Aranya Kanda Sarga 56 – araṇyakāṇḍa ṣaṭpañcāśaḥ sargaḥ (56)


|| vatsarāvadhikaraṇam ||

sā tathōktā tu vaidēhī nirbhayā śōkakarśitā |
tr̥ṇamantarataḥ kr̥tvā rāvaṇaṁ pratyabhāṣata || 1 ||

rājā daśarathō nāma dharmasēturivācalaḥ |
satyasandhaḥ parijñātō yasya putraḥ sa rāghavaḥ || 2 ||

rāmō nāma sa dharmātmā triṣu lōkēṣu viśrutaḥ |
dīrghabāhurviśālākṣō daivataṁ hi patirmama || 3 ||

ikṣvākūṇāṁ kulē jātaḥ siṁhaskandhō mahādyutiḥ |
lakṣmaṇēna saha bhrātrā yastē prāṇān hariṣyati || 4 ||

pratyakṣaṁ yadyahaṁ tasya tvayā syāṁ dharṣitā balāt |
śayitā tvaṁ hataḥ saṅkhyē janasthānē yathā kharaḥ || 5 ||

ya ētē rākṣasāḥ prōktā ghōrarūpā mahābalāḥ |
rāghavē nirviṣāḥ sarvē suparṇē pannagā yathā || 6 ||

tasya jyāvipramuktāstē śarāḥ kāñcanabhūṣaṇāḥ |
śarīraṁ vidhamiṣyanti gaṅgākūlamivōrmayaḥ || 7 ||

asurairvā surairvā tvaṁ yadyavadhyō:’si rāvaṇa |
utpādya sumahadvairaṁ jīvaṁstasya na mōkṣyasē || 8 ||

sa tē jīvitaśēṣasya rāghavōntakarō balī |
paśōryūpagatasyēva jīvitaṁ tava durlabham || 9 ||

yadi paśyēt sa rāmastvāṁ rōṣadīptēna cakṣuṣā |
rakṣastvamadya nirdagdhō gacchēḥ sadyaḥ parābhavam || 10 ||

yaścandraṁ nabhasō bhūmau pātayēnnāśayēta vā |
sāgaraṁ śōṣayēdvāpi sa sītāṁ mōcayēdiha || 11 ||

gatāyustvaṁ gataśrīkō gatasattvō gatēndriyaḥ |
laṅkā vaidhavyasamyuktā tvatkr̥tēna bhaviṣyati || 12 ||

na tē pāpamidaṁ karma sukhōdarkaṁ bhaviṣyati |
yā:’haṁ nītā vinābhāvaṁ patipārśvāttvayā vanē || 13 ||

sa hi daivatasamyuktō mama bhartā mahādyutiḥ |
nirbhayō vīryamāśritya śūnyō vasati daṇḍakē || 14 ||

sa tē darpaṁ balaṁ vīryamutsēkaṁ ca tathāvidham |
apanēṣyati gātrēbhyaḥ śaravarṣēṇa samyugē || 15 ||

yadā vināśō bhūtānāṁ dr̥śyatē kālacōditaḥ |
tadā kāryē pramādyanti narāḥ kālavaśaṁ gatāḥ || 16 ||

māṁ pradhr̥ṣya sa tē kālaḥ prāptō:’yaṁ rākṣasādhama |
ātmanō rākṣasānāṁ ca vadhāyāntaḥpurasya ca || 17 ||

na śakyā yajñamadhyasthā vēdiḥ srugbhāṇḍamaṇḍitā |
dvijātimantrapūtā ca caṇḍālēnāvamarditum || 18 ||

tathā:’haṁ dharmanityasya dharmapatnī pativratā |
tvayā spraṣṭuṁ na śakyā:’smi rākṣasādhama pāpinā || 19 ||

krīḍantī rājahaṁsēna padmaṣaṇḍēṣu nityadā |
haṁsī sā tr̥ṇaṣaṇḍasthaṁ kathaṁ paśyēta madgukam || 20 ||

idaṁ śarīraṁ nissañjñaṁ bandha vā khādayasva vā |
nēdaṁ śarīraṁ rakṣyaṁ mē jīvitaṁ vāpi rākṣasa || 21 ||

na tu śakṣyāmyupakrōśaṁ pr̥thivyāṁ dātumātmanaḥ |
ēvamuktvā tu vaidēhī krōdhāt suparuṣaṁ vacaḥ || 22 ||

rāvaṇaṁ maithilī tatra punarnōvāca kiñcana |
sītāyā vacanaṁ śrutvā paruṣaṁ rōmaharṣaṇam || 23 ||

pratyuvāca tataḥ sītāṁ bhayasandarśanaṁ vacaḥ |
śr̥ṇu maithili madvākyaṁ māsān dvādaśa bhāmini || 24 ||

kālēnānēna nābhyēṣi yadi māṁ cāruhāsini |
tatastvāṁ prātarāśārthaṁ sūdāśchētsyanti lēśaśaḥ || 25 ||

ityuktvā paruṣaṁ vākyaṁ rāvaṇaḥ śatrurāvaṇaḥ |
rākṣasīśca tataḥ kruddha idaṁ vacanamabravīt || 26 ||

śīghramēva hi rākṣasyō vikr̥tā ghōradarśanāḥ |
darpamasyā vinēṣyadhvaṁ māṁsaśōṇitabhōjanāḥ || 27 ||

vacanādēva tāstasya sughōrā rākṣasīgaṇāḥ |
kr̥taprāñjalayō bhūtvā maithilīṁ paryavārayan || 28 ||

sa tāḥ prōvāca rājā tu rāvaṇō ghōradarśanaḥ |
pracālya caraṇōtkarṣairdārayanniva mēdinīm || 29 ||

aśōkavanikāmadhyē maithilī nīyatāmiyam |
tatrēyaṁ rakṣyatāṁ gūḍhaṁ yuṣmābhiḥ parivāritā || 30 ||

tatraināṁ tarjanairghōraiḥ punaḥ sāntvaiśca maithilīm |
ānayadhvaṁ vaśaṁ sarvā vanyāṁ gajavadhūmiva || 31 ||

iti pratisamādiṣṭā rākṣasyō rāvaṇēna tāḥ |
aśōkavanikāṁ jagmurmaithilīṁ pratigr̥hya tu || 32 ||

sarvakālaphalairvr̥kṣairnānāpuṣpaphalairvr̥tām |
sarvakālamadaiścāpi dvijaiḥ samupasēvitām || 33 ||

sā tu śōkaparītāṅgī maithilī janakātmajā |
rākṣasīvaśamāpannā vyāghrīṇāṁ hariṇī yathā || 34 ||

śōkēna mahatā grastā maithilī janakātmajā |
na śarma labhatē bhīruḥ pāśabaddhā mr̥gī yathā || 35 ||

na vindatē tatra tu śarma maithilī
virūpanētrābhiratīva tarjitā |
patiṁ smarantī dayitaṁ ca daivataṁ
vicētanā:’bhūdbhayaśōkapīḍitā || 36 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ṣaṭpañcāśaḥ sargaḥ || 56 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed