Sri Pratyangira Suktam (Rigveda Variation 1) – śrī pratyaṅgirā sūktam (r̥gvēdīya pāṭhāntaram – 1)


(r̥.vē.khi.4.5)

yāṁ kalpayanti nō:’rayaḥ krūrāṁ kr̥tyāṁ vadhūmiva |
tāṁ brahmaṇā pari niṅmaḥ pratyakkartāramr̥cchatu || 1 ||

śīrṣaṇvatīṁ karṇavatīṁ viśvarūpāṁ bhayaṁkarīm |
yaḥ prāhiṇōmi hādya tvā vi tattvaṁ yōjayāśubhi || 2 ||

yēna cittēna vadasi pratikūlamaghāyūni |
tamēvaṁ tē ni kr̥tyē māsmān r̥ṣyō anāgasaḥ || 3 ||

abhi vartasva kartāraṁ nirastāsmābhirōjasā |
āyurasya ni vartasva prajāṁ ca puruṣādini || 4 ||

yastvā kr̥tyē cakārēha taṁ tvaṁ gaccha punarnavē |
arātīḥ kr̥tyāṁ nāśaya sarvāśca yātudhānyaḥ || 5 ||

kṣipraṁ kr̥tyē ni vartasva karturēva gr̥hān prati |
paśūṁścāvāsya nāśaya vīrāṁścāsya ni barhaya || 6 ||

yastvā kr̥tyē pra jigāti vidvān aviduṣō gr̥hān |
tastyaivētaḥ parētyāśu tanuṁ kr̥dhi paruṣyasaḥ || 7 ||

pratīcīṁ tvāpasēdhatu brahma rōciṣṇvamitrahā |
agniśca kr̥tyē rakṣōhā riprahā cāja ēkapāt || 8 ||

yathā tvāṅgirasaḥ pūrvē bhr̥gavaścāpa sēdhirē |
atrayaśca vasiṣṭhāśca tathaiva tvāpasēdhima || 9 ||

yastē parūṁṣi saṁdadhau rathasyēva r̥bhurdhiyā |
taṁ gaccha tatra tē janamajñātastē:’yaṁ janaḥ || 10 ||

yō naḥ kaścidraṇasthō vā kaścidvānyō:’bhi hiṁsati |
tasya tvaṁ drōrivēddhō:’gnistanuḥ pr̥cchasva hēḷitaḥ || 11 ||

bhavā śarvā dēvahēḷimasya tē pāpakr̥tvanē |
harasvatīstvaṁ ca kr̥tyē nōcchiṣastasya kiñcana || 12 ||

yē nō śivāsaḥ panthānaḥ parāyānti parāvatam |
tairdēvyarātīḥ kr̥tyā nō gamayasvā ni vartaya || 13 ||

yō naḥ kaściddruhō:’rātirmanasāpyabhi dāsati |
dūrasthō vāntikasthō vā tasya hr̥dyamasr̥k piba || 14 ||

yēnāsi kr̥tyē prahitā dūḍhyēnāsmajjighāṁsayā |
tasya vyanaccāvyanacca hinastu śaradāśaniḥ || 15 ||

yadyu vaiṣi dvipadyasmān yadi vaiṣi catuṣpadī |
nirastātō:’vratāsmābhiḥ karturaṣṭāpadī gr̥ham || 16 ||

yō naḥ śapādaśapatō yaśca naḥ śapataḥ śapāt |
vr̥kṣa iva vidyutā hata āmūlādanuśuṣyatu || 17 ||

yaṁ dviṣmō yaśca nō dvēṣṭyaghāyuryaśca naḥ śapāt |
śunē pēṣṭramivāvakṣāmaṁ taṁ pratyasyāmi mr̥tyavē || 18 ||

yaśca sāpatnaḥ śapathō yaśca jāmyāḥ śapathaḥ |
brahmā ca yat kruddhaḥ śapāt sarvaṁ tat kr̥dhyadhaspadam || 19 ||

sabandhuścāsabandhuśca yō asmān abhi dāsati |
tasya tvaṁ bhindhyadhiṣṭhāya padā viṣpūryatē śiraḥ || 20 ||

abhi prēhi sahasrākṣaṁ yuktvāśuṁ śapatha ratham |
śatrūm̐ranvicchatī kr̥tyē vr̥kīvāvivr̥tō gr̥hān || 21 ||

pari ṇō vr̥ṅdhi śapathān dahannagniriva vrajam |
śatrūm̐rēvā vi nō jahi divyā vr̥kṣamivāśaniḥ || 22 ||

śatrūnmē prōṣṭa śapathān kr̥tyāśca suhr̥dō hr̥dyāḥ |
jihmāḥ ślakṣṇāśca durhr̥daḥ samiddhaṁ jātavēdasam || 23 ||

asapatnaṁ purastānnaḥ śivaṁ dakṣiṇataskr̥dhi |
abhayaṁ satataṁ paścādbhadramuttaratō gr̥hē || 24 ||

parēhi kr̥tyē mā tiṣṭha vr̥ddhasyēva padaṁ naya |
mr̥gasya hi mr̥gāristvaṁ taṁ tvaṁ nikartumarhasi || 25 ||

aghnyāsyē ghōrarūpē vararūpē vināśini |
jambhitāḥ pratyā gr̥bhṇīṣva svayamādāyādbhutam || 26 ||

tvamindrō yamō varuṇastvamāpō agnirathānilaḥ |
brahmā caiva rudraśca tvaṣṭā caiva prajāpatiḥ || 27 ||

āvartadhvaṁ nivartadhvamr̥tavaḥ parivatsarāḥ |
ahōrātrāścābdāśca tvaṁ diśaḥ pradiśaśca mē || 28 ||

tvamindrō yamō varuṇastvamāpō agnirathānilaḥ |
atyāhr̥tya paśūn dēvānutpātayasvādbhutam || 29 ||

abhyaktāstāḥ svalaṁkr̥tāḥ sarvaṁ nō duritaṁ jahi |
jānīthāścaiva kr̥tyānāṁ kartr̥̄n nr̥̄n pāpacētasaḥ || 30 ||

yathā hanti pūrvāsinaṁ tayaivēṣvāśukr̥jjanaḥ |
tathā tvayā yujā vayaṁ tasya nikr̥ṇma sthāsnu jaṅgamam || 31 ||

uttiṣṭhaiva parēhitō3ghnyāsyē kimihēcchasi |
grīvāstē kr̥tyē padā cāpi kartsyāmi nirdrava || 32 ||

svāyasā santi nōsayō vidmaścaiva parūṁṣi tē |
taiḥ stha nikr̥ṇma sthānyugrē yadi nō jīvayasva īm || 33 ||

māsyōcchiṣō dvipadaṁ mō ca kiṁciccatuṣpadam |
mā jñātīranujāsvanvā mā vēśaṁ prativēśinā || 34 ||

śatrūyatā prahitāmimāṁ yēnābhi yathāyathā |
tatastathā tvānudatu yō:’yamantarmayi śritaḥ || 35 ||

ēvaṁ tvaṁ nikr̥tāsmābhirbrahmaṇā dēvi sarvaśaḥ |
yathā tamāśritaṁ kartvā pāpadhīrēva nō jahi || 36 ||

yō naḥ svō araṇō yaśca niṣṭyō jighāṁsati |
dēvāstaṁ sarvē dhūrvantu brahma varma mamāntaram || 37 ||

yathā vidyuddhatō vr̥kṣa ā mūladanu śuṣyati |
ēvaṁ sa prati śuṣyatu yō mē pāpaṁ cikīrṣati || 38 ||

yathā pratihitā bhūtvā tāmēva prati dhāvati |
pāpaṁ tamēva dhāvatu yō mē pāpaṁ cikīrṣati || 39 ||

kuvīraṁ tē sukhaṁ rudraṁ nandīmānaṁ vimatha ha |
brahma varma mamāntaraṁ śarma varma mamāntaraṁ dharma varma mamāntaram || 40 ||


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed