Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
pratibhaṭaśrēṇibhīṣaṇa varaguṇastōmabhūṣaṇa
janibhayasthānatāraṇa jagadavasthānakāraṇa |
nikhiladuṣkarmakarśana nigamasaddharmadarśana
jaya jaya śrīsudarśana jaya jaya śrīsudarśana || 1 ||
śubhajagadrūpamaṇḍana surajanatrāsakhaṇḍana
śatamakhabrahmavandita śatapathabrahmanandita |
prathitavidvatsapakṣita bhajadahirbudhnyalakṣita
jaya jaya śrīsudarśana jaya jaya śrīsudarśana || 2 ||
sphuṭataṭijjālapiñjara pr̥thutarajvālapañjara
parigatapratnavigraha paṭutaraprajñadurgraha | [parimita]
praharaṇagrāmamaṇḍita parijanatrāṇapaṇḍita
jaya jaya śrīsudarśana jaya jaya śrīsudarśana || 3 ||
nijapadaprītasadgaṇa nirupadhisphītaṣaḍguṇa
nigamanirvyūḍhavaibhava nijaparavyūhavaibhava |
harihayadvēṣidāraṇa harapuraplōṣakāraṇa
jaya jaya śrīsudarśana jaya jaya śrīsudarśana || 4 ||
danujavistārakartana janitamisrāvikartana
danujavidyānikartana bhajadavidyānivartana |
amaradr̥ṣṭasvavikrama samarajuṣṭabhramikrama
jaya jaya śrīsudarśana jaya jaya śrīsudarśana || 5 ||
pratimukhālīḍhabandhura pr̥thumahāhētidantura
vikaṭamāyābahiṣkr̥ta vividhamālāpariṣkr̥ta |
sthiramahāyantratantrita dr̥ḍhadayātantrayantrita
jaya jaya śrīsudarśana jaya jaya śrīsudarśana || 6 ||
mahitasampatsadakṣara vihitasampatṣaḍakṣara
ṣaḍaracakrapratiṣṭhita sakalatattvapratiṣṭhita |
vividhasaṅkalpakalpaka vibudhasaṅkalpakalpaka
jaya jaya śrīsudarśana jaya jaya śrīsudarśana || 7 ||
bhuvananētastrayīmaya savanatējastrayīmaya
niravadhisvāducinmaya nikhilaśaktē jaganmaya |
amitaviśvakriyāmaya śamitaviṣvagbhayāmaya
jaya jaya śrīsudarśana jaya jaya śrīsudarśana || 8 ||
dvicatuṣkamidaṁ prabhūtasāraṁ
paṭhatāṁ vēṅkaṭanāyakapraṇītam |
viṣamē:’pi manōrathaḥ pradhāvan
na vihanyēta rathāṅgadhuryaguptaḥ || 9 ||
iti śrī vēdāntācāryasya kr̥tiṣu śrī sudarśanāṣṭakam |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.