Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bhāsvān kāśyapagōtrajō:’ruṇaruciryaḥ siṁhapō:’rkaḥ sami-
-tṣaṭtristhō:’daśaśōbhanō guruśaśī bhaumāḥ sumitrāḥ sadā |
śukrō mandaripuḥ kaliṅgajanapaścāgnīśvarau dēvatē
madhyēvartulapūrvadigdinakaraḥ kuryātsadā maṅgalam || 1 ||
candraḥ karkaṭakaprabhuḥ sitanibhaścātrēyagōtrōdbhava-
-ścātrēyaścaturaśravāruṇamukhaścāpē umādhīśvaraḥ |
ṣaṭsaptāgni daśaikaśōbhanaphalō nōrirbudhārkaupriyau
svāmī yāmunajaśca parṇasamidhaḥ kuryātsadā maṅgalam || 2 ||
bhaumō dakṣiṇadiktrikōṇayamadigvindhyēśvaraḥ khādiraḥ
svāmī vr̥ścikamēṣayōstu suguruścārkaḥ śaśī sauhr̥daḥ |
jñō:’riḥ ṣaṭtriphalapradaśca vasudhāskandau kramāddēvatē
bhāradvājakulōdvahō:’ruṇaruciḥ kuryātsadā maṅgalam || 3 ||
saumyaḥ pīta udaṅmukhaḥ samidapāmārgō:’trigōtrōdbhavō
bāṇēśānadiśaḥ suhr̥dravisutaḥ śāntaḥ sutaḥ śītagōḥ |
kanyāyugmapatirdaśāṣṭacaturaḥ ṣaṇṇētragaḥ śōbhanō
viṣṇurdēvyadhidēvatē magadhapaḥ kuryātsadā maṅgalam || 4 ||
jīvaścāṅgiragōtrajōttaramukhō dīrghōttarāśāsthitaḥ
pītō:’śvatthasamicca sindhujanitaścāpō:’tha mīnādhipaḥ |
sūryēndukṣitijāḥ priyā budhasitau śatrū samāścāparē
saptadvē navapañcamē śubhakaraḥ kuryātsadā maṅgalam || 5 ||
śukrō bhārgavagōtrajaḥ sitaruciḥ pūrvāmukhaḥ pūrvadik
pāñcālastha vr̥ṣastulādhipamahārāṣṭrādhipaudumbaraḥ |
indrāṇīmaghavā budhaśca ravijō mitrōrka candrāvarī
ṣaṣṭhatrirdaśavarjitē bhr̥gusutaḥ kuryātsadā maṅgalam || 6 ||
mandaḥ kr̥ṣṇanibhaḥ sapaścimamukhaḥ saurāṣṭrapaḥ kāśyapaḥ
svāmī nakrasukumbhayōrbudhasitau mitrau kujēndū dviṣau |
sthānaṁ paścimadik prajāpatiyamau dēvau dhanurdhārakaḥ
ṣaṭtristhaḥ śubhakr̥cchanī ravisutaḥ kuryātsadā maṅgalam || 7 ||
rāhuḥ siṁhaladēśapō:’pi satamaḥ kr̥ṣṇāṅgaśūrpāsanō
yaḥ paiṭhīnasagōtrasambhavasamiddūrvāmukhō dakṣiṇaḥ |
yaḥ sarpaḥ paśudaivatō:’khilagataḥ sūryagrahē chādakaḥ
ṣaṭtristhaḥ śubhakr̥cca siṁhakasutaḥ kuryātsadā maṅgalam || 8 ||
kēturjaiminigōtrajaḥ kuśasamidvāyavyakōṇēsthita-
-ścitrāṅkadhvajalāñchanō hi bhagavān yō dakṣiṇāśāmukhaḥ |
brahmā caiva tu citraguptapatimān prītyādhidēvaḥ sadā
ṣaṭtristhaḥ śubhakr̥cca barbarapatiḥ kuryātsadā maṅgalam || 9 ||
iti navagraha maṅgala stōtram |
See more navagraha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.