Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīkṣōṇyau ramaṇīyugaṁ suramaṇīputrō:’pi vāṇīpatiḥ
pautraścandraśirōmaṇiḥ phaṇipatiḥ śayyā surāḥ sēvakāḥ |
tārkṣyō yasya rathō mahaśca bhavanaṁ brahmāṇḍamādyaḥ pumān
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam || 1 ||
yattējō ravikōṭikōṭikiraṇān dhikkr̥tya jējīyatē
yasya śrīvadanāmbujasya suṣamā rākēndukōṭīrapi |
saundaryaṁ ca manōbhavānapi bahūn kāntiśca kādambinīṁ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam || 2 ||
nānāratna kirīṭakuṇḍalamukhairbhūṣāgaṇairbhūṣitaḥ
śrīmatkaustubharatna bhavyahr̥dayaḥ śrīvatsasallāñchanaḥ |
vidyudvarṇasuvarṇavastrarucirō yaḥ śaṅkhacakrādibhiḥ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam || 3 ||
yatphālē mr̥ganābhicārutilakō nētrē:’bjapatrāyatē
kastūrīghanasārakēsaramilacchrīgandhasārō dravaiḥ |
gandhairliptatanuḥ sugandhasumanōmālādharō yaḥ prabhuḥ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam || 4 ||
ētaddivyapadaṁ mamāsti bhuvi tatsampaśyatētyādarā-
-dbhaktēbhyaḥ svakarēṇa darśayati yaddr̥ṣṭyā:’tisaukhyaṁ gataḥ |
ētadbhaktimatō mahānapi bhavāmbhōdhirnadīti spr̥śan
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam || 5 ||
yaḥ svāmī sarasastaṭē viharatō śrīsvāmināmnaḥ sadā
sauvarṇālayamandirō vidhimukhairbarhirmukhaiḥ sēvitaḥ |
yaḥ śatrūn hanayan nijānavati ca śrībhūvarāhātmakaḥ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam || 6 ||
yō brahmādisurān munīṁśca manujān brahmōtsavāyāgatān
dr̥ṣṭvā hr̥ṣṭamanā babhūva bahuśastairarcitaḥ saṁstutaḥ |
tēbhyō yaḥ pradadādvarān bahuvidhān lakṣmīnivāsō vibhuḥ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam || 7 ||
yō dēvō bhuvi vartatē kaliyugē vaikuṇṭhalōkasthitō
bhaktānāṁ paripālanāya satataṁ kāruṇyavārāṁ nidhiḥ |
śrīśēṣākhyamahīndhramastakamaṇirbhaktaikacintāmaṇiḥ
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam || 8 ||
śēṣādriprabhumaṅgalāṣṭakamidaṁ tuṣṭēna yasyēśituḥ
prītyarthaṁ racitaṁ ramēśacaraṇadvandvaikaniṣṭhāvatā |
vaivāhyādiśubhakriyāsu paṭhitaṁ yaiḥ sādhu tēṣāmapi
śrīmadvēṅkaṭabhūdharēndraramaṇaḥ kuryāddharirmaṅgalam || 9 ||
iti śrī vēṅkaṭēśa maṅgalāṣṭakam |
See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.