Aranya Kanda Sarga 57 – araṇyakāṇḍa saptapañcāśaḥ sargaḥ (57)


|| rāmapratyāgamanam ||

rākṣasaṁ mr̥garūpēṇa carantaṁ kāmarūpiṇam |
nihatya rāmō mārīcaṁ tūrṇaṁ pathi nivartatē || 1 ||

tasya santvaramāṇasya draṣṭukāmasya maithilīm |
krūrasvanō:’tha gōmāyurvinanādāsya pr̥ṣṭhataḥ || 2 ||

sa tasya svaramājñāya dāruṇaṁ rōmaharṣaṇam |
cintayāmāsa gōmāyōḥ svarēṇa pariśaṅkitaḥ || 3 ||

aśubhaṁ bata manyē:’haṁ gōmāyurvāśyatē yathā |
svasti syādapi vaidēhyā rākṣasairbhakṣaṇaṁ vinā || 4 ||

mārīcēna tu vijñāya svaramālambya māmakam |
vikruṣṭaṁ mr̥garupēṇa lakṣmaṇaḥ śr̥ṇuyādyadi || 5 ||

sa saumitriḥ svaraṁ śrutvā tāṁ ca hitvā ca maithilīm |
tayaiva prahitaḥ kṣipraṁ matsakāśamihaiṣyati || 6 ||

rākṣasaiḥ sahitairnūnaṁ sītāyā īpsitō vadhaḥ |
kāñcanaśca mr̥gō bhūtvā vyapanīyāśramāttu mām || 7 ||

dūraṁ nītvā tu mārīcō rākṣasō:’bhūccharāhataḥ |
hā lakṣmaṇa hatō:’smīti yadvākyaṁ vyājahāra ca || 8 ||

api svasti bhavēttābhyāṁ rahitābhyāṁ mahāvanē |
janasthānanimittaṁ hi kr̥tavairō:’smi rākṣasaiḥ || 9 ||

nimittāni ca ghōrāṇi dr̥śyantē:’dya bahūni ca |
ityēvaṁ cintayan rāmaḥ śrutvā gōmāyuniḥsvanam || 10 ||

ātmanaścāpanayanān mr̥garūpēṇa rakṣasā |
ājagama janasthānaṁ rāghavaḥ pariśaṅkitaḥ || 11 ||

taṁ dīnamanasō dīnamāsēdurmr̥gapakṣiṇaḥ |
savyaṁ kr̥tvā mahātmānaṁ ghōrāṁśca sasr̥juḥ svarān || 12 ||

tāni dr̥ṣṭvā nimittāni mahāghōrāṇi rāghavaḥ |
nyavartatātha tvaritō javēnāśramamātmanaḥ || 13 ||

sa tu sītāṁ varārōhāṁ lakṣmaṇaṁ ca mahābalam |
ājagāma janasthānaṁ cintayannēva rāghavaḥ || 14 ||

tatō lakṣmaṇamāyāntaṁ dadarśa vigataprabham |
tatō:’vidūrē rāmēṇa samīyāya sa lakṣmaṇaḥ || 15 ||

viṣaṇṇaḥ suviṣaṇṇēna duḥkhitō duḥkhabhāginā |
sañjagarhē:’tha taṁ bhrātā jyēṣṭhō lakṣmaṇamāgatam || 16 ||

vihāya sītāṁ vijanē vanē rākṣasasēvitē |
gr̥hītvā ca karaṁ savyaṁ lakṣmaṇaṁ raghunandanaḥ || 17 ||

uvāca madhurōdarkamidaṁ paruṣamārtimat |
ahō lakṣmaṇa garhyaṁ tē kr̥taṁ yastvaṁ vihāya tām || 18 ||

sītāmihāgataḥ saumya kañcit svasti bhavēdiha |
na mē:’sti saṁśayō vīra sarvathā janakātmajā || 19 ||

vinaṣṭā bhakṣitā vāpi rākṣasairvanacāribhiḥ |
aśubhānyēva bhūyiṣṭhaṁ yathā prādurbhavanti mē || 20 ||

api lakṣmaṇa sītāyāḥ sāmagryaṁ prāpnuyāvahē |
jīvantyāḥ puruṣavyāghra sutāyā janakasya vai || 21 ||

yathā vai mr̥gasaṅghāśca gōmāyuścaiva bhairavam |
vāśyantē śakunāścāpi pradīptāmabhitō diśam |
api svasti bhavēttasyā rājaputryā mahābala || 22 ||

idaṁ hi rakṣō mr̥gasannikāśaṁ
pralōbhya māṁ dūramanuprayātam |
hataṁ kathañcinmahatā śramēṇa
sa rākṣasō:’bhūnmriyamāṇa ēva || 23 ||

manaśca mē dīnamihāprahr̥ṣṭaṁ
cakṣuśca savyaṁ kurutē vikāram |
asaṁśayaṁ lakṣmaṇa nāsti sītā
hr̥tā mr̥tā vā pathi vartatē vā || 24 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē saptapañcāśaḥ sargaḥ || 57 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed