Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmavipralambhāvēśaḥ ||
sa tāṁ puṣkariṇīṁ gatvā padmōtpalajhaṣākulām |
rāmaḥ saumitrisahitō vilalāpākulēndriyaḥ || 1 ||
tasya dr̥ṣṭvaiva tāṁ harṣādindriyāṇi cakampirē |
sa kāmavaśamāpannaḥ saumitrimidamabravīt || 2 ||
saumitrē śōbhatē pampā vaiḍūryavimalōdakā |
phullapadmōtpalavatī śōbhitā vividhairdrumaiḥ || 3 ||
saumitrē paśya pampāyāḥ kānanaṁ śubhadarśanam |
yatra rājanti śailābhā drumāḥ saśikharā iva || 4 ||
māṁ tu śōkābhisantaptaṁ mādhavaḥ pīḍayanniva |
bharatasya ca duḥkhēna vaidēhyā haraṇēna ca || 5 ||
śōkārtasyāpi mē pampā śōbhatē citrakānanā |
vyavakīrṇā bahuvidhaiḥ puṣpaiḥ śītōdakā śivā || 6 ||
nalinairapi sañchannā hyatyarthaṁ śubhadarśanā |
sarpavyālānucaritā mr̥gadvijasamākulā || 7 ||
adhikaṁ pratibhātyētannīlapītaṁ tu śādvalam |
drumāṇāṁ vividhaiḥ puṣpaiḥ paristōmairivārpitam || 8 ||
puṣpabhārasamr̥ddhāni śikharāṇi samantataḥ |
latābhiḥ puṣpitāgrābhirupagūḍhāni sarvataḥ || 9 ||
sukhānilō:’yaṁ saumitrē kālaḥ pracuramanmathaḥ |
gandhavān surabhirmāsō jātapuṣpaphaladrumaḥ || 10 ||
paśya rūpāṇi saumitrē vanānāṁ puṣpaśālinām |
sr̥jatāṁ puṣpavarṣāṇi tōyaṁ tōyamucāmiva || 11 ||
prastarēṣu ca ramyēṣu vividhāḥ kānanadrumāḥ |
vāyuvēgapracalitāḥ puṣpairavakiranti gām || 12 ||
patitaiḥ patamānaiśca pādapasthaiśca mārutaḥ |
kusumaiḥ paśya saumitrē krīḍanniva samantataḥ || 13 ||
vikṣipan vividhāḥ śākhā nagānāṁ kusumōtkacāḥ |
mārutaścalitasthānaiḥ ṣaṭpadairanugīyatē || 14 ||
mattakōkilasannādairnartayanniva pādapān |
śailakandaraniṣkrāntaḥ pragīta iva cānilaḥ || 15 ||
tēna vikṣipatātyarthaṁ pavanēna samantataḥ |
amī saṁsaktaśākhāgrā grathitā iva pādapāḥ || 16 ||
sa ēṣa sukhasaṁsparśō vāti candanaśītalaḥ |
gandhamabhyāvahan puṇyaṁ śramāpanayanō:’nilaḥ || 17 ||
amī pavanavikṣiptā vinadantīva pādapāḥ |
ṣaṭpadairanukūjantō vanēṣu madhugandhiṣu || 18 ||
giriprasthēṣu ramyēṣu puṣpavadbhirmanōramaiḥ |
saṁsaktaśikharāḥ śailā virājantē mahādrumaiḥ || 19 ||
puṣpasañchannaśikharā mārutōtkṣēpacañcalā |
amī madhukarōttaṁsāḥ pragīta iva pādapāḥ || 20 ||
puṣpitāgrāṁstu paśyēmān karṇikārān samantataḥ |
hāṭakapratisañchannān narān pītāmbarāniva || 21 ||
ayaṁ vasantaḥ saumitrē nānāvihaganāditaḥ |
sītayā viprahīṇasya śōkasandīpanō mama || 22 ||
māṁ hi śōkasamākrāntaṁ santāpayati manmathaḥ |
hr̥ṣṭaḥ pravadamānaśca māmāhvayati kōkilaḥ || 23 ||
ēṣa natyūhakō hr̥ṣṭō ramyē māṁ vananirjharē |
praṇadanmanmathāviṣṭaṁ śōcayiṣyati lakṣmaṇa || 24 ||
śrutvaitasya purā śabdamāśramasthā mama priyā |
māmāhūya pramuditā paramaṁ pratyanandata || 25 ||
ēvaṁ vicitrāḥ patagā nānārāvavirāviṇaḥ |
vr̥kṣagulmalatāḥ paśya sampatanti tatastataḥ || 26 ||
vimiśrā vihagāḥ pumbhirātmavyūhābhinanditāḥ |
bhr̥ṅgarājapramuditāḥ saumitrē madhurasvarāḥ || 27 ||
tasyāḥ kūlē pramuditāḥ śakunāḥ saṅghaśastviha |
nātyūharutavikrandaiḥ puṁskōkilarutairapi || 28 ||
svananti pādapāścēmē mamānaṅgapradīpanāḥ |
aśōkastabakāṅgāraḥ ṣaṭpadasvananiḥsvanaḥ || 29 ||
māṁ hi pallavatāmrārcirvasantāgniḥ pradhakṣyati |
na hi tāṁ sūkṣmapakṣmākṣīṁ sukēśīṁ mr̥dubhāṣiṇīm || 30 ||
apaśyatō mē saumitrē jīvitē:’sti prayōjanam |
ayaṁ hi dayitastasyāḥ kālō rucirakānanaḥ || 31 ||
kōkilākulasīmāntō dayitāyā mamānagha |
manmathāyāsasambhūtō vasantaguṇavardhitaḥ || 32 ||
ayaṁ māṁ dhakṣyati kṣipraṁ śōkāgnirna cirādiva |
apaśyatastāṁ dayitāṁ paśyatō ruciradrumān || 33 ||
mamāyamātmaprabhavō bhūyastvamupayāsyati |
adr̥śyamānā vaidēhī śōkaṁ vardhayatē mama || 34 ||
dr̥śyamānō vasantaśca svēdasaṁsargadūṣakaḥ |
māṁ hr̥dya mr̥gaśābākṣī cintāśōkabalātkr̥tam || 35 ||
santāpayati saumitrē krūraścaitrō vanānilaḥ |
amī mayūrāḥ śōbhantē pranr̥tyantastatastataḥ || 36 ||
svaiḥ pakṣaiḥ pavanōddhūtairgavākṣaiḥ sphāṭikairiva |
śikhinībhiḥ parivr̥tāsta ētē madamūrchitāḥ || 37 ||
manmathābhiparītasya mama manmathavardhanāḥ |
paśya lakṣmaṇa nr̥tyantaṁ mayūramupanr̥tyati || 38 ||
śikhinī manmathārtaiṣā bhartāraṁ girisānuṣu |
tāmēva manasā rāmāṁ mayurō:’pyupadhāvati || 39 ||
vitatya rucirau pakṣau rutairupahasanniva |
mayūrasya vanē nūnaṁ rakṣasā na hr̥tā priyā || 40 ||
tasmānnr̥tyati ramyēṣu vanēṣu saha kāntayā |
mama tvayaṁ vinā vāsaḥ puṣpamāsē suduḥsahaḥ || 41 ||
paśya lakṣmaṇa saṁrāgaṁ tiryagyōnigatēṣvapi |
yadēṣā śikhinī kāmādbhartāraṁ ramatē:’ntikē || 42 ||
mamāpyēvaṁ viśālākṣī jānakī jātasambhramā |
madanēnābhivartēta yadi nāpahr̥tā bhavēt || 43 ||
paśya lakṣmaṇa puṣpāṇi niṣphalāni bhavanti mē |
puṣpabhārasamr̥ddhānāṁ vanānāṁ śiśirātyayē || 44 ||
rucirāṇyapi puṣpāṇi pādapānāmatiśriyā |
niṣphalāni mahīṁ yānti samaṁ madhukarōtkaraiḥ || 45 ||
vadanti rāvaṁ muditāḥ śakunāḥ saṅghaśaḥ kalam |
āhvayanta ivānyōnyaṁ kāmōnmādakarā mama || 46 ||
vasantō yadi tatrāpi yatra mē vasati priyā |
nūnaṁ paravaśā sītā sā:’pi śōcatyahaṁ yathā || 47 ||
nūnaṁ na tu vasantō:’yaṁ dēśaṁ spr̥śati yatra sā |
kathaṁ hyasitapadmākṣī vartayētsā mayā vinā || 48 ||
athavā vartatē tatra vasantō yatra mē priyā |
kiṁ kariṣyati suśrōṇī sā tu nirbhartsitā paraiḥ || 49 ||
śyāmā padmapalāśākṣī mr̥dupūrvābhibhāṣiṇī |
nūnaṁ vasantamāsādya parityakṣyati jīvitam || 50 ||
dr̥ḍhaṁ hi hr̥dayē buddhirmama samprati vartatē |
nālaṁ vartayituṁ sītā sādhvī madvirahaṁ gatā || 51 ||
mayi bhāvastu vaidēhyāstattvatō vinivēśitaḥ |
mamāpi bhāvaḥ sītāyāṁ sarvathā vinivēśitaḥ || 52 ||
ēṣa puṣpavahō vāyuḥ sukhasparśō himāvahaḥ |
tāṁ vicintayataḥ kāntāṁ pāvakapratimō mama || 53 ||
sadā sukhamahaṁ manyē yaṁ purā saha sītāyā |
mārutaḥ sa vinā sītāṁ śōkaṁ vardhayatē mama || 54 ||
tāṁ vinā sa vihaṅgō yaḥ pakṣī praṇaditastadā |
vāyasaḥ pādapagataḥ prahr̥ṣṭamabhinardati || 55 ||
ēṣa vai tatra vaidēhyā vihagaḥ pratihārakaḥ |
pakṣī māṁ tu viśālākṣyāḥ samīpamupanēṣyati || 56 ||
śr̥ṇu lakṣmaṇa sannādaṁ vanē madavivardhanam |
puṣpitāgrēṣu vr̥kṣēṣu dvijānāmupakūjatām || 57 ||
vikṣiptāṁ pavanēnaitāmasau tilakamañjarīm |
ṣaṭpadaḥ sahasā:’bhyēti madōddhūtāmiva priyām || 58 ||
kāmināmayamatyantamaśōkaḥ śōkavardhanaḥ |
stabakaiḥ pavanōtkṣiptaistarjayanniva māṁ sthitaḥ || 59 ||
amī lakṣmaṇa dr̥śyantē cūtāḥ kusumaśālinaḥ |
vibhramōtsiktamanasaḥ sāṅgarāgā narā iva || 60 ||
saumitrē paśya pampāyāścitrāsu vanarājiṣu |
kinnarā naraśārdūla vicaranti tatastataḥ || 61 ||
imāni śubhagandhīni paśya lakṣmaṇa sarvaśaḥ |
nalināni prakāśantē jalē taruṇasūryavat || 62 ||
ēṣā prasannasalilā padmanīlōtpalāyutā |
haṁsakāraṇḍavākīrṇā pampā saugandhikānvitā || 63 ||
jalē taruṇasūryābhaiḥ ṣaṭpadāhatakēsaraiḥ |
paṅkajaiḥ śōbhatē pampā samantādabhisaṁvr̥tā || 64 ||
cakravākayutā nityaṁ citraprasthavanāntarā |
mātaṅgamr̥gayūthaiśca śōbhatē salilārthibhiḥ || 65 ||
pavanāhitavēgābhirūrmibhirvimalē:’mbhasi |
paṅkajāni virājantē tāḍyamānāni lakṣmaṇa || 66 ||
padmapatraviśālākṣīṁ satataṁ paṅkajapriyām |
apaśyatō mē vaidēhīṁ jīvitaṁ nābhirōcatē || 67 ||
ahō kāmasya vāmatvaṁ yō gatāmapi durlabhām |
smārayiṣyati kalyāṇīṁ kalyāṇataravādinīm || 68 ||
śakyō dhārayituṁ kāmō bhavēdadyāgatō mayā |
yadi bhūyō vasantō māṁ na hanyātpuṣpitadrumaḥ || 69 ||
yāni sma ramaṇīyāni tayā saha bhavanti mē |
tānyēvāramaṇīyāni jāyantē mē tayā vinā || 70 ||
padmakōśapalāśāni dr̥ṣṭvā dr̥ṣṭirhi manyatē |
sītāyā nētrakōśābhyāṁ sadr̥śānīti lakṣmaṇa || 71 ||
padmakēsarasaṁsr̥ṣṭō vr̥kṣāntaraviniḥsr̥taḥ |
niḥśvāsa iva sītāyā vāti vāyurmanōharaḥ || 72 ||
saumitrē paśya pampāyā dakṣiṇē girisānuni |
puṣpitāṁ karṇikārasya yaṣṭiṁ paramaśōbhanām || 73 ||
adhikaṁ śailarājō:’yaṁ dhātubhiḥ suvibhūṣitaḥ |
vicitraṁ sr̥jatē rēṇuṁ vāyuvēgavighaṭ-ṭitam || 74 ||
giriprasthāstu saumitrē sarvataḥ samprapuṣpitaiḥ |
niṣpatraiḥ sarvatō ramyaiḥ pradīptā iva kiṁśukaiḥ || 75 ||
pampātīraruhāścēmē saṁsaktā madhugandhinaḥ |
mālatīmallikāṣaṇḍāḥ karavīrāśca puṣpitāḥ || 76 ||
kētakyaḥ sindhuvārāśca vāsantyaśca supuṣpitāḥ |
mādhavyō gandhapūrṇāśca kundagulmāśca sarvaśaḥ || 77 ||
ciribilvā madhūkāśca vañjulā vakulāstathā |
campakāstilakāścaiva nāgavr̥kṣāḥ supuṣpitāḥ || 78 ||
nīpāśca varaṇāścaiva kharjūrāśca supuṣpitāḥ |
padmakāścōpaśōbhantē nīlāśōkāśca puṣpitāḥ || 79 ||
lōdhrāśca giripr̥ṣṭhēṣu siṁhakēsarapiñjarāḥ |
aṅkōlāśca kuraṇṭāśca pūrṇakāḥ pāribhadrakāḥ || 80 ||
cūtāḥ pāṭalayaścaiva kōvidārāśca puṣpitāḥ |
muculindārjunāścaiva dr̥śyantē girisānuṣu || 81 ||
kētakōddālakāścaiva śirīṣāḥ śiṁśupā dhavāḥ |
śālmalyaḥ kiṁśukāścaiva raktāḥ kuravakāstathā || 82 ||
tiniśā naktamālāśca candanāḥ spandanāstathā |
puṣpitān puṣpitāgrābhirlatābhiḥ parivēṣṭitān || 83 ||
drumān paśyēha saumitrē pampāyā rucirān bahūn |
vātavikṣiptaviṭapān yathā:’:’sannān drumānimān || 84 ||
latāḥ samanuvartantē mattā iva varastriyaḥ |
pādapātpādapaṁ gacchan śailācchailaṁ vanādvanam || 85 ||
vāti naikarasāsvādaḥ sammōdita ivānilaḥ |
kēcitparyāptakusumāḥ pādapā madhugandhinaḥ || 86 ||
kēcinmukulasaṁvītāḥ śyāmavarṇā ivābabhuḥ |
idaṁ mr̥ṣṭamidaṁ svādu praphullamidamityapi || 87 ||
rāgamattō madhukaraḥ kusumēṣvavalīyatē |
nilīya punarutpatya sahasā:’nyatra gacchati || 88 ||
madhulubdhō madhukaraḥ pampātīradrumēṣvasau |
iyaṁ kusumasaṅghātairupastīrṇā sukhākr̥tā || 89 ||
svayaṁ nipatitairbhūmiḥ śayanaprastarairiva |
vividhā vividhaiḥ puṣpaistairēva nagasānuṣu || 90 ||
