Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dēvi surēśvari bhagavati gaṅgē
tribhuvanatāriṇi taralataraṅgē |
śaṅkaramaulivihāriṇi vimalē
mama matirāstāṁ tava padakamalē || 1 ||
bhāgