Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sūryānugamanākhyānam ||
tatastaddāruṇaṁ karma duṣkaraṁ sāhasātkr̥tam |
ācacakṣē munēḥ sarvaṁ sūryānugamanaṁ tadā || 1 ||
bhagavan vraṇayuktatvāllajjayā vyakulōndriyaḥ |
pariśrāntō na śaknōmi vacanaṁ pratibhāṣitum || 2 ||
ahaṁ caiva jaṭāyuśca saṅgharṣāddarpamōhitau |
ākāśaṁ patitau vīrau jijñāsantau parākramam || 3 ||
kailāsaśikharē baddhvā munīnāmagrataḥ paṇam |
raviḥ syādanuyātavyō yāvadastaṁ mahāgirim || 4 ||
athāvāṁ yugapatprāptāvapaśyāva mahītalē |
rathacakrapramāṇāni nagarāṇi pr̥thak pr̥thak || 5 ||
kvacidvāditraghōṣāṁśca brahmaghōṣāṁśca śuśruvaḥ |
gāyantīścāṅganā bahvīḥ paśyāvō raktavāsasaḥ || 6 ||
tūrṇamutpatya cākāśamādityapathamāśritau |
āvāmālōkayāvastadvanaṁ śādvalasannibham || 7 ||
upalairiva sañchannā dr̥śyatē bhūḥ śilōccayaiḥ |
āpagābhiśca saṁvītā sūtrairiva vasundharā || 8 ||
himavāṁścaiva vindhyaśca mēruśca sumahānnagaḥ |
bhūtalē samprakāśantē nāgā iva jalāśayē || 9 ||
tīvraḥ svēdaśca khēdaśca bhayaṁ cāsīttadāvayōḥ |
samāviśati mōhaśca tamō mūrchā ca dāruṇā || 10 ||
na digvijñāyatē yāmyā nāgnēyā na ca vāruṇī |
yugāntē niyatō lōkō hatō dagdha ivāgninā || 11 ||
manaśca mē hataṁ bhūyaḥ sannivartya tu saṁśrayam |
yatnēna mahatā hyasmin punaḥ sandhāya cakṣuṣi || 12 ||
yatnēna mahatā bhūyō raviḥ samavalōkitaḥ |
tulyaḥ pr̥thvīpramāṇēna bhāskaraḥ pratibhāti nau || 13 ||
jaṭāyurmāmanāpr̥cchya nipapāta mahīṁ tataḥ |
taṁ dr̥ṣṭvā tūrṇamākāśādātmānaṁ muktavānaham || 14 ||
pakṣābhyāṁ ca mayā guptō jaṭāyurna pradahyatē |
pramādāttatra nirdagdhaḥ patan vāyupathādaham || 15 ||
āśaṅkē taṁ nipatitaṁ janasthānē jaṭāyuṣam |
ahaṁ tu patitō vindhyē dagdhapakṣō jaḍīkr̥taḥ || 16 ||
rājyēna hīnō bhrātrā ca pakṣābhyāṁ vikramēṇa ca |
sarvathā martumēvēcchan patiṣyē śikharādgirēḥ || 17 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ēkaṣaṣṭitamaḥ sargaḥ || 61 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.