Sri Amba Bhujanga Pancharatna Stotram – śrī ambābhujaṅgapañcaratna stōtram


vadhūrōjagōtrōdharāgrē carantaṁ
luṭhantaṁ plavantaṁ naṭaṁ tapatantam
padaṁ tē bhajantaṁ manōmarkaṭantaṁ
kaṭākṣālipāśaissubaddhaṁ kuru tvam || 1 ||

gajāsyaṣṣaḍāsyō yathā tē tathāhaṁ
kutō māṁ na paśyasyahō kiṁ bravīmi
sadā nētrayugmasya tē kāryamasti
tr̥tīyēna nētrēṇa vā paśya māṁ tvam || 2 ||

tvayītthaṁ kr̥taṁ cēttava svāntamamba
praśītaṁ praśītaṁ praśītaṁ kimāsīt
itō:’nyatkimāstē yaśastē kutassyāt
mamēdaṁ mataṁ cāpi satyaṁ bravīmi || 3 ||

iyaddīnamuktvāpi tē:’nnarta śītaṁ
tataśśītalādrēḥ mr̥ṣā janmatē bhūt
kiyantaṁ samālambakālaṁ vr̥thāsmi
prapaśyāmi tē:’cchasvarūpaṁ kadāham || 4 ||

jagatsarvasargasthitidhvaṁsahētu
stvamēvāsi satyaṁ tvamēvāsi nityaṁ
tvadanyēṣu dēvēṣvanityatvamuktaṁ
tvadaṅghridvayāsaktacittōhamamba || 5 ||

iti śrīmatkāmācāryaracitamambābhujaṅgastōtra pañcaratnam |


See more dēvī stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed