Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| r̥śyamūkamārgakathanam ||
nidarśayitvā rāmāya sītāyāḥ pratipādanē |
vākyamanvarthamarthajñaḥ kabandhaḥ punarabravīt || 1 ||
ēṣa rāma śivaḥ panthā yatraitē puṣpitā drumāḥ |
pratīcīṁ diśamāśritya prakāśantē manōramāḥ || 2 ||
jambūpriyālapanasaplakṣanyagrōdhatindukāḥ |
aśvatthāḥ karṇikārāśca cūtāścānyē ca pādāpāḥ || 3 ||
dhanvanā nāgavr̥kṣāśca tilakā naktamālakāḥ |
nīlāśōkāḥ kadambāśca karavīrāśca puṣpitāḥ || 4 ||
agnimukhyā aśōkāśca suraktāḥ pāribhadrakāḥ |
tānārūhyāthavā bhūmau pātayitvā ca tān balāt || 5 ||
phalānyamr̥takalpāni bhakṣayantau gamiṣyathaḥ |
tadatikramya kākutstha vanaṁ puṣpitapādapam || 6 ||
nandanapratimaṁ cānyat kuravō hyuttarā iva |
sarvakāmaphalā vr̥kṣāḥ pādapāstu madhusravāḥ || 7 ||
sarvē ca r̥tavastatra vanē caitrarathē yathā |
phalabhārānatāstatra mahāviṭapadhāriṇaḥ || 8 ||
śōbhantē sarvatastatra mēghaparvatasannibhāḥ |
tānāruhyātha vā bhūmau pātayitvā yathāsukham || 9 ||
phalānyamr̥takalpāni lakṣmaṇastē pradāsyati |
caṅkramantau varān dēśān śailācchailaṁ vanādvanam || 10 ||
tataḥ puṣkariṇīṁ vīrau pampāṁ nāma gamiṣyathaḥ |
aśarkarāmavibhraṁśāṁ samatīrthāmaśaivalām || 11 ||
rāma sañjātavālūkāṁ kamalōtpalaśālinīm |
tatra haṁsāḥ plavāḥ krauñcāḥ kurarāścaiva rāghava || 12 ||
valgusvanā nikūjanti pampāsalilagōcarāḥ |
nōdvijantē narān dr̥ṣṭvā vadhasyākōvidāḥ śubhāḥ || 13 ||
ghr̥tapiṇḍōpamān sthūlāṁstān dvijān bhakṣayiṣyathaḥ |
rōhitān vakratuṇḍāṁśca naḍamīnāṁśca rāghava || 14 ||
pampāyāmiṣubhirmatsyāṁstatra rāma varān hatān |
nistvakpakṣānayastaptānakr̥śānēkakaṇṭakān || 15 ||
tava bhaktyā samāyuktō lakṣmaṇaḥ sampradāsyati |
bhr̥śaṁ tē khādatō matsyān pampāyāḥ puṣpasañcayē || 16 ||
padmagandhi śivaṁ vāri sukhaśītamanāmayam |
uddhr̥tya satatākliṣṭaṁ raupyasphāṭikasannibham || 17 ||
asau puṣkaraparṇēna lakṣmaṇaḥ pāyayiṣyati |
sthūlān giriguhāśayyān varāhān vanacāriṇaḥ || 18 ||
apāṁ lōbhādupāvr̥ttān vr̥ṣabhāniva nardataḥ |
rūpānvitāṁśca pampāyāṁ drakṣyasi tvaṁ narōttama || 19 ||
sāyāhnē vicaran rāma viṭapīn mālyadhāriṇaḥ |
śītōdakaṁ ca pampāyā dr̥ṣṭvā śōkaṁ vihāsyasi || 20 ||
sumanōbhiścitāṁstatra tilakānnaktamālakān |
utpalāni ca phullāni paṅkajāni ca rāghava || 21 ||
na tāni kaścinmālyāni tatrārōpayitā naraḥ |
na ca vai mlānatāṁ yānti na ca śīryanti rāghava || 22 ||
mataṅgaśiṣyāstatrāsannr̥ṣayaḥ susamāhitāḥ |
tēṣāṁ bhārābhitaptānāṁ vanyamāharatāṁ gurōḥ || 23 ||
yē prapēturmahīṁ tūrṇaṁ śarīrāt svēdabindavaḥ |
tāni jātāni mālyāni munīnāṁ tapasā tadā || 24 ||
svēdabindusamutthāni na vinaśyanti rāghava |
tēṣāmadyāpi tatraiva dr̥śyatē paricāriṇī || 25 ||
śramaṇī śabarī nāma kākutstha cirajīvinī |
tvāṁ tu dharmē sthitā nityaṁ sarvabhūtanamaskr̥tam || 26 ||
dr̥ṣṭvā dēvōpamaṁ rāma svargalōkaṁ gamiṣyati |
tatastadrāma pampāyāstīramāśritya paścimam || 27 ||
āśramasthānamatulaṁ guhyaṁ kākutstha paśyasi |
na tatrākramituṁ nāgāḥ śaknuvanti tamāśramam || 28 ||
vividhāstatra vai nāgā vanē tasmiṁśca parvatē |
r̥ṣēstasya mataṅgasya vidhānāttacca kānanam || 29 ||
mataṅgavanamityēva viśrutaṁ raghunandana |
tasminnandanasaṅkāśē dēvāraṇyōpamē vanē || 30 ||
nānāvihagasaṅkīrṇē raṁsyasē rāma nirvr̥taḥ |
r̥śyamūkaśca pampāyāḥ purastāt puṣpitadrumaḥ || 31 ||
suduḥkhārōhaṇō nāma śiśunāgābhirakṣitaḥ |
udārō brahmaṇā caiva pūrvakālē vinirmitaḥ || 32 ||
śayānaḥ puruṣō rāma tasya śailasya mūrdhani |
yatsvapnē labhatē vittaṁ tatprabuddhō:’dhigacchati || 33 ||
na tvēnaṁ viṣamācāraḥ pāpakarmādhirōhati |
yastu taṁ viṣamācāraḥ pāpakarmādhirōhati || 34 ||
tatraiva praharantyēnaṁ suptamādāya rākṣasāḥ |
tatrāpi śiśunāgānāmākrandaḥ śrūyatē mahān || 35 ||
krīḍatāṁ rāma pampāyāṁ mataṅgāraṇyavāsinām |
siktā rudhiradhārābhiḥ saṁhr̥tya paramadvipāḥ || 36 ||
pracaranti pr̥thakkīrṇā mēghavarṇāstarasvinaḥ |
tē tatra pītvā pānīyaṁ vimalaṁ śītamavyayam || 37 ||
nirvr̥tāḥ saṁvigāhantē vanāni vanagōcarāḥ |
r̥kṣāṁśca dvīpinaścaiva nīlakōmalakaprabhān || 38 ||
rurūnapētāpajayān dr̥ṣṭvā śōkaṁ jahiṣyasi |
rāma tasya tu śailasya mahatī śōbhatē guhā || 39 ||
śilāpidhānā kākutstha duḥkhaṁ cāsyāḥ pravēśanam |
tasyā guhāyāḥ prāgdvārē mahān śītōdakō hradaḥ || 40 ||
phalamūlānvitō ramyō nānāmr̥gasamāvr̥taḥ |
tasyāṁ vasati sugrīvaścaturbhiḥ saha vānaraiḥ || 41 ||
kadācicchikharē tasya parvatasyāvatiṣṭhatē |
kabandhastvanuśāsyaivaṁ tāvubhau rāmalakṣmaṇau || 42 ||
sragvī bhāskaravarṇābhaḥ khē vyarōcata vīryavān |
taṁ tu khasthaṁ mahābhāgaṁ kabandhaṁ rāmalakṣmaṇau || 43 ||
prasthitau tvaṁ vrajasvēti vākyamūcaturantikē |
gamyatāṁ kāryasiddhyarthamiti tāvabravītsa ca |
suprītau tāvanujñāpya kabandhaḥ prasthitastadā || 44 ||
sa tatkabandhaḥ pratipadya rūpaṁ
vr̥taḥ śriyā bhāskaratulyadēhaḥ |
nidarśayan rāmamavēkṣya khasthaḥ
sakhyaṁ kuruṣvēti tadā:’bhyuvāca || 45 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē trisaptatitamaḥ sargaḥ || 73 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.