Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmapratyāgamanam ||
rākṣasaṁ mr̥garūpēṇa carantaṁ kāmarūpiṇam |
nihatya rāmō mārīcaṁ tūrṇaṁ pathi nivartatē || 1 ||
tasya santvaramāṇasya draṣṭukāmasya maithilīm |
krūrasvanō:’tha gōmāyurvinanādāsya pr̥ṣṭhataḥ || 2 ||
sa tasya svaramājñāya dāruṇaṁ rōmaharṣaṇam |
cintayāmāsa gōmāyōḥ svarēṇa pariśaṅkitaḥ || 3 ||
aśubhaṁ bata manyē:’haṁ gōmāyurvāśyatē yathā |
svasti syādapi vaidēhyā rākṣasairbhakṣaṇaṁ vinā || 4 ||
mārīcēna tu vijñāya svaramālambya māmakam |
vikruṣṭaṁ mr̥garupēṇa lakṣmaṇaḥ śr̥ṇuyādyadi || 5 ||
sa saumitriḥ svaraṁ śrutvā tāṁ ca hitvā ca maithilīm |
tayaiva prahitaḥ kṣipraṁ matsakāśamihaiṣyati || 6 ||
rākṣasaiḥ sahitairnūnaṁ sītāyā īpsitō vadhaḥ |
kāñcanaśca mr̥gō bhūtvā vyapanīyāśramāttu mām || 7 ||
dūraṁ nītvā tu mārīcō rākṣasō:’bhūccharāhataḥ |
hā lakṣmaṇa hatō:’smīti yadvākyaṁ vyājahāra ca || 8 ||
api svasti bhavēttābhyāṁ rahitābhyāṁ mahāvanē |
janasthānanimittaṁ hi kr̥tavairō:’smi rākṣasaiḥ || 9 ||
nimittāni ca ghōrāṇi dr̥śyantē:’dya bahūni ca |
ityēvaṁ cintayan rāmaḥ śrutvā gōmāyuniḥsvanam || 10 ||
ātmanaścāpanayanān mr̥garūpēṇa rakṣasā |
ājagama janasthānaṁ rāghavaḥ pariśaṅkitaḥ || 11 ||
taṁ dīnamanasō dīnamāsēdurmr̥gapakṣiṇaḥ |
savyaṁ kr̥tvā mahātmānaṁ ghōrāṁśca sasr̥juḥ svarān || 12 ||
tāni dr̥ṣṭvā nimittāni mahāghōrāṇi rāghavaḥ |
nyavartatātha tvaritō javēnāśramamātmanaḥ || 13 ||
sa tu sītāṁ varārōhāṁ lakṣmaṇaṁ ca mahābalam |
ājagāma janasthānaṁ cintayannēva rāghavaḥ || 14 ||
tatō lakṣmaṇamāyāntaṁ dadarśa vigataprabham |
tatō:’vidūrē rāmēṇa samīyāya sa lakṣmaṇaḥ || 15 ||
viṣaṇṇaḥ suviṣaṇṇēna duḥkhitō duḥkhabhāginā |
sañjagarhē:’tha taṁ bhrātā jyēṣṭhō lakṣmaṇamāgatam || 16 ||
vihāya sītāṁ vijanē vanē rākṣasasēvitē |
gr̥hītvā ca karaṁ savyaṁ lakṣmaṇaṁ raghunandanaḥ || 17 ||
uvāca madhurōdarkamidaṁ paruṣamārtimat |
ahō lakṣmaṇa garhyaṁ tē kr̥taṁ yastvaṁ vihāya tām || 18 ||
sītāmihāgataḥ saumya kañcit svasti bhavēdiha |
na mē:’sti saṁśayō vīra sarvathā janakātmajā || 19 ||
vinaṣṭā bhakṣitā vāpi rākṣasairvanacāribhiḥ |
aśubhānyēva bhūyiṣṭhaṁ yathā prādurbhavanti mē || 20 ||
api lakṣmaṇa sītāyāḥ sāmagryaṁ prāpnuyāvahē |
jīvantyāḥ puruṣavyāghra sutāyā janakasya vai || 21 ||
yathā vai mr̥gasaṅghāśca gōmāyuścaiva bhairavam |
vāśyantē śakunāścāpi pradīptāmabhitō diśam |
api svasti bhavēttasyā rājaputryā mahābala || 22 ||
idaṁ hi rakṣō mr̥gasannikāśaṁ
pralōbhya māṁ dūramanuprayātam |
hataṁ kathañcinmahatā śramēṇa
sa rākṣasō:’bhūnmriyamāṇa ēva || 23 ||
manaśca mē dīnamihāprahr̥ṣṭaṁ
cakṣuśca savyaṁ kurutē vikāram |
asaṁśayaṁ lakṣmaṇa nāsti sītā
hr̥tā mr̥tā vā pathi vartatē vā || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē saptapañcāśaḥ sargaḥ || 57 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.