Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
hriyā lakṣmyā vallyā surapr̥tanayā:’:’liṅgitatanuḥ
mayūrārūḍhō:’yaṁ śivavadanapaṅkēruharaviḥ |
ṣaḍāsyō bhaktānāmacalahr̥divāsaṁ pratanavai
itīmaṁ buddhiṁ drāgacalanilayaḥ sañjanayati || 1 ||
smitanyakkr̥tēnduprabhākundapuṣpaṁ
sitābhrāgarupraṣṭhagandhānuliptam |
śritāśēṣalōkēṣṭadānāmaradruṁ
sadā ṣaṇmukhaṁ bhāvayē hr̥tsarōjē || 2 ||
śarīrēndriyādāvahambhāvajātān
ṣaḍūrmīrvikārāṁśca śatrūnnihantum |
natānāṁ dadhē yastamāsyābjaṣaṭkaṁ
sadā ṣaṇmukhaṁ bhāvayē hr̥tsarōjē || 3 ||
aparṇākhyavallīsamāślēṣayōgāt
purā sthāṇutō yō:’janiṣṭāmarārtham |
viśākhaṁ nagē vallikā:’:’liṅgitaṁ taṁ
sadā ṣaṇmukhaṁ bhāvayē hr̥tsarōjē || 4 ||
gukārēṇa vācyaṁ tamō bāhyamantaḥ
svadēhābhayā jñānadānēna hanti |
ya ēnaṁ guhaṁ vēdaśīrṣaikamēyaṁ
sadā ṣaṇmukhaṁ bhāvayē hr̥tsarōjē || 5 ||
yataḥ karmamārgō bhuvi khyāpitastaṁ
svanr̥tyē nimittasya hētuṁ viditvā |
vahatyādarānmēghanādānulāsī
sadā ṣaṇmukhaṁ bhāvayē hr̥tsarōjē || 6 ||
kr̥pāvārirāśirnr̥ṇāmāstikatvaṁ
dr̥ḍhaṁ kartumadyāpi yaḥ kukkuṭādīn |
bhr̥śaṁ pācitān jīvayanrājatē taṁ
sadā ṣaṇmukhaṁ bhāvayē hr̥tsarōjē || 7 ||
bhujaṅgaprayātēna vr̥ttēna kluptāṁ
stutiṁ ṣaṇmukhasyādarādyē paṭhanti |
suputrāyurārōgyasampadviśiṣṭān
karōtyēva tān ṣaṇmukhaḥ sadvidagryān || 8 ||
iti śrīśr̥ṅgēri śāradāpīṭha jagadguru śrīcandraśēkharabhāratī svāmibhiḥ viracitaṁ śrīṣaṇmukha bhujaṅga stutiḥ |
See more śrī subrahmaṇya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.