vikīrṇaiḥ pītaraktā hi saumitrē prastarāḥ kr̥tāḥ |
himāntē paśya saumitrē vr̥kṣāṇāṁ puṣpasambhavam || 91 ||
puṣpamāsē hi taravaḥ saṅgharṣādiva puṣpitāḥ |
āhvayanta ivānyōnyaṁ nagāḥ ṣaṭpadanāditāḥ || 92 ||
kusumōttaṁsaviṭapāḥ śōbhantē bahu lakṣmaṇa |
ēṣa kāraṇḍavaḥ pakṣī vigāhya salilaṁ śubham || 93 ||
ramatē kāntāyā sārdhaṁ kāmamuddīpayanmama |
mandakinyāstu yadidaṁ rūpamēva manōharam || 94 ||
sthānē jagati vikhyātā guṇāstasyā manōramāḥ |
yadi dr̥śyēta sā sādhvī yadi cēha vasēmahi || 95 ||
spr̥hayēyaṁ na śakrāya nāyōdhyāyai raghūttama |
na hyēvaṁ ramaṇīyēṣu śādvalēṣu tayā saha || 96 ||
ramatō mē bhavēccintā na spr̥hānyēṣu vā bhavēt |
amī hi vividhaiḥ puṣpaistaravō ruciracchadāḥ || 97 ||
kānanē:’smin vinā kāntāṁ cittamunmādayanti mē |
paśya śītajalāṁ cēmāṁ saumitrē puṣkarāyutām || 98 ||
cakravākānucaritāṁ kāraṇḍavaniṣēvitām |
plavaiḥ krauñcaiśca sampūrṇāṁ varāhamr̥gasēvitām || 99 ||
adhikaṁ śōbhatē pampā vikūjadbhirvihaṅgamaiḥ |
dīpayantīva mē kāmaṁ vividhā muditā dvijāḥ || 100 ||
śyāmāṁ candramukhīṁ smr̥tvā priyāṁ padmanibhēkṣaṇām |
paśya sānuṣu citrēṣu mr̥gībhiḥ sahitān mr̥gān || 101 ||
māṁ punarmr̥gaśābākṣyā vaidēhyā virahīkr̥tam |
vyathayantīva mē cittaṁ sañcarantastatastataḥ || 102 ||
asmin sānuni ramyē hi mattadvijagaṇāyutē |
paśyēyaṁ yadi tāṁ kantāṁ tataḥ svasti bhavēnmama || 103 ||
jīvēyaṁ khalu saumitrē mayā saha sumadhyamā |
sēvatē yadi vaidēhī pampāyāḥ pavanaṁ sukham || 104 ||
padmasaugandhikavahaṁ śivaṁ śōkavināśanam |
dhanyā lakṣmaṇa sēvantē pampōpavanamārutam || 105 ||
śyāmā padmapalāśākṣī priyā virahitā mayā |
kathaṁ dhārayati prāṇān vivaśā janakātmajā || 106 ||
kiṁ nu vakṣyāmi rājānaṁ dharmajñaṁ satyavādinam |
sītāyā janakaṁ pr̥ṣṭaḥ kuśalaṁ janasaṁsadi || 107 ||
yā māmanugatā mandaṁ pitrā pravrājitaṁ vanam |
sītā satpathamāsthāya kva nu sā vartatē priyā || 108 ||
tayā vihīnaḥ kr̥paṇaḥ kathaṁ lakṣmaṇa dhārayē |
yā māmanugatā rājyādbhraṣṭaṁ vigatacētasam || 109 ||
taccārvañcitapakṣmākṣaṁ sugandhi śubhamavraṇam |
apaśyatō mukhaṁ tasyāḥ sīdatīva manō mama || 110 ||
smitahāsyāntarayutaṁ guṇavanmadhuraṁ hitam |
vaidēhyā vākyamatulaṁ kadā śrōṣyāmi lakṣmaṇa || 111 ||
prāpya duḥkhaṁ vanē śyāmā sā māṁ manmathakarśitam |
naṣṭaduḥkhēva hr̥ṣṭēva sādhvī sādhvabhyabhāṣata || 112 ||
kiṁ nu vakṣyāmi kausalyāmayōdhyāyāṁ nr̥pātmaja |
kva sā snuṣēti pr̥cchantīṁ kathaṁ cātimanasvinīm || 113 ||
gaccha lakṣmaṇa paśya tvaṁ bharataṁ bhrātr̥vatsalam |
na hyahaṁ jīvituṁ śaktastāmr̥tē janakātmajām || 114 ||
iti rāmaṁ mahātmānaṁ vilapantamanāthavat |
uvāca lakṣmaṇō bhrātā vacanaṁ yuktamavyayam || 115 ||
saṁsthambha rāma bhadraṁ tē mā śucaḥ puruṣōttama |
nēdr̥śānāṁ matirmandā bhavatyakaluṣātmanām || 116 ||
smr̥tvā viyōgajaṁ duḥkhaṁ tyaja snēhaṁ priyē janē |
atisnēhapariṣvaṅgādvartirārdrā:’pi dahyatē || 117 ||
yadi gacchati pātālaṁ tatō hyadhikamēva vā |
sarvathā rāvaṇastāvanna bhaviṣyati rāghava || 118 ||
pravr̥ttirlabhyatāṁ tāvattasya pāpasya rakṣasaḥ |
tatō hāsyati vā sītāṁ nidhanaṁ vā gamiṣyati || 119 ||
yadi yātyaditērgarbhaṁ rāvaṇaḥ saha sītayā |
tatrāpyēnaṁ haniṣyāmi na cēddāsyati maithilīm || 120 ||
svāsthyaṁ bhadraṁ bhajasvārya tyajyatāṁ kr̥paṇā matiḥ |
arthō hi naṣṭakāryārthairnāyatnēnādhigamyatē || 121 ||
utsāhō balavānārya nāstyutsāhātparaṁ balam |
sōtsāhasyāsti lōkē:’sminna kiñcidapi durlabham || 122 ||
utsāhavantaḥ puruṣā nāvasīdanti karmasu |
utsāhamātramāśritya sītāṁ pratilabhēmahi || 123 ||
tyajyatāṁ kāmavr̥ttatvaṁ śōkaṁ saṁnyasya pr̥ṣṭhataḥ |
mahātmānaṁ kr̥tātmānamātmānaṁ nāvabudhyasē || 124 ||
ēvaṁ sambōdhitastatra śōkōpahatacētanaḥ |
nyasya śōkaṁ ca mōhaṁ ca tatō dhairyamupāgamat || 125 ||
sō:’bhyatikrāmadavyagrastāmacintyaparākramaḥ |
rāmaḥ pampāṁ surucirāṁ ramyapāriplavadrumām || 126 ||
nirīkṣamāṇaḥ sahasā mahātmā
sarvaṁ vanaṁ nirjharakandarāṁśca |
udvignacētāḥ saha lakṣmaṇēna
vicārya duḥkhōpahataḥ pratasthē || 127 ||
taṁ mattamātaṅgavilāsagāmī
gacchantamavyagramanā mahātmā |
sa lakṣmaṇō rāghavamapramattō
rarakṣa dharmēṇa balēna caiva || 128 ||
tāvr̥śyamūkasya samīpacārī
caran dadarśādbhutadarśanīyau |
śākhāmr̥gāṇāmadhipastarasvī
vitatrasē naiva cicēṣṭa kiñcit || 129 ||
sa tau mahātmā gajamandagāmi
śākhāmr̥gastatra ciraṁ carantau |
dr̥ṣṭvā viṣādaṁ paramaṁ jagāma
cintāparītō bhayabhāramagnaḥ || 130 ||
tamāśramaṁ puṇyasukhaṁ śaraṇyaṁ
sadaiva śākhāmr̥gasēvitāntam |
trastāśca dr̥ṣṭvā harayō:’bhijagmuḥ
mahaujasau rāghavalakṣmaṇau tau || 131 ||
ityārṣē śrīmadrāmāyaṇē vālmīkiyē ādikāvyē kiṣkindhākāṇḍē prathamaḥ sargaḥ || 1 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.