Indra Kruta Sri Rama Stotram – śrī rāma stōtram (indra kr̥tam)


indra uvāca |
bhajē:’haṁ sadā rāmamindīvarābhaṁ
bhavāraṇyadāvānalābhābhidhānam |
bhavānīhr̥dā bhāvitānandarūpaṁ
bhavābhāvahētuṁ bhavādiprapannam || 1 ||

surānīkaduḥkhaughanāśaikahētuṁ
narākāradēhaṁ nirākāramīḍyam |
parēśaṁ parānandarūpaṁ varēṇyaṁ
hariṁ rāmamīśaṁ bhajē bhāranāśam || 2 ||

prapannākhilānandadōhaṁ prapannaṁ
prapannārtiniḥśēṣanāśābhidhānam |
tapōyōgayōgīśabhāvābhibhāvyaṁ
kapīśādimitraṁ bhajē rāmamitram || 3 ||

sadā bhōgabhājāṁ sudūrē vibhāntaṁ
sadā yōgabhājāmadūrē vibhāntam |
cidānandakandaṁ sadā rāghavēśaṁ
vidēhātmajānandarūpaṁ prapadyē || 4 ||

mahāyōgamāyāviśēṣānuyuktō
vibhāsīśa līlānarākāravr̥ttiḥ |
tvadānandalīlākathāpūrṇakarṇāḥ
sadānandarūpā bhavantīha lōkē || 5 ||

ahaṁ mānapānābhimattapramattō
na vēdākhilēśābhimānābhimānaḥ |
idānīṁ bhavatpādapadmaprasādā-
-ttrilōkādhipatyābhimānō vinaṣṭaḥ || 6 ||

sphuradratnakēyūrahārābhirāmaṁ
dharābhārabhūtāsurānīkadāvam |
śaraccandravaktraṁ lasatpadmanētraṁ
durāvārapāraṁ bhajē rāghavēśam || 7 ||

surādhīśanīlābhranīlāṅgakāntiṁ
virādhādirakṣōvadhāllōkaśāntim |
kirīṭādiśōbhaṁ purārātilābhaṁ
bhajē rāmacandraṁ raghūṇāmadhīśam || 8 ||

lasaccandrakōṭiprakāśādipīṭhē
samāsīnamaṅkē samādhāya sītām |
sphuraddhēmavarṇāṁ taḍitpuñjabhāsāṁ
bhajē rāmacandraṁ nivr̥ttārtitandram || 9 ||

iti śrīmadadhyātmarāmāyaṇē yuddhakāṇḍē trayōdaśaḥ sargē indra kr̥ta śrī rāma stōtram |


See more śrī rāma stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed