Aranya Kanda Sarga 75 – araṇyakāṇḍa pañcasaptatitamaḥ sargaḥ (75)


|| pampādarśanam ||

divaṁ tu tasyāṁ yātāyāṁ śabaryāṁ svēna tējasā |
lakṣmaṇēna saha bhrātrā cintayāmāsa rāghavaḥ || 1 ||

sa cintayitvā dharmātmā prabhāvaṁ taṁ mahātmanām |
hitakāriṇamēkāgraṁ lakṣmaṇaṁ rāghavō:’bravīt || 2 ||

dr̥ṣṭō:’yamāśramaḥ saumya bahvāścaryaḥ kr̥tātmanām |
viśvastamr̥gaśārdūlō nānāvihagasēvitaḥ || 3 ||

saptānāṁ ca samudrāṇāmēṣu tīrthēṣu lakṣmaṇa |
upaspr̥ṣṭaṁ ca vidhivatpitaraścāpi tarpitāḥ || 4 ||

pranaṣṭamaśubhaṁ tattatkalyāṇaṁ samupasthitam |
tēna tattvēna hr̥ṣṭaṁ mē manō lakṣmaṇa samprati || 5 ||

hr̥dayē hi naravyāghra śubhamāvirbhaviṣyati |
tadāgaccha gamiṣyāvaḥ pampāṁ tāṁ priyadarśanām || 6 ||

r̥śyamūkō giriryatra nātidūrē prakāśatē |
yasmin vasati dharmātmā sugrīvō:’mśumataḥ sutaḥ || 7 ||

nityaṁ vālibhayāt trastaścaturbhiḥ saha vānaraiḥ |
abhitvarē ca taṁ draṣṭuṁ sugrīvaṁ vānararṣabham || 8 ||

tadadhīnaṁ hi mē saumya sītāyāḥ parimārgaṇam |
ēvaṁ bruvāṇaṁ taṁ dhīraṁ rāmaṁ saumitrirabravīt || 9 ||

gacchāvastvaritaṁ tatra mamāpi tvaratē manaḥ |
āśramāttu tatastasmānniṣkramya sa viśāṁ patiḥ || 10 ||

ājagāma tataḥ pampāṁ lakṣmaṇēna sahaprabhuḥ |
sa dadarśa tataḥ puṇyāmudārajanasēvitām || 11 ||

nānādrumalatākīrṇāṁ pampāṁ pānīyavāhinīm |
padmaiḥ saugandhikaistāmrāṁ śuklāṁ kumudamaṇḍalaiḥ || 12 ||

nīlāṁ kuvalayōdghāṭairbahuvarṇāṁ kuthāmiva |
sa tāmāsādya vai rāmau dūrādudakavāhinīm || 13 ||

mataṅgasarasaṁ nāma hradaṁ samavagāhata |
aravindōtpalavatīṁ padmasaugandhikāyutām || 14 ||

puṣpitāmravaṇōpētāṁ barhiṇōdghuṣṭanāditām |
tilakairbījapūraiśca dhavaiḥ śukladrumaistathā || 15 ||

puṣpitaiḥ karavīraiśca punnāgaiśca supuṣpitaiḥ |
mālatīkundagulmaiśca bhāṇḍīrairniculaistathā || 16 ||

aśōkaiḥ saptaparṇaiśca kētakairatimuktakaiḥ |
anyaiśca vividhairvr̥kṣaiḥ pramadāmiva bhūṣitām || 17 ||

samīkṣamāṇau puṣpāḍhyaṁ sarvatō vipuladrumam |
kōyaṣṭikaiścārjunakaiḥ śatapattraiśca kīrakaiḥ || 18 ||

ētaiścānyaiśca vihagairnāditaṁ tu vanaṁ mahat |
tatō jagmaturavyagrau rāghavau susamāhitau || 19 ||

tadvanaṁ caiva sarasaḥ paśyantau śakunairyutam |
sa dadarśa tataḥ pampāṁ śītavārinidhiṁ śubhām || 20 ||

prahr̥ṣṭanānāśakunāṁ pādapairupaśōbhitām |
sa rāmō vividhān vr̥kṣān sarāṁsi vividhāni ca || 21 ||

paśyan kāmābhisantaptō jagāma paramaṁ hradam |
puṣpitōpavanōpētāṁ sālacampakaśōbhitām || 22 ||

ṣaṭpadaughasamāviṣṭāṁ śrīmatīmatulaprabhām |
[* ramyō pavanasambādhāramya sampīḍitōdakam | *]
sphaṭikōpamatōyāḍhyāṁ ślakṣṇavālukasamyutām || 23 ||

sa tāṁ dr̥ṣṭvā punaḥ pampāṁ padmasaugandhikairyutām |
ityuvāca tadā vākyaṁ lakṣmaṇaṁ satyavikramaḥ || 24 ||

asyāstīrē tu pūrvōktaḥ parvatō dhātumaṇḍitaḥ |
r̥śyamūka iti khyātaḥ puṇyaḥ puṣpitapādapaḥ || 25 ||

harērr̥kṣarajōnāmnaḥ putrastasya mahātmanaḥ |
adhyāstē taṁ mahāvīryaḥ sugrīva iti viśrutaḥ || 26 ||

sugrīvamabhigaccha tvaṁ vānarēndraṁ nararṣabha |
ityuvāca punarvākyaṁ lakṣmaṇaṁ satyavikramam || 27 ||

rājyabhraṣṭēna dīnēna tasyāmāsaktacētasā |
kathaṁ mayā vinā śakyaṁ sītāṁ lakṣmaṇa jīvitum || 28 ||

ityēvamuktvā madanābhipiḍitaḥ
sa lakṣmaṇaṁ vākyamananyacētasam |
vivēśa pampāṁ nalīnīṁ manōharāṁ
raghūttamaḥ śōkaviṣādayantritaḥ || 29 ||

tatō mahadvartma sudūrasaṅkramaḥ
kramēṇa gatvā pratikūladhanvanam |
dadarśa pampāṁ śubhadarśakānanā-
-manēkanānāvidhapakṣijālakām || 30 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē pañcasaptatitamaḥ sargaḥ || 75 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed