Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śaraṇyaḥ śarvatanayaḥ śarvāṇīpriyanandanaḥ |
śarakānanasambhūtaḥ śarvarīśamukhaḥ śamaḥ || 1 ||
śaṅkaraḥ śaraṇatrātā śaśāṅkamukuṭōjjvalaḥ |
śarmadaḥ śaṅkhakaṇṭhaśca śarakārmukahētibhr̥t || 2 ||
śaktidhārī śaktikaraḥ śatakōṭyarkapāṭalaḥ |
śamadaḥ śatarudrasthaḥ śatamanmathavigrahaḥ || 3 ||
raṇāgraṇī rakṣaṇakr̥drakṣōbalavimardanaḥ |
rahasyajñō ratikarō raktacandanalēpanaḥ || 4 ||
ratnadhārī ratnabhūṣō ratnakuṇḍalamaṇḍitaḥ |
raktāmbarō ramyamukhō ravicandrāgnilōcanaḥ || 5 ||
ramākalatrajāmātā rahasyō raghupūjitaḥ |
rasakōṇāntarālasthō rajōmūrtī ratipradaḥ || 6 ||
vasudō vaṭurūpaśca vasantar̥tupūjitaḥ |
valavairisutānāthō vanajākṣō varākr̥tiḥ || 7 ||
vakratuṇḍānujō vatsō varadābhayahastakaḥ |
vatsalō varṣakāraśca vasiṣṭhādiprapūjitaḥ || 8 ||
vaṇigrūpō varēṇyaśca varṇāśramavidhāyakaḥ |
varadō vajrabhr̥dvandyō vandārujanavatsalaḥ || 9 ||
nakārarūpō nalinō nakārayutamantrakaḥ |
nakāravarṇanilayō nandanō nandivanditaḥ || 10 ||
naṭēśaputrō namrabhrūrnakṣatragrahanāyakaḥ |
nagāgranilayō namyō namadbhaktaphalapradaḥ || 11 ||
navanāgō nagaharō navagrahasuvanditaḥ |
navavīrāgrajō navyō namaskārastutipriyaḥ || 12 ||
bhadrapradaśca bhagavān bhavāraṇyadavānalaḥ |
bhavōdbhavō bhadramūrtirbhartsitāsuramaṇḍalaḥ || 13 ||
bhayāpahō bhargarūpō bhaktābhīṣṭaphalapradaḥ |
bhaktigamyō bhaktanidhirbhayaklēśavimōcanaḥ || 14 ||
bharatāgamasuprītō bhaktō bhaktārtibhañjanaḥ |
bhayakr̥dbharatārādhyō bharadvājar̥ṣistutaḥ || 15 ||
varuṇō varuṇārādhyō valārātimukhastutaḥ |
vajraśaktyāyudhōpētō varō vakṣaḥsthalōjjvalaḥ || 16 ||
vasturūpō vaśidhyēyō valitrayavirājitaḥ |
vakrālakō valayadhr̥t valatpītāmbarōjjvalaḥ || 17 ||
vacōrūpō vacanadō vacō:’tītacaritrakaḥ |
varadō vaśyaphaladō vallīdēvīmanōharaḥ || 18 ||
iti śrīsubrahmaṇya ṣaḍakṣarāṣṭōttaraśatanāmastōtram |
See more śrī subrahmaṇya stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.