Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| mālyavannivāsaḥ ||
abhiṣiktē tu sugrīvē praviṣṭē vānarē guhām |
ājagāma saha bhrātrā rāmaḥ prasravaṇaṁ girim || 1 ||
śārdūlamr̥gasaṅghuṣṭaṁ siṁhairbhīmaravairvr̥tam |
nānāgulmalatāgūḍhaṁ bahupādapasaṅkulam || 2 ||
r̥kṣavānaragōpucchairmārjāraiśca niṣēvitam |
mēgharāśinibhaṁ śailaṁ nityaṁ śucijalāśrayam || 3 ||
tasya śailasya śikharē mahatīmāyatāṁ guhām |
pratyagr̥hṇata vāsārthaṁ rāmaḥ saumitriṇā saha || 4 ||
kr̥tvā ca samayaṁ saumyaḥ sugrīvēṇa sahānaghaḥ |
kālayuktaṁ mahadvākyamuvāca raghunandanaḥ || 5 ||
vinītaṁ bhrātaraṁ bhrātā lakṣmaṇaṁ lakṣmivardhanam |
iyaṁ giriguhā ramyā viśālā yuktamārutā || 6 ||
asyāṁ vasāva saumitrē varṣarātramarindama |
giriśr̥ṅgamidaṁ ramyamunnataṁ pārthivātmaja || 7 ||
śvētābhiḥ kr̥ṣṇatāmrābhiḥ śilābhirupaśōbhitam |
nānādhātusamākīrṇaṁ darīnirjharaśōbhitam || 8 ||
vividhairvr̥kṣaṣaṇḍaiśca cārucitralatāvr̥tam |
nānāvihagasaṅghuṣṭaṁ mayūraravanāditam || 9 ||
mālatīkundagulmaiśca sindhuvārakuraṇṭakaiḥ |
kadambārjunasarjaiśca puṣpitairupaśōbhitam || 10 ||
iyaṁ ca nalinī ramyā phullapaṅkajamaṇḍitā |
nātidūrē guhāyā nau bhaviṣyati nr̥pātmaja || 11 ||
prāgudakpravaṇē dēśē guhā sādhu bhaviṣyati |
paścāccaivōnnatā saumya nivātēyaṁ bhaviṣyati || 12 ||
guhādvārē ca saumitrē śilā samatalā śubhā |
ślakṣṇā caivāyatā caiva bhinnāñjanacayōpamā || 13 ||
giriśr̥ṅgamidaṁ tāta paśya cōttarataḥ śubham |
bhinnāñjanacayākāramambhōdharamivōtthitam || 14 ||
dakṣiṇasyāmapi diśi sthitaṁ śvētamivāparam |
kailāsaśikharaprakhyaṁ nānādhātuvibhūṣitam || 15 ||
prācīnavāhinīṁ caiva nadīṁ bhr̥śamakardamām |
guhāyāḥ pūrvataḥ paśya trikūṭē jāhnavīmiva || 16 ||
campakaistilakaistālaistamālairatimuktakaiḥ |
padmakaiḥ saralaiścaiva aśōkaiścaiva śōbhitām || 17 ||
vānīraistimiśaiścaiva vakulaiḥ kētakairdhavaiḥ |
hintālaistiriṭairnīpairvētrakaiḥ kr̥tamālakaiḥ || 18 ||
tīrajaiḥ śōbhitā bhāti nānārūpaistatastataḥ |
vasanābharaṇōpētā pramadēvābhyalaṅkr̥tā || 19 ||
śataśaḥ pakṣisaṅghaiśca nānānādairvināditā |
ēkaikamanuraktaiśca cakravākairalaṅkr̥tā || 20 ||
pulinairatiramyaiśca haṁsasārasasēvitaiḥ |
prahasantīva bhātyēṣā nārī sarvavibhūṣitā || 21 ||
kvacinnīlōtpalaiśchannā bhāti raktōtpalaiḥ kvacit |
kvacidābhāti śuklaiśca divyaiḥ kumudakuḍmalaiḥ || 22 ||
pāriplavaśatairjuṣṭā barhiṇakrauñcanāditā |
ramaṇīyā nadī saumya munisaṅghairniṣēvitā || 23 ||
paśya candanavr̥kṣāṇāṁ paṅktīḥ suracitā iva |
kakubhānāṁ ca dr̥śyantē manasēvōditāḥ samam || 24 ||
ahō suramaṇīyō:’yaṁ dēśaḥ śatruniṣūdana |
dr̥ḍhaṁ raṁsyāva saumitrē sādhvatra nivasāvahai || 25 ||
itaśca nātidūrē sā kiṣkindhā citrakānanā |
sugrīvasya purī ramyā bhaviṣyati nr̥pātmaja || 26 ||
gītavāditranirghōṣaḥ śrūyatē jayatāṁ vara |
nardatāṁ vānarāṇāṁ ca mr̥daṅgāḍambaraiḥ saha || 27 ||
labdhvā bhāryāṁ kapivaraḥ prāpya rājyaṁ suhr̥dvr̥taḥ |
dhruvaṁ nandati sugrīvaḥ samprāpya mahatīṁ śriyam || 28 ||
ityuktvā nyavasattatra rāghavaḥ sahalakṣmaṇaḥ |
bahudr̥śyadarīkuñjē tasmin prasravaṇē girau || 29 ||
susukhē:’pi bahudravyē tasmin hi dharaṇīdharē |
vasatastasya rāmasya ratiralpā:’pi nābhavat || 30 ||
hr̥tāṁ hi bhāryāṁ smarataḥ prāṇēbhyō:’pi garīyasīm |
udayābhyuditaṁ dr̥ṣṭvā śaśāṅkaṁ ca viśēṣataḥ || 31 ||
āvivēśa na taṁ nidrā niśāsu śayanaṁ gatam |
tatsamutthēna śōkēna bāṣpōpahatacētasam || 32 ||
taṁ śōcamānaṁ kākutsthaṁ nityaṁ śōkaparāyaṇam |
tulyaduḥkhō:’bravīdbhrātā lakṣmaṇō:’nunayan vacaḥ || 33 ||
alaṁ vīra vyathāṁ gatvā na tvaṁ śōcitumarhasi |
śōcatō vyavasīdanti sarvārthā viditaṁ hi tē || 34 ||
bhavān kriyāparō lōkē bhavān daivaparāyaṇaḥ |
āstikō dharmaśīlaśca vyavasāyī ca rāghava || 35 ||
na hyavyavasitaḥ śatruṁ rākṣasaṁ taṁ viśēṣataḥ |
samarthastvaṁ raṇē hantuṁ vikramairjihmakāriṇam || 36 ||
samunmūlaya śōkaṁ tvaṁ vyavasāyaṁ sthiraṁ kuru |
tataḥ saparivāraṁ taṁ nirmūlaṁ kuru rākṣasam || 37 ||
pr̥thivīmapi kākutstha sasāgaravanācalām |
parivartayituṁ śaktaḥ kimaṅga puna rāvaṇam || 38 ||
śaratkālaṁ pratīkṣasva prāvr̥ṭkālō:’yamāgataḥ |
tataḥ sarāṣṭraṁ sagaṇaṁ rāvaṇaṁ tvaṁ vadhiṣyasi || 39 ||
ahaṁ tu khalu tē vīryaṁ prasuptaṁ pratibōdhayē |
dīptairāhutibhiḥ kālē bhasmacchannamivānalam || 40 ||
lakṣmaṇasya tu tadvākyaṁ pratipūjya hitaṁ śubham |
rāghavaḥ suhr̥daṁ snigdhamidaṁ vacanamabravīt || 41 ||
vācyaṁ yadanuraktēna snigdhēna ca hitēna ca |
satyavikramayuktēna taduktaṁ lakṣmaṇa tvayā || 42 ||
ēṣa śōkaḥ parityaktaḥ sarvakāryāvasādakaḥ |
vikramēṣvapratihataṁ tējaḥ prōtsāhayāmyaham || 43 ||
śaratkālaṁ pratīkṣiṣyē sthitō:’smi vacanē tava |
sugrīvasya nadīnāṁ ca prasādamanupālayan || 44 ||
upakārēṇa vīrastu pratikārēṇa yujyatē |
akr̥tajñō:’pratikr̥tō hanti sattvavatāṁ manaḥ || 45 ||
athaivamuktaḥ praṇidhāya lakṣmaṇaḥ
kr̥tāñjalistatpratipūjya bhāṣitam |
uvāca rāmaṁ svabhirāmadarśanaṁ
pradarśayan darśanamātmanaḥ śubham || 46 ||
yathōktamētattava sarvamīpsitaṁ
narēndra kartā na cirāddharīśvaraḥ |
śaratpratīkṣaḥ kṣamatāmimaṁ bhavān
jalaprapātaṁ ripunigrahē dhr̥taḥ || 47 ||
niyamya kōpaṁ pratipālyatāṁ śarat
kṣamasva māsāṁścaturō mayā saha |
vasācalē:’smin mr̥garājasēvitē
saṁvardhayan śatruvadhē samudyamam || 48 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē saptaviṁśaḥ sargaḥ || 27 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.