Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| pampādarśanam ||
divaṁ tu tasyāṁ yātāyāṁ śabaryāṁ svēna tējasā |
lakṣmaṇēna saha bhrātrā cintayāmāsa rāghavaḥ || 1 ||
sa cintayitvā dharmātmā prabhāvaṁ taṁ mahātmanām |
hitakāriṇamēkāgraṁ lakṣmaṇaṁ rāghavō:’bravīt || 2 ||
dr̥ṣṭō:’yamāśramaḥ saumya bahvāścaryaḥ kr̥tātmanām |
viśvastamr̥gaśārdūlō nānāvihagasēvitaḥ || 3 ||
saptānāṁ ca samudrāṇāmēṣu tīrthēṣu lakṣmaṇa |
upaspr̥ṣṭaṁ ca vidhivatpitaraścāpi tarpitāḥ || 4 ||
pranaṣṭamaśubhaṁ tattatkalyāṇaṁ samupasthitam |
tēna tattvēna hr̥ṣṭaṁ mē manō lakṣmaṇa samprati || 5 ||
hr̥dayē hi naravyāghra śubhamāvirbhaviṣyati |
tadāgaccha gamiṣyāvaḥ pampāṁ tāṁ priyadarśanām || 6 ||
r̥śyamūkō giriryatra nātidūrē prakāśatē |
yasmin vasati dharmātmā sugrīvō:’mśumataḥ sutaḥ || 7 ||
nityaṁ vālibhayāt trastaścaturbhiḥ saha vānaraiḥ |
abhitvarē ca taṁ draṣṭuṁ sugrīvaṁ vānararṣabham || 8 ||
tadadhīnaṁ hi mē saumya sītāyāḥ parimārgaṇam |
ēvaṁ bruvāṇaṁ taṁ dhīraṁ rāmaṁ saumitrirabravīt || 9 ||
gacchāvastvaritaṁ tatra mamāpi tvaratē manaḥ |
āśramāttu tatastasmānniṣkramya sa viśāṁ patiḥ || 10 ||
ājagāma tataḥ pampāṁ lakṣmaṇēna sahaprabhuḥ |
sa dadarśa tataḥ puṇyāmudārajanasēvitām || 11 ||
nānādrumalatākīrṇāṁ pampāṁ pānīyavāhinīm |
padmaiḥ saugandhikaistāmrāṁ śuklāṁ kumudamaṇḍalaiḥ || 12 ||
nīlāṁ kuvalayōdghāṭairbahuvarṇāṁ kuthāmiva |
sa tāmāsādya vai rāmau dūrādudakavāhinīm || 13 ||
mataṅgasarasaṁ nāma hradaṁ samavagāhata |
aravindōtpalavatīṁ padmasaugandhikāyutām || 14 ||
puṣpitāmravaṇōpētāṁ barhiṇōdghuṣṭanāditām |
tilakairbījapūraiśca dhavaiḥ śukladrumaistathā || 15 ||
puṣpitaiḥ karavīraiśca punnāgaiśca supuṣpitaiḥ |
mālatīkundagulmaiśca bhāṇḍīrairniculaistathā || 16 ||
aśōkaiḥ saptaparṇaiśca kētakairatimuktakaiḥ |
anyaiśca vividhairvr̥kṣaiḥ pramadāmiva bhūṣitām || 17 ||
samīkṣamāṇau puṣpāḍhyaṁ sarvatō vipuladrumam |
kōyaṣṭikaiścārjunakaiḥ śatapattraiśca kīrakaiḥ || 18 ||
ētaiścānyaiśca vihagairnāditaṁ tu vanaṁ mahat |
tatō jagmaturavyagrau rāghavau susamāhitau || 19 ||
tadvanaṁ caiva sarasaḥ paśyantau śakunairyutam |
sa dadarśa tataḥ pampāṁ śītavārinidhiṁ śubhām || 20 ||
prahr̥ṣṭanānāśakunāṁ pādapairupaśōbhitām |
sa rāmō vividhān vr̥kṣān sarāṁsi vividhāni ca || 21 ||
paśyan kāmābhisantaptō jagāma paramaṁ hradam |
puṣpitōpavanōpētāṁ sālacampakaśōbhitām || 22 ||
ṣaṭpadaughasamāviṣṭāṁ śrīmatīmatulaprabhām |
[* ramyō pavanasambādhāramya sampīḍitōdakam | *]
sphaṭikōpamatōyāḍhyāṁ ślakṣṇavālukasamyutām || 23 ||
sa tāṁ dr̥ṣṭvā punaḥ pampāṁ padmasaugandhikairyutām |
ityuvāca tadā vākyaṁ lakṣmaṇaṁ satyavikramaḥ || 24 ||
asyāstīrē tu pūrvōktaḥ parvatō dhātumaṇḍitaḥ |
r̥śyamūka iti khyātaḥ puṇyaḥ puṣpitapādapaḥ || 25 ||
harērr̥kṣarajōnāmnaḥ putrastasya mahātmanaḥ |
adhyāstē taṁ mahāvīryaḥ sugrīva iti viśrutaḥ || 26 ||
sugrīvamabhigaccha tvaṁ vānarēndraṁ nararṣabha |
ityuvāca punarvākyaṁ lakṣmaṇaṁ satyavikramam || 27 ||
rājyabhraṣṭēna dīnēna tasyāmāsaktacētasā |
kathaṁ mayā vinā śakyaṁ sītāṁ lakṣmaṇa jīvitum || 28 ||
ityēvamuktvā madanābhipiḍitaḥ
sa lakṣmaṇaṁ vākyamananyacētasam |
vivēśa pampāṁ nalīnīṁ manōharāṁ
raghūttamaḥ śōkaviṣādayantritaḥ || 29 ||
tatō mahadvartma sudūrasaṅkramaḥ
kramēṇa gatvā pratikūladhanvanam |
dadarśa pampāṁ śubhadarśakānanā-
-manēkanānāvidhapakṣijālakām || 30 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē pañcasaptatitamaḥ sargaḥ || 75 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.