Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vatsarāvadhikaraṇam ||
sā tathōktā tu vaidēhī nirbhayā śōkakarśitā |
tr̥ṇamantarataḥ kr̥tvā rāvaṇaṁ pratyabhāṣata || 1 ||
rājā daśarathō nāma dharmasēturivācalaḥ |
satyasandhaḥ parijñātō yasya putraḥ sa rāghavaḥ || 2 ||
rāmō nāma sa dharmātmā triṣu lōkēṣu viśrutaḥ |
dīrghabāhurviśālākṣō daivataṁ hi patirmama || 3 ||
ikṣvākūṇāṁ kulē jātaḥ siṁhaskandhō mahādyutiḥ |
lakṣmaṇēna saha bhrātrā yastē prāṇān hariṣyati || 4 ||
pratyakṣaṁ yadyahaṁ tasya tvayā syāṁ dharṣitā balāt |
śayitā tvaṁ hataḥ saṅkhyē janasthānē yathā kharaḥ || 5 ||
ya ētē rākṣasāḥ prōktā ghōrarūpā mahābalāḥ |
rāghavē nirviṣāḥ sarvē suparṇē pannagā yathā || 6 ||
tasya jyāvipramuktāstē śarāḥ kāñcanabhūṣaṇāḥ |
śarīraṁ vidhamiṣyanti gaṅgākūlamivōrmayaḥ || 7 ||
asurairvā surairvā tvaṁ yadyavadhyō:’si rāvaṇa |
utpādya sumahadvairaṁ jīvaṁstasya na mōkṣyasē || 8 ||
sa tē jīvitaśēṣasya rāghavōntakarō balī |
paśōryūpagatasyēva jīvitaṁ tava durlabham || 9 ||
yadi paśyēt sa rāmastvāṁ rōṣadīptēna cakṣuṣā |
rakṣastvamadya nirdagdhō gacchēḥ sadyaḥ parābhavam || 10 ||
yaścandraṁ nabhasō bhūmau pātayēnnāśayēta vā |
sāgaraṁ śōṣayēdvāpi sa sītāṁ mōcayēdiha || 11 ||
gatāyustvaṁ gataśrīkō gatasattvō gatēndriyaḥ |
laṅkā vaidhavyasamyuktā tvatkr̥tēna bhaviṣyati || 12 ||
na tē pāpamidaṁ karma sukhōdarkaṁ bhaviṣyati |
yā:’haṁ nītā vinābhāvaṁ patipārśvāttvayā vanē || 13 ||
sa hi daivatasamyuktō mama bhartā mahādyutiḥ |
nirbhayō vīryamāśritya śūnyō vasati daṇḍakē || 14 ||
sa tē darpaṁ balaṁ vīryamutsēkaṁ ca tathāvidham |
apanēṣyati gātrēbhyaḥ śaravarṣēṇa samyugē || 15 ||
yadā vināśō bhūtānāṁ dr̥śyatē kālacōditaḥ |
tadā kāryē pramādyanti narāḥ kālavaśaṁ gatāḥ || 16 ||
māṁ pradhr̥ṣya sa tē kālaḥ prāptō:’yaṁ rākṣasādhama |
ātmanō rākṣasānāṁ ca vadhāyāntaḥpurasya ca || 17 ||
na śakyā yajñamadhyasthā vēdiḥ srugbhāṇḍamaṇḍitā |
dvijātimantrapūtā ca caṇḍālēnāvamarditum || 18 ||
tathā:’haṁ dharmanityasya dharmapatnī pativratā |
tvayā spraṣṭuṁ na śakyā:’smi rākṣasādhama pāpinā || 19 ||
krīḍantī rājahaṁsēna padmaṣaṇḍēṣu nityadā |
haṁsī sā tr̥ṇaṣaṇḍasthaṁ kathaṁ paśyēta madgukam || 20 ||
idaṁ śarīraṁ nissañjñaṁ bandha vā khādayasva vā |
nēdaṁ śarīraṁ rakṣyaṁ mē jīvitaṁ vāpi rākṣasa || 21 ||
na tu śakṣyāmyupakrōśaṁ pr̥thivyāṁ dātumātmanaḥ |
ēvamuktvā tu vaidēhī krōdhāt suparuṣaṁ vacaḥ || 22 ||
rāvaṇaṁ maithilī tatra punarnōvāca kiñcana |
sītāyā vacanaṁ śrutvā paruṣaṁ rōmaharṣaṇam || 23 ||
pratyuvāca tataḥ sītāṁ bhayasandarśanaṁ vacaḥ |
śr̥ṇu maithili madvākyaṁ māsān dvādaśa bhāmini || 24 ||
kālēnānēna nābhyēṣi yadi māṁ cāruhāsini |
tatastvāṁ prātarāśārthaṁ sūdāśchētsyanti lēśaśaḥ || 25 ||
ityuktvā paruṣaṁ vākyaṁ rāvaṇaḥ śatrurāvaṇaḥ |
rākṣasīśca tataḥ kruddha idaṁ vacanamabravīt || 26 ||
śīghramēva hi rākṣasyō vikr̥tā ghōradarśanāḥ |
darpamasyā vinēṣyadhvaṁ māṁsaśōṇitabhōjanāḥ || 27 ||
vacanādēva tāstasya sughōrā rākṣasīgaṇāḥ |
kr̥taprāñjalayō bhūtvā maithilīṁ paryavārayan || 28 ||
sa tāḥ prōvāca rājā tu rāvaṇō ghōradarśanaḥ |
pracālya caraṇōtkarṣairdārayanniva mēdinīm || 29 ||
aśōkavanikāmadhyē maithilī nīyatāmiyam |
tatrēyaṁ rakṣyatāṁ gūḍhaṁ yuṣmābhiḥ parivāritā || 30 ||
tatraināṁ tarjanairghōraiḥ punaḥ sāntvaiśca maithilīm |
ānayadhvaṁ vaśaṁ sarvā vanyāṁ gajavadhūmiva || 31 ||
iti pratisamādiṣṭā rākṣasyō rāvaṇēna tāḥ |
aśōkavanikāṁ jagmurmaithilīṁ pratigr̥hya tu || 32 ||
sarvakālaphalairvr̥kṣairnānāpuṣpaphalairvr̥tām |
sarvakālamadaiścāpi dvijaiḥ samupasēvitām || 33 ||
sā tu śōkaparītāṅgī maithilī janakātmajā |
rākṣasīvaśamāpannā vyāghrīṇāṁ hariṇī yathā || 34 ||
śōkēna mahatā grastā maithilī janakātmajā |
na śarma labhatē bhīruḥ pāśabaddhā mr̥gī yathā || 35 ||
na vindatē tatra tu śarma maithilī
virūpanētrābhiratīva tarjitā |
patiṁ smarantī dayitaṁ ca daivataṁ
vicētanā:’bhūdbhayaśōkapīḍitā || 36 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ṣaṭpañcāśaḥ sargaḥ || 56 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.