Sri Angaraka (Mangala) Ashtottara Shatanamavali – śrī aṅgāraka aṣṭōttaraśatanāmāvalī


ōṁ mahīsutāya namaḥ |
ōṁ mahābhāgāya namaḥ |
ōṁ maṅgalāya namaḥ |
ōṁ maṅgalapradāya namaḥ |
ōṁ mahāvīrāya namaḥ |
ōṁ mahāśūrāya namaḥ |
ōṁ mahābalaparākramāya namaḥ |
ōṁ mahāraudrāya namaḥ |
ōṁ mahābhadrāya namaḥ | 9

ōṁ mānanīyāya namaḥ |
ōṁ dayākarāya namaḥ |
ōṁ mānadāya namaḥ |
ōṁ amarṣaṇāya namaḥ |
ōṁ krūrāya namaḥ |
ōṁ tāpapāpavivarjitāya namaḥ |
ōṁ supratīpāya namaḥ |
ōṁ sutāmrākṣāya namaḥ |
ōṁ subrahmaṇyāya namaḥ | 18

ōṁ sukhapradāya namaḥ |
ōṁ vakrastambhādigamanāya namaḥ |
ōṁ varēṇyāya namaḥ |
ōṁ varadāya namaḥ |
ōṁ sukhinē namaḥ |
ōṁ vīrabhadrāya namaḥ |
ōṁ virūpākṣāya namaḥ |
ōṁ vidūrasthāya namaḥ |
ōṁ vibhāvasavē namaḥ | 27

ōṁ nakṣatracakrasañcāriṇē namaḥ |
ōṁ kṣatrapāya namaḥ |
ōṁ kṣātravarjitāya namaḥ |
ōṁ kṣayavr̥ddhivinirmuktāya namaḥ |
ōṁ kṣamāyuktāya namaḥ |
ōṁ vicakṣaṇāya namaḥ |
ōṁ akṣīṇaphaladāya namaḥ |
ōṁ cakṣurgōcarāya namaḥ |
ōṁ śubhalakṣaṇāya namaḥ | 36

ōṁ vītarāgāya namaḥ |
ōṁ vītabhayāya namaḥ |
ōṁ vijvarāya namaḥ |
ōṁ viśvakāraṇāya namaḥ |
ōṁ nakṣatrarāśisañcārāya namaḥ |
ōṁ nānābhayanikr̥ntanāya namaḥ |
ōṁ kamanīyāya namaḥ |
ōṁ dayāsārāya namaḥ |
ōṁ kanatkanakabhūṣaṇāya namaḥ | 45

ōṁ bhayaghnāya namaḥ |
ōṁ bhavyaphaladāya namaḥ |
ōṁ bhaktābhayavarapradāya namaḥ |
ōṁ śatruhantrē namaḥ |
ōṁ śamōpētāya namaḥ |
ōṁ śaraṇāgatapōṣakāya namaḥ |
ōṁ sāhasāya namaḥ |
ōṁ sadguṇāya namaḥ |
ōṁ adhyakṣāya namaḥ | 54

ōṁ sādhavē namaḥ |
ōṁ samaradurjayāya namaḥ |
ōṁ duṣṭadūrāya namaḥ |
ōṁ śiṣṭapūjyāya namaḥ |
ōṁ sarvakaṣṭanivārakāya namaḥ |
ōṁ duścēṣṭavārakāya namaḥ |
ōṁ duḥkhabhañjanāya namaḥ |
ōṁ durdharāya namaḥ |
ōṁ harayē namaḥ | 63

ōṁ duḥsvapnahantrē namaḥ |
ōṁ durdharṣāya namaḥ |
ōṁ duṣṭagarvavimōcakāya namaḥ |
ōṁ bharadvājakulōdbhūtāya namaḥ |
ōṁ bhūsutāya namaḥ |
ōṁ bhavyabhūṣaṇāya namaḥ |
ōṁ raktāmbarāya namaḥ |
ōṁ raktavapuṣē namaḥ |
ōṁ bhaktapālanatatparāya namaḥ | 72

ōṁ caturbhujāya namaḥ |
ōṁ gadādhāriṇē namaḥ |
ōṁ mēṣavāhāya namaḥ |
ōṁ amitāśanāya namaḥ |
ōṁ śaktiśūladharāya namaḥ |
ōṁ śaktāya namaḥ |
ōṁ śastravidyāviśāradāya namaḥ |
ōṁ tārkikāya namaḥ |
ōṁ tāmasādhārāya namaḥ | 81

ōṁ tapasvinē namaḥ |
ōṁ tāmralōcanāya namaḥ |
ōṁ taptakāñcanasaṅkāśāya namaḥ |
ōṁ raktakiñjalkasannibhāya namaḥ |
ōṁ gōtrādhidēvāya namaḥ |
ōṁ gōmadhyacarāya namaḥ |
ōṁ guṇavibhūṣaṇāya namaḥ |
ōṁ asr̥jē namaḥ |
ōṁ aṅgārakāya namaḥ | 90

ōṁ avantīdēśādhīśāya namaḥ |
ōṁ janārdanāya namaḥ |
ōṁ sūryayāmyapradēśasthāya namaḥ |
ōṁ yauvanāya namaḥ |
ōṁ yāmyadiṅmukhāya namaḥ |
ōṁ trikōṇamaṇḍalagatāya namaḥ |
ōṁ tridaśādhipasannutāya namaḥ |
ōṁ śucayē namaḥ |
ōṁ śucikarāya namaḥ | 99

ōṁ śūrāya namaḥ |
ōṁ śucivaśyāya namaḥ |
ōṁ śubhāvahāya namaḥ |
ōṁ mēṣavr̥ścikarāśīśāya namaḥ |
ōṁ mēdhāvinē namaḥ |
ōṁ mitabhāṣaṇāya namaḥ |
ōṁ sukhapradāya namaḥ |
ōṁ surūpākṣāya namaḥ |
ōṁ sarvābhīṣṭaphalapradāya namaḥ | 108

iti śrī aṅgārakāṣṭōttaraśatanāmāvalī |


See more navagraha stōtrāṇi for chanting. See more 108, 300 & 1000 nāmāvalī for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed