Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ nārasiṁhāya namaḥ |
ōṁ mahāsiṁhāya namaḥ |
ōṁ divyasiṁhāya namaḥ |
ōṁ mahābalāya namaḥ |
ōṁ ugrasiṁhāya namaḥ |
ōṁ mahādēvāya namaḥ |
ōṁ stambhajāya namaḥ |
ōṁ ugralōcanāya namaḥ |
ōṁ raudrāya namaḥ | 9
ōṁ sarvādbhutāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ yōgānandāya namaḥ |
ōṁ trivikramāya namaḥ |
ōṁ harayē namaḥ |
ōṁ kōlāhalāya namaḥ |
ōṁ cakriṇē namaḥ |
ōṁ vijayāya namaḥ |
ōṁ jayavardhanāya namaḥ | 18
ōṁ pañcānanāya namaḥ |
ōṁ parasmai brahmaṇē namaḥ |
ōṁ aghōrāya namaḥ |
ōṁ ghōravikramāya namaḥ |
ōṁ jvalanmukhāya namaḥ |
ōṁ jvālamālinē namaḥ |
ōṁ mahājvālāya namaḥ |
ōṁ mahāprabhavē namaḥ |
ōṁ niṭilākṣāya namaḥ | 27
ōṁ sahasrākṣāya namaḥ |
ōṁ durnirīkṣyāya namaḥ |
ōṁ pratāpanāya namaḥ |
ōṁ mahādaṁṣṭrāyudhāya namaḥ |
ōṁ prājñāya namaḥ |
ōṁ caṇḍakōpinē namaḥ |
ōṁ sadāśivāya namaḥ |
ōṁ hiraṇyakaśipudhvaṁsinē namaḥ |
ōṁ daityadānavabhañjanāya namaḥ | 36
ōṁ guṇabhadrāya namaḥ |
ōṁ mahābhadrāya namaḥ |
ōṁ balabhadrāya namaḥ |
ōṁ subhadrakāya namaḥ |
ōṁ karālāya namaḥ |
ōṁ vikarālāya namaḥ |
ōṁ vikartrē namaḥ |
ōṁ sarvakartr̥kāya namaḥ |
ōṁ śiṁśumārāya namaḥ | 45
ōṁ trilōkātmanē namaḥ |
ōṁ īśāya namaḥ |
ōṁ sarvēśvarāya namaḥ |
ōṁ vibhavē namaḥ |
ōṁ bhairavāḍambarāya namaḥ |
ōṁ divyāya namaḥ |
ōṁ acyutāya namaḥ |
ōṁ kavimādhavāya namaḥ |
ōṁ adhōkṣajāya namaḥ | 54
ōṁ akṣarāya namaḥ |
ōṁ śarvāya namaḥ |
ōṁ vanamālinē namaḥ |
ōṁ varapradāya namaḥ |
ōṁ viśvambharāya namaḥ |
ōṁ adbhutāya namaḥ |
ōṁ bhavyāya namaḥ |
ōṁ śrīviṣṇavē namaḥ |
ōṁ puruṣōttamāya namaḥ | 63
ōṁ anaghāstrāya namaḥ |
ōṁ nakhāstrāya namaḥ |
ōṁ sūryajyōtiṣē namaḥ |
ōṁ surēśvarāya namaḥ |
ōṁ sahasrabāhavē namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ sarvasiddhipradāyakāya namaḥ |
ōṁ vajradaṁṣṭrāya namaḥ |
ōṁ vajranakhāya namaḥ | 72
ōṁ mahānandāya namaḥ |
ōṁ parantapāya namaḥ |
ōṁ sarvamantraikarūpāya namaḥ |
ōṁ sarvayantravidāraṇāya namaḥ |
ōṁ sarvatantrātmakāya namaḥ |
ōṁ avyaktāya namaḥ |
ōṁ suvyaktāya namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ vaiśākhaśuklabhūtōtthāya namaḥ | 81
ōṁ śaraṇāgatavatsalāya namaḥ |
ōṁ udārakīrtayē namaḥ |
ōṁ puṇyātmanē namaḥ |
ōṁ mahātmanē namaḥ |
ōṁ caṇḍavikramāya namaḥ |
ōṁ vēdatrayaprapūjyāya namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ paramēśvarāya namaḥ |
ōṁ śrīvatsāṅkāya namaḥ | 90
ōṁ śrīnivāsāya namaḥ |
ōṁ jagadvyāpinē namaḥ |
ōṁ jaganmayāya namaḥ |
ōṁ jagatpālāya namaḥ |
ōṁ jagannāthāya namaḥ |
ōṁ mahākāyāya namaḥ |
ōṁ dvirūpabhr̥tē namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ parasmai jyōtiṣē namaḥ | 99
ōṁ nirguṇāya namaḥ |
ōṁ nr̥kēsariṇē namaḥ |
ōṁ paratattvāya namaḥ |
ōṁ parasmai dhāmnē namaḥ |
ōṁ saccidānandavigrahāya namaḥ |
ōṁ lakṣmīnr̥siṁhāya namaḥ |
ōṁ sarvātmanē namaḥ |
ōṁ dhīrāya namaḥ |
ōṁ prahlādapālakāya namaḥ | 108
iti śrī nr̥siṁhāṣṭōttaraśatanāmāvalī |
See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
In my opinion, some names should be corrected. It should be:
shishumaraya, not shiMshumaraya – shishumara chakra is the circle around Dhruvaloka
adhoksajaya, not aThoksajaya
sarvayantravidaranaya, not sarvayantravidaraKaya.