Aranya Kanda Sarga 73 – araṇyakāṇḍa trisaptatitamaḥ sargaḥ (73)


|| r̥śyamūkamārgakathanam ||

nidarśayitvā rāmāya sītāyāḥ pratipādanē |
vākyamanvarthamarthajñaḥ kabandhaḥ punarabravīt || 1 ||

ēṣa rāma śivaḥ panthā yatraitē puṣpitā drumāḥ |
pratīcīṁ diśamāśritya prakāśantē manōramāḥ || 2 ||

jambūpriyālapanasaplakṣanyagrōdhatindukāḥ |
aśvatthāḥ karṇikārāśca cūtāścānyē ca pādāpāḥ || 3 ||

dhanvanā nāgavr̥kṣāśca tilakā naktamālakāḥ |
nīlāśōkāḥ kadambāśca karavīrāśca puṣpitāḥ || 4 ||

agnimukhyā aśōkāśca suraktāḥ pāribhadrakāḥ |
tānārūhyāthavā bhūmau pātayitvā ca tān balāt || 5 ||

phalānyamr̥takalpāni bhakṣayantau gamiṣyathaḥ |
tadatikramya kākutstha vanaṁ puṣpitapādapam || 6 ||

nandanapratimaṁ cānyat kuravō hyuttarā iva |
sarvakāmaphalā vr̥kṣāḥ pādapāstu madhusravāḥ || 7 ||

sarvē ca r̥tavastatra vanē caitrarathē yathā |
phalabhārānatāstatra mahāviṭapadhāriṇaḥ || 8 ||

śōbhantē sarvatastatra mēghaparvatasannibhāḥ |
tānāruhyātha vā bhūmau pātayitvā yathāsukham || 9 ||

phalānyamr̥takalpāni lakṣmaṇastē pradāsyati |
caṅkramantau varān dēśān śailācchailaṁ vanādvanam || 10 ||

tataḥ puṣkariṇīṁ vīrau pampāṁ nāma gamiṣyathaḥ |
aśarkarāmavibhraṁśāṁ samatīrthāmaśaivalām || 11 ||

rāma sañjātavālūkāṁ kamalōtpalaśālinīm |
tatra haṁsāḥ plavāḥ krauñcāḥ kurarāścaiva rāghava || 12 ||

valgusvanā nikūjanti pampāsalilagōcarāḥ |
nōdvijantē narān dr̥ṣṭvā vadhasyākōvidāḥ śubhāḥ || 13 ||

ghr̥tapiṇḍōpamān sthūlāṁstān dvijān bhakṣayiṣyathaḥ |
rōhitān vakratuṇḍāṁśca naḍamīnāṁśca rāghava || 14 ||

pampāyāmiṣubhirmatsyāṁstatra rāma varān hatān |
nistvakpakṣānayastaptānakr̥śānēkakaṇṭakān || 15 ||

tava bhaktyā samāyuktō lakṣmaṇaḥ sampradāsyati |
bhr̥śaṁ tē khādatō matsyān pampāyāḥ puṣpasañcayē || 16 ||

padmagandhi śivaṁ vāri sukhaśītamanāmayam |
uddhr̥tya satatākliṣṭaṁ raupyasphāṭikasannibham || 17 ||

asau puṣkaraparṇēna lakṣmaṇaḥ pāyayiṣyati |
sthūlān giriguhāśayyān varāhān vanacāriṇaḥ || 18 ||

apāṁ lōbhādupāvr̥ttān vr̥ṣabhāniva nardataḥ |
rūpānvitāṁśca pampāyāṁ drakṣyasi tvaṁ narōttama || 19 ||

sāyāhnē vicaran rāma viṭapīn mālyadhāriṇaḥ |
śītōdakaṁ ca pampāyā dr̥ṣṭvā śōkaṁ vihāsyasi || 20 ||

sumanōbhiścitāṁstatra tilakānnaktamālakān |
utpalāni ca phullāni paṅkajāni ca rāghava || 21 ||

na tāni kaścinmālyāni tatrārōpayitā naraḥ |
na ca vai mlānatāṁ yānti na ca śīryanti rāghava || 22 ||

mataṅgaśiṣyāstatrāsannr̥ṣayaḥ susamāhitāḥ |
tēṣāṁ bhārābhitaptānāṁ vanyamāharatāṁ gurōḥ || 23 ||

yē prapēturmahīṁ tūrṇaṁ śarīrāt svēdabindavaḥ |
tāni jātāni mālyāni munīnāṁ tapasā tadā || 24 ||

svēdabindusamutthāni na vinaśyanti rāghava |
tēṣāmadyāpi tatraiva dr̥śyatē paricāriṇī || 25 ||

śramaṇī śabarī nāma kākutstha cirajīvinī |
tvāṁ tu dharmē sthitā nityaṁ sarvabhūtanamaskr̥tam || 26 ||

dr̥ṣṭvā dēvōpamaṁ rāma svargalōkaṁ gamiṣyati |
tatastadrāma pampāyāstīramāśritya paścimam || 27 ||

āśramasthānamatulaṁ guhyaṁ kākutstha paśyasi |
na tatrākramituṁ nāgāḥ śaknuvanti tamāśramam || 28 ||

vividhāstatra vai nāgā vanē tasmiṁśca parvatē |
r̥ṣēstasya mataṅgasya vidhānāttacca kānanam || 29 ||

mataṅgavanamityēva viśrutaṁ raghunandana |
tasminnandanasaṅkāśē dēvāraṇyōpamē vanē || 30 ||

nānāvihagasaṅkīrṇē raṁsyasē rāma nirvr̥taḥ |
r̥śyamūkaśca pampāyāḥ purastāt puṣpitadrumaḥ || 31 ||

suduḥkhārōhaṇō nāma śiśunāgābhirakṣitaḥ |
udārō brahmaṇā caiva pūrvakālē vinirmitaḥ || 32 ||

śayānaḥ puruṣō rāma tasya śailasya mūrdhani |
yatsvapnē labhatē vittaṁ tatprabuddhō:’dhigacchati || 33 ||

na tvēnaṁ viṣamācāraḥ pāpakarmādhirōhati |
yastu taṁ viṣamācāraḥ pāpakarmādhirōhati || 34 ||

tatraiva praharantyēnaṁ suptamādāya rākṣasāḥ |
tatrāpi śiśunāgānāmākrandaḥ śrūyatē mahān || 35 ||

krīḍatāṁ rāma pampāyāṁ mataṅgāraṇyavāsinām |
siktā rudhiradhārābhiḥ saṁhr̥tya paramadvipāḥ || 36 ||

pracaranti pr̥thakkīrṇā mēghavarṇāstarasvinaḥ |
tē tatra pītvā pānīyaṁ vimalaṁ śītamavyayam || 37 ||

nirvr̥tāḥ saṁvigāhantē vanāni vanagōcarāḥ |
r̥kṣāṁśca dvīpinaścaiva nīlakōmalakaprabhān || 38 ||

rurūnapētāpajayān dr̥ṣṭvā śōkaṁ jahiṣyasi |
rāma tasya tu śailasya mahatī śōbhatē guhā || 39 ||

śilāpidhānā kākutstha duḥkhaṁ cāsyāḥ pravēśanam |
tasyā guhāyāḥ prāgdvārē mahān śītōdakō hradaḥ || 40 ||

phalamūlānvitō ramyō nānāmr̥gasamāvr̥taḥ |
tasyāṁ vasati sugrīvaścaturbhiḥ saha vānaraiḥ || 41 ||

kadācicchikharē tasya parvatasyāvatiṣṭhatē |
kabandhastvanuśāsyaivaṁ tāvubhau rāmalakṣmaṇau || 42 ||

sragvī bhāskaravarṇābhaḥ khē vyarōcata vīryavān |
taṁ tu khasthaṁ mahābhāgaṁ kabandhaṁ rāmalakṣmaṇau || 43 ||

prasthitau tvaṁ vrajasvēti vākyamūcaturantikē |
gamyatāṁ kāryasiddhyarthamiti tāvabravītsa ca |
suprītau tāvanujñāpya kabandhaḥ prasthitastadā || 44 ||

sa tatkabandhaḥ pratipadya rūpaṁ
vr̥taḥ śriyā bhāskaratulyadēhaḥ |
nidarśayan rāmamavēkṣya khasthaḥ
sakhyaṁ kuruṣvēti tadā:’bhyuvāca || 45 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē trisaptatitamaḥ sargaḥ || 73 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed