Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| lakṣmaṇakrōdhaḥ ||
sa kāminaṁ dīnamadīnasattvaṁ
śōkābhipannaṁ samudīrṇakōpam |
narēndrasūnurnaradēvaputraṁ
rāmānujaḥ pūrvajamityuvāca || 1 ||
na vānaraḥ sthāsyati sādhuvr̥ttē
na maṁsyatē karmaphalānuṣaṅgān |
na bhōkṣyatē vānararājyalakṣmīṁ
tathā hi nābhikramatē:’sya buddhiḥ || 2 ||
matikṣayādgrāmyasukhēṣu sakta-
-stava prasādāpratikārabuddhiḥ |
hatō:’grajaṁ paśyatu vīra tasya
na rājyamēvaṁ viguṇasya dēyam || 3 ||
na dhārayē kōpamudīrṇavēgaṁ
nihanmi sugrīvamasatyamadya |
haripravīraiḥ saha vāliputrō
narēndrapatnyā vicayaṁ karōtu || 4 ||
tamāttabāṇāsanamutpatantaṁ
nivēditārthaṁ raṇacaṇḍakōpam |
uvāca rāmaḥ paravīrahantā
svavēkṣitaṁ sānunayaṁ ca vākyam || 5 ||
na hi vai tvadvidhō lōkē pāpamēvaṁ samācarēt |
pāpamāryēṇa yō hanti sa vīraḥ puruṣōttamaḥ || 6 ||
nēdamadya tvayā grāhyaṁ sādhuvr̥ttēna lakṣmaṇa |
tāṁ prītimanuvartasva pūrvavr̥ttaṁ ca saṅgatam || 7 ||
sāmōpahitayā vācā rūkṣāṇi parivarjayan |
vaktumarhasi sugrīvaṁ vyatītaṁ kālaparyayē || 8 ||
sō:’grajēnānuśiṣṭārthō yathāvatpuruṣarṣabhaḥ |
pravivēśa purīṁ vīrō lakṣmaṇaḥ paravīrahā || 9 ||
tataḥ śubhamatiḥ prājñō bhrātuḥ priyahitē rataḥ |
lakṣmaṇaḥ pratisaṁrabdhō jagāma bhavanaṁ kapēḥ || 10 ||
śakrabāṇāsanaprakhyaṁ dhanuḥ kālāntakōpamaḥ |
pragr̥hya giriśr̥ṅgābhaṁ mandaraḥ sānumāniva || 11 ||
yathōktakārī vacanamuttaraṁ caiva sōttaram |
br̥haspatisamō buddhyā mattvā rāmānujastathā || 12 ||
kāmakrōdhasamutthēna bhrātuḥ kōpāgninā vr̥taḥ |
prabhañjana ivāprītaḥ prayayau lakṣmaṇastadā || 13 ||
sālatālāśvakarṇāṁśca tarasā pātayan bahūn |
paryasyan girikūṭāni drumānanyāṁśca vēgataḥ || 14 ||
śilāśca śakalīkurvan padbhyāṁ gaja ivāśugaḥ |
dūramēkapadaṁ tyaktvā yayau kāryavaśāddrutam || 15 ||
tāmapaśyadbalākīrṇāṁ harirājamahāpurīm |
durgāmikṣvākuśārdūlaḥ kiṣkindhāṁ girisaṅkaṭē || 16 ||
rōṣāt prasphuramāṇōṣṭhaḥ sugrīvaṁ prati lakṣmaṇaḥ |
dadarśa vānarān bhīmān kiṣkindhāyā bahiścarān || 17 ||
taṁ dr̥ṣṭvā vānarāḥ sarvē lakṣmaṇaṁ puruṣarṣabham |
śailaśr̥ṅgāṇi śataśaḥ pravr̥ddhāṁśca mahīruhān || 18 ||
jagr̥huḥ kuñjaraprakhyā vānarāḥ parvatāntarē |
tān gr̥hītapraharaṇān harīn dr̥ṣṭvā tu lakṣmaṇaḥ || 19 ||
babhūva dviguṇaṁ kruddhō vahnindhana ivānalaḥ |
taṁ tē bhayaparītāṅgāḥ kruddhaṁ dr̥ṣṭvā plavaṅgamāḥ || 20 ||
kālamr̥tyuyugāntābhaṁ śataśō vidrutā diśaḥ |
tataḥ sugrīvabhavanaṁ praviśya haripuṅgavāḥ || 21 ||
krōdhamāgamanaṁ caiva lakṣmaṇasya nyavēdayan |
tārayā sahitaḥ kāmī saktaḥ kapivr̥ṣō rahaḥ || 22 ||
na tēṣāṁ kapivīrāṇāṁ śuśrāva vacanaṁ tadā |
tataḥ sacivasandiṣṭā harayō rōmaharṣaṇāḥ || 23 ||
girikuñjaramēghābhā nagaryā niryayustadā |
nakhadaṁṣṭrāyudhā ghōrāḥ sarvē vikr̥tadarśanāḥ || 24 ||
sarvē śārdūladarpāśca sarvē ca vikr̥tānanāḥ |
daśanāgabalāḥ kēcitkēciddaśaguṇōttarāḥ || 25 ||
kēcinnāgasahasrasya babhūvustulyavikramāḥ |
kr̥tsnāṁ hi kapibhirvyāptāṁ drumahastairmahābalaiḥ || 26 ||
apaśyallakṣmaṇaḥ kruddhaḥ kiṣkandhāṁ tāṁ durasadām |
tatastē harayaḥ sarvē prākāraparighāntarāt || 27 ||
niṣkramyōdagrasattvāstu tasthurāviṣkr̥taṁ tadā |
sugrīvasya pramādaṁ ca pūrvajasyārthamātmavān || 28 ||
buddhvā kōpavaśaṁ vīraḥ punarēva jagāma saḥ |
sa dīrghōṣṇamahōcchvāsaḥ kōpasaṁraktalōcanaḥ || 29 ||
babhūva naraśārdūlaḥ sadhūma iva pāvakaḥ |
bāṇaśalyasphurajjihvaḥ sāyakāsanabhōgavān || 30 ||
svatējōviṣasaṅghātaḥ pañcāsya iva pannagaḥ |
taṁ dīptamiva kālāgniṁ nāgēndramiva kōpitam || 31 ||
samāsādyāṅgadastrāsādviṣādamagamadbhr̥śam |
sō:’ṅgadaṁ rōṣatāmrākṣaḥ sandidēśa mahāyaśāḥ || 32 ||
sugrīvaḥ kathyatāṁ vatsa mamāgamanamityuta |
ēṣa rāmānujaḥ prāptastvatsakāśamarindamaḥ || 33 ||
bhrāturvyasanasantaptō dvāri tiṣṭhati lakṣmaṇaḥ |
tasya vākyē yadi ruciḥ kriyatāṁ sādhu vānara || 34 ||
ityuktvā śīghramāgaccha vatsa vākyamidaṁ mama |
lakṣmaṇasya vacaḥ śrutvā śōkāviṣṭō:’ṅgadō:’bravīt |
pituḥ samīpamāgamya saumitrirayamāgataḥ || 35 ||
athāṅgadastasya vacō niśamya
sambhrāntabhāvaḥ paridīnavaktraḥ |
nirgatya tūrṇaṁ nr̥patēstarasvī
tataḥ rumāyāścaraṇau vavandē || 36 ||
saṅgr̥hya pādau pituragryatējā
jagrāha mātuḥ punarēva pādau |
pādau rumāyāśca nipīḍayitvā
nivēdayāmāsa tatastamartham || 37 ||
sa nidrāmadasaṁvītō vānarō na vibuddhavān |
babhūva madamattaśca madanēna ca mōhitaḥ || 38 ||
tataḥ kilakilāṁ cakrurlakṣmaṇaṁ prēkṣya vānarāḥ |
prasādayantastaṁ kruddhaṁ bhayamōhitacētasaḥ || 39 ||
tē mahaughanibhaṁ dr̥ṣṭvā vajrāśanisamasvanam |
siṁhanādaṁ samaṁ cakrurlakṣmaṇasya samīpataḥ || 40 ||
tēna śabdēna mahatā pratyabudhyata vānaraḥ |
madavihvalatāmrākṣō vyākulasragvibhūṣaṇaḥ || 41 ||
athāṅgadavacaḥ śrutvā tēnaiva ca samāgatau |
mantriṇau vānarēndrasya sammataudāradarśinau || 42 ||
plakṣaścaiva prabhāvaśca mantriṇāvarthadharmayōḥ |
vaktumuccāvacaṁ prāptaṁ lakṣmaṇaṁ tau śaśaṁsatuḥ || 43 ||
prasādayitvā sugrīvaṁ vacanaiḥ sāmaniścitaiḥ |
āsīnaṁ paryupāsīnau yathā śakraṁ marutpatim || 44 ||
satyasandhau mahābhāgau bhrātarau rāmalakṣmaṇau |
vayasyabhāvaṁ samprāptau rājyārhau rājyadāyinau || 45 ||
tayōrēkō dhanuṣpāṇirdvāri tiṣṭhati lakṣmaṇaḥ |
yasya bhītāḥ pravēpantō nādān muñcanti vānarāḥ || 46 ||
sa ēṣa rāghavabhrātā lakṣmaṇō vākyasārathiḥ |
vyavasāyarathaḥ prāptastasya rāmasya śāsanāt || 47 ||
ayaṁ ca dayitō rājaṁstārāyāstanayō:’ṅgadaḥ |
lakṣmaṇēna sakāśaṁ tē prēṣitastvarayā:’nagha || 48 ||
sō:’yaṁ rōṣaparītākṣō dvāri tiṣṭhati vīryavān |
vānarānvānarapatē cakṣuṣā nirdahanniva || 49 ||
tasya mūrdhnā praṇamya tvaṁ saputraḥ saha bandhubhiḥ |
gaccha śīghraṁ mahārāja rōṣō hyasya nivartyatām || 50 ||
yadāha rāmō dharmātmā tatkuruṣva samāhitaḥ |
rājaṁstiṣṭha svasamayē bhava satyapratiśravaḥ || 51 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ēkatriṁśaḥ sargaḥ || 31 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.