Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mātaṅgī vijayā śyāmā sacivēśī śukapriyā |
nīpapriyā kadambēśī madaghūrṇitalōcanā || 1 ||
bhaktānuraktā mantrēśī puṣpiṇī mantriṇī śivā |
kalāvatī raktavastrā:’bhirāmā ca sumadhyamā || 2 ||
trikōṇamadhyanilayā cārucandrāvataṁsinī |
rahaḥpūjyā rahaḥkēliḥ yōnirūpā mahēśvarī || 3 ||
bhagapriyā bhagārādhyā subhagā bhagamālinī |
ratipriyā caturbāhuḥ suvēṇī cāruhāsinī || 4 ||
madhupriyā śrījananī śarvāṇī ca śivātmikā |
rājyalakṣmīpradā nityā nīpōdyānanivāsinī || 5 ||
vīṇāvatī kambukaṇṭhī kāmēśī yajñarūpiṇī |
saṅgītarasikā nādapriyā nīlōtpaladyutiḥ || 6 ||
mataṅgatanayā lakṣmīḥ vyāpinī sarvarañjinī |
divyacandanadigdhāṅgī yāvakārdrapadāmbujā || 7 ||
kastūrītilakā subhrūrbimbōṣṭhī ca madālasā |
vidyārājñī bhagavatī sudhāpānānumōdinī || 8 ||
śaṅkhatāṭaṅkinī guhyā yōṣitpuruṣamōhinī |
kiṅkarībhūtagīrvāṇī kaulinyakṣararūpiṇī || 9 ||
vidyutkapōlaphalikā muktāratnavibhūṣitā |
sunāsā tanumadhyā ca śrīvidyā bhuvanēśvarī || 10 ||
pr̥thustanī brahmavidyā sudhāsāgaravāsinī |
guhyavidyā:’navadyāṅgī yantriṇī ratilōlupā || 11 ||
trailōkyasundarī ramyā sragviṇī kīradhāriṇī |
ātmaikyasumukhībhūtajagadāhlādakāriṇī || 12 ||
kalpātītā kuṇḍalinī kalādhārā manasvinī |
acintyānantavibhavā ratnasiṁhāsanēśvarī || 13 ||
padmāsanā kāmakalā svayambhūkusumapriyā |
kalyāṇī nityapuṣpā ca śāmbhavī varadāyinī || 14 ||
sarvavidyāpradā vācyā guhyōpaniṣaduttamā |
nr̥pavaśyakarī bhōktrī jagatpratyakṣasākṣiṇī || 15 ||
brahmaviṣṇvīśajananī sarvasaubhāgyadāyinī |
guhyātiguhyagōptrī ca nityaklinnā:’mr̥tōdbhavā || 16 ||
kaivalyadātrī vaśinī sarvasampatpradāyinī |
śyāmalāyā nāmaśataṁ sāṣṭakaṁ paṭhatō vaśē |
śrīḥ kīrtirvākpaṭutvaṁ ca vidvatsaṁmānanaṁ jayaḥ || 17 ||
iti śrī śyāmalāṣṭōttaraśatanāma stōtram |
See more śrī śyāmalā stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.