ātmāya̱ namaḥ | ātmaliṅgāya̱ namaḥ |
paramāya̱ namaḥ | paramaliṅgāya̱ namaḥ |
etathsomasya̍ sūrya̱sya̱ sarvaliṅgagg̍ sthāpa̱ya̱ti̱ pāṇimantra̍ṃ pavi̱tram ||
oṃ caṃ chaṃ jaṃ jhaṃ ñaṃ | oṃ namo bhagavate̍ rudrā̱ya |
maṃ oṃ | dakṣiṇāṅgarudrāya namaḥ || 2 ||
śivaṃ śāntaṃ jagannāthaṃ lokānugrahakāraṇam |
śivamekaṃ paraṃ vande śikārāya namo namaḥ ||
oṃ bhūrbhuva̱ssuva̍: | oṃ śiṃ |
apai̍tu mṛ̱tyura̱mṛta̍ṃ na̱ āga̍n vaivasva̱to no̱ abha̍yaṃ kṛṇotu |
pa̱rṇaṃ vana̱spate̍rivā̱bhi na̍: śīyatāgṃ ra̱yiḥ saca̍tāṃ na̱: śacī̱pati̍: ||
oṃ ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ ṇaṃ | oṃ namo bhagavate̍ rudrā̱ya |
śiṃ oṃ | paścimāṅgarudrāya namaḥ || 3 ||
// (tai.brā.3-7-14-129) apaitu, mṛtyuḥ, amṛtaṃ, na, āgan, vaivasvataḥ, naḥ, abhayaṃ, kṛṇotu, parṇaṃ, vanaspateḥ, iva, abhi, naḥ, śīyatāṃ, rayiḥ, sacatāṃ, naḥ, śacīpatiḥ //
vāhanaṃ vṛṣabho yasya vāsukī kaṇṭhabhūṣaṇam |
vāme śaktidharaṃ vande vakārāya namo namaḥ ||
oṃ bhūrbhuva̱ssuva̍: | oṃ vāṃ |
prāṇānāṃ granthirasi rudro mā̍ viśā̱ntakaḥ |
tenānnenā̎pyāya̱sva ||
[* namo rudrāya viṣṇave mṛtyu̍rme pā̱hi || *]
oṃ taṃ thaṃ daṃ dhaṃ naṃ | oṃ namo bhagavate̍ rudrā̱ya |
vāṃ oṃ | uttarāṅgarudrāya namaḥ || 4 ||
// (tai.saṃ.4-5) prāṇānāṃ, granthiḥ, asi, rudraḥ, mā, vi-śāntakaḥ, tena, annena, āpyāyasva, namaḥ, rudrāya, viṣṇave, mṛtyuḥ, me, pāhi //
yatra kutra sthitaṃ devaṃ sarvavyāpinamīśvaram |
yalliṅgaṃ pūjayennityaṃ yakārāya namo namaḥ ||
oṃ bhūrbhuva̱ssuva̍: | oṃ yaṃ |
yo ru̱dro a̱gnau yo a̱psu ya oṣa̍dhīṣu̱ yo ru̱dro
viśvā̱ bhuva̍nā”vi̱veśa̱ tasmai̍ ru̱drāya̱ namo̍ astu ||
oṃ paṃ phaṃ baṃ bhaṃ maṃ | oṃ namo bhagavate̍ rudrā̱ya |
yaṃ oṃ | ūrdhvāṅgarudrāya namaḥ || 5 ||
// (tai.saṃ.5-5-9-39) yaḥ, rudraḥ, ap-su, yaḥ, oṣadhīṣu, yaḥ, rudraḥ, viśvā, bhuvanā, ā-viveśa, tasmai, rudrāya, namaḥ, astu //
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.