Kishkindha Kanda Sarga 31 – kiṣkindhākāṇḍa ēkatriṁśaḥ sargaḥ (31)


|| lakṣmaṇakrōdhaḥ ||

sa kāminaṁ dīnamadīnasattvaṁ
śōkābhipannaṁ samudīrṇakōpam |
narēndrasūnurnaradēvaputraṁ
rāmānujaḥ pūrvajamityuvāca || 1 ||

na vānaraḥ sthāsyati sādhuvr̥ttē
na maṁsyatē karmaphalānuṣaṅgān |
na bhōkṣyatē vānararājyalakṣmīṁ
tathā hi nābhikramatē:’sya buddhiḥ || 2 ||

matikṣayādgrāmyasukhēṣu sakta-
-stava prasādāpratikārabuddhiḥ |
hatō:’grajaṁ paśyatu vīra tasya
na rājyamēvaṁ viguṇasya dēyam || 3 ||

na dhārayē kōpamudīrṇavēgaṁ
nihanmi sugrīvamasatyamadya |
haripravīraiḥ saha vāliputrō
narēndrapatnyā vicayaṁ karōtu || 4 ||

tamāttabāṇāsanamutpatantaṁ
nivēditārthaṁ raṇacaṇḍakōpam |
uvāca rāmaḥ paravīrahantā
svavēkṣitaṁ sānunayaṁ ca vākyam || 5 ||

na hi vai tvadvidhō lōkē pāpamēvaṁ samācarēt |
pāpamāryēṇa yō hanti sa vīraḥ puruṣōttamaḥ || 6 ||

nēdamadya tvayā grāhyaṁ sādhuvr̥ttēna lakṣmaṇa |
tāṁ prītimanuvartasva pūrvavr̥ttaṁ ca saṅgatam || 7 ||

sāmōpahitayā vācā rūkṣāṇi parivarjayan |
vaktumarhasi sugrīvaṁ vyatītaṁ kālaparyayē || 8 ||

sō:’grajēnānuśiṣṭārthō yathāvatpuruṣarṣabhaḥ |
pravivēśa purīṁ vīrō lakṣmaṇaḥ paravīrahā || 9 ||

tataḥ śubhamatiḥ prājñō bhrātuḥ priyahitē rataḥ |
lakṣmaṇaḥ pratisaṁrabdhō jagāma bhavanaṁ kapēḥ || 10 ||

śakrabāṇāsanaprakhyaṁ dhanuḥ kālāntakōpamaḥ |
pragr̥hya giriśr̥ṅgābhaṁ mandaraḥ sānumāniva || 11 ||

yathōktakārī vacanamuttaraṁ caiva sōttaram |
br̥haspatisamō buddhyā mattvā rāmānujastathā || 12 ||

kāmakrōdhasamutthēna bhrātuḥ kōpāgninā vr̥taḥ |
prabhañjana ivāprītaḥ prayayau lakṣmaṇastadā || 13 ||

sālatālāśvakarṇāṁśca tarasā pātayan bahūn |
paryasyan girikūṭāni drumānanyāṁśca vēgataḥ || 14 ||

śilāśca śakalīkurvan padbhyāṁ gaja ivāśugaḥ |
dūramēkapadaṁ tyaktvā yayau kāryavaśāddrutam || 15 ||

tāmapaśyadbalākīrṇāṁ harirājamahāpurīm |
durgāmikṣvākuśārdūlaḥ kiṣkindhāṁ girisaṅkaṭē || 16 ||

rōṣāt prasphuramāṇōṣṭhaḥ sugrīvaṁ prati lakṣmaṇaḥ |
dadarśa vānarān bhīmān kiṣkindhāyā bahiścarān || 17 ||

taṁ dr̥ṣṭvā vānarāḥ sarvē lakṣmaṇaṁ puruṣarṣabham |
śailaśr̥ṅgāṇi śataśaḥ pravr̥ddhāṁśca mahīruhān || 18 ||

jagr̥huḥ kuñjaraprakhyā vānarāḥ parvatāntarē |
tān gr̥hītapraharaṇān harīn dr̥ṣṭvā tu lakṣmaṇaḥ || 19 ||

babhūva dviguṇaṁ kruddhō vahnindhana ivānalaḥ |
taṁ tē bhayaparītāṅgāḥ kruddhaṁ dr̥ṣṭvā plavaṅgamāḥ || 20 ||

kālamr̥tyuyugāntābhaṁ śataśō vidrutā diśaḥ |
tataḥ sugrīvabhavanaṁ praviśya haripuṅgavāḥ || 21 ||

krōdhamāgamanaṁ caiva lakṣmaṇasya nyavēdayan |
tārayā sahitaḥ kāmī saktaḥ kapivr̥ṣō rahaḥ || 22 ||

na tēṣāṁ kapivīrāṇāṁ śuśrāva vacanaṁ tadā |
tataḥ sacivasandiṣṭā harayō rōmaharṣaṇāḥ || 23 ||

girikuñjaramēghābhā nagaryā niryayustadā |
nakhadaṁṣṭrāyudhā ghōrāḥ sarvē vikr̥tadarśanāḥ || 24 ||

sarvē śārdūladarpāśca sarvē ca vikr̥tānanāḥ |
daśanāgabalāḥ kēcitkēciddaśaguṇōttarāḥ || 25 ||

kēcinnāgasahasrasya babhūvustulyavikramāḥ |
kr̥tsnāṁ hi kapibhirvyāptāṁ drumahastairmahābalaiḥ || 26 ||

apaśyallakṣmaṇaḥ kruddhaḥ kiṣkandhāṁ tāṁ durasadām |
tatastē harayaḥ sarvē prākāraparighāntarāt || 27 ||

niṣkramyōdagrasattvāstu tasthurāviṣkr̥taṁ tadā |
sugrīvasya pramādaṁ ca pūrvajasyārthamātmavān || 28 ||

buddhvā kōpavaśaṁ vīraḥ punarēva jagāma saḥ |
sa dīrghōṣṇamahōcchvāsaḥ kōpasaṁraktalōcanaḥ || 29 ||

babhūva naraśārdūlaḥ sadhūma iva pāvakaḥ |
bāṇaśalyasphurajjihvaḥ sāyakāsanabhōgavān || 30 ||

svatējōviṣasaṅghātaḥ pañcāsya iva pannagaḥ |
taṁ dīptamiva kālāgniṁ nāgēndramiva kōpitam || 31 ||

samāsādyāṅgadastrāsādviṣādamagamadbhr̥śam |
sō:’ṅgadaṁ rōṣatāmrākṣaḥ sandidēśa mahāyaśāḥ || 32 ||

sugrīvaḥ kathyatāṁ vatsa mamāgamanamityuta |
ēṣa rāmānujaḥ prāptastvatsakāśamarindamaḥ || 33 ||

bhrāturvyasanasantaptō dvāri tiṣṭhati lakṣmaṇaḥ |
tasya vākyē yadi ruciḥ kriyatāṁ sādhu vānara || 34 ||

ityuktvā śīghramāgaccha vatsa vākyamidaṁ mama |
lakṣmaṇasya vacaḥ śrutvā śōkāviṣṭō:’ṅgadō:’bravīt |
pituḥ samīpamāgamya saumitrirayamāgataḥ || 35 ||

athāṅgadastasya vacō niśamya
sambhrāntabhāvaḥ paridīnavaktraḥ |
nirgatya tūrṇaṁ nr̥patēstarasvī
tataḥ rumāyāścaraṇau vavandē || 36 ||

saṅgr̥hya pādau pituragryatējā
jagrāha mātuḥ punarēva pādau |
pādau rumāyāśca nipīḍayitvā
nivēdayāmāsa tatastamartham || 37 ||

sa nidrāmadasaṁvītō vānarō na vibuddhavān |
babhūva madamattaśca madanēna ca mōhitaḥ || 38 ||

tataḥ kilakilāṁ cakrurlakṣmaṇaṁ prēkṣya vānarāḥ |
prasādayantastaṁ kruddhaṁ bhayamōhitacētasaḥ || 39 ||

tē mahaughanibhaṁ dr̥ṣṭvā vajrāśanisamasvanam |
siṁhanādaṁ samaṁ cakrurlakṣmaṇasya samīpataḥ || 40 ||

tēna śabdēna mahatā pratyabudhyata vānaraḥ |
madavihvalatāmrākṣō vyākulasragvibhūṣaṇaḥ || 41 ||

athāṅgadavacaḥ śrutvā tēnaiva ca samāgatau |
mantriṇau vānarēndrasya sammataudāradarśinau || 42 ||

plakṣaścaiva prabhāvaśca mantriṇāvarthadharmayōḥ |
vaktumuccāvacaṁ prāptaṁ lakṣmaṇaṁ tau śaśaṁsatuḥ || 43 ||

prasādayitvā sugrīvaṁ vacanaiḥ sāmaniścitaiḥ |
āsīnaṁ paryupāsīnau yathā śakraṁ marutpatim || 44 ||

satyasandhau mahābhāgau bhrātarau rāmalakṣmaṇau |
vayasyabhāvaṁ samprāptau rājyārhau rājyadāyinau || 45 ||

tayōrēkō dhanuṣpāṇirdvāri tiṣṭhati lakṣmaṇaḥ |
yasya bhītāḥ pravēpantō nādān muñcanti vānarāḥ || 46 ||

sa ēṣa rāghavabhrātā lakṣmaṇō vākyasārathiḥ |
vyavasāyarathaḥ prāptastasya rāmasya śāsanāt || 47 ||

ayaṁ ca dayitō rājaṁstārāyāstanayō:’ṅgadaḥ |
lakṣmaṇēna sakāśaṁ tē prēṣitastvarayā:’nagha || 48 ||

sō:’yaṁ rōṣaparītākṣō dvāri tiṣṭhati vīryavān |
vānarānvānarapatē cakṣuṣā nirdahanniva || 49 ||

tasya mūrdhnā praṇamya tvaṁ saputraḥ saha bandhubhiḥ |
gaccha śīghraṁ mahārāja rōṣō hyasya nivartyatām || 50 ||

yadāha rāmō dharmātmā tatkuruṣva samāhitaḥ |
rājaṁstiṣṭha svasamayē bhava satyapratiśravaḥ || 51 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ēkatriṁśaḥ sargaḥ || 31 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed