Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ śaraṇyāya namaḥ |
ōṁ śarvatanayāya namaḥ |
ōṁ śarvāṇīpriyanandanāya namaḥ |
ōṁ śarakānanasambhūtāya namaḥ |
ōṁ śarvarīśamukhāya namaḥ |
ōṁ śamāya namaḥ |
ōṁ śaṅkarāya namaḥ |
ōṁ śaraṇatrātrē namaḥ |
ōṁ śaśāṅkamukuṭōjjvalāya namaḥ | 9
ōṁ śarmadāya namaḥ |
ōṁ śaṅkhakaṇṭhāya namaḥ |
ōṁ śarakārmukahētibhr̥tē namaḥ |
ōṁ śaktidhāriṇē namaḥ |
ōṁ śaktikarāya namaḥ |
ōṁ śatakōṭyarkapāṭalāya namaḥ |
ōṁ śamadāya namaḥ |
ōṁ śatarudrasthāya namaḥ |
ōṁ śatamanmathavigrahāya namaḥ | 18
ōṁ raṇāgraṇyē namaḥ |
ōṁ rakṣaṇakr̥tē namaḥ |
ōṁ rakṣōbalavimardanāya namaḥ |
ōṁ rahasyajñāya namaḥ |
ōṁ ratikarāya namaḥ |
ōṁ raktacandanalēpanāya namaḥ |
ōṁ ratnadhāriṇē namaḥ |
ōṁ ratnabhūṣāya namaḥ |
ōṁ ratnakuṇḍalamaṇḍitāya namaḥ | 27
ōṁ raktāmbarāya namaḥ |
ōṁ ramyamukhāya namaḥ |
ōṁ ravicandrāgnilōcanāya namaḥ |
ōṁ ramākalatrajāmātrē namaḥ |
ōṁ rahasyāya namaḥ |
ōṁ raghupūjitāya namaḥ |
ōṁ rasakōṇāntarālasthāya namaḥ |
ōṁ rajōmūrtayē namaḥ |
ōṁ ratipradāya namaḥ | 36
ōṁ vasudāya namaḥ |
ōṁ vaṭurūpāya namaḥ |
ōṁ vasantar̥tupūjitāya namaḥ |
ōṁ valavairisutānāthāya namaḥ |
ōṁ vanajākṣāya namaḥ |
ōṁ varākr̥tayē namaḥ |
ōṁ vakratuṇḍānujāya namaḥ |
ōṁ vatsāya namaḥ |
ōṁ varadābhayahastakāya namaḥ | 45
ōṁ vatsalāya namaḥ |
ōṁ varṣakārāya namaḥ |
ōṁ vasiṣṭhādiprapūjitāya namaḥ |
ōṁ vaṇigrūpāya namaḥ |
ōṁ varēṇyāya namaḥ |
ōṁ varṇāśramavidhāyakāya namaḥ |
ōṁ varadāya namaḥ |
ōṁ vajrabhr̥dvandyāya namaḥ |
ōṁ vandārujanavatsalāya namaḥ | 54
ōṁ nakārarūpāya namaḥ |
ōṁ nalināya namaḥ |
ōṁ nakārayutamantrakāya namaḥ |
ōṁ nakāravarṇanilayāya namaḥ |
ōṁ nandanāya namaḥ |
ōṁ nandivanditāya namaḥ |
ōṁ naṭēśaputrāya namaḥ |
ōṁ namrabhruvē namaḥ |
ōṁ nakṣatragrahanāyakāya namaḥ | 63
ōṁ nagāgranilayāya namaḥ |
ōṁ namyāya namaḥ |
ōṁ namadbhaktaphalapradāya namaḥ |
ōṁ navanāgāya namaḥ |
ōṁ nagaharāya namaḥ |
ōṁ navagrahasuvanditāya namaḥ |
ōṁ navavīrāgrajāya namaḥ |
ōṁ navyāya namaḥ |
ōṁ namaskārastutipriyāya namaḥ | 72
ōṁ bhadrapradāya namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ bhavāraṇyadavānalāya namaḥ |
ōṁ bhavōdbhavāya namaḥ |
ōṁ bhadramūrtayē namaḥ |
ōṁ bhartsitāsuramaṇḍalāya namaḥ |
ōṁ bhayāpahāya namaḥ |
ōṁ bhargarūpāya namaḥ |
ōṁ bhaktābhīṣṭaphalapradāya namaḥ | 81
ōṁ bhaktigamyāya namaḥ |
ōṁ bhaktanidhayē namaḥ |
ōṁ bhayaklēśavimōcanāya namaḥ |
ōṁ bharatāgamasuprītāya namaḥ |
ōṁ bhaktāya namaḥ |
ōṁ bhaktārtibhañjanāya namaḥ |
ōṁ bhayakr̥tē namaḥ |
ōṁ bharatārādhyāya namaḥ |
ōṁ bharadvājar̥ṣistutāya namaḥ | 90
ōṁ varuṇāya namaḥ |
ōṁ varuṇārādhyāya namaḥ |
ōṁ valārātimukhastutāya namaḥ |
ōṁ vajraśaktyāyudhōpētāya namaḥ |
ōṁ varāya namaḥ |
ōṁ vakṣaḥsthalōjjvalāya namaḥ |
ōṁ vasturūpāya namaḥ |
ōṁ vaśidhyēyāya namaḥ |
ōṁ valitrayavirājitāya namaḥ | 99
ōṁ vakrālakāya namaḥ |
ōṁ valayadhr̥tē namaḥ |
ōṁ valatpītāmbarōjjvalāya namaḥ |
ōṁ vacōrūpāya namaḥ |
ōṁ vacanadāya namaḥ |
ōṁ vacō:’tītacaritrakāya namaḥ |
ōṁ varadāya namaḥ |
ōṁ vaśyaphaladāya namaḥ |
ōṁ vallīdēvīmanōharāya namaḥ | 108
iti śrīsubrahmaṇya ṣaḍakṣarāṣṭōttaraśatanāmāvalī |
See more śrī subrahmaṇya stōtrāṇi for chanting. See more 108, 300 & 1000 nāmāvalī for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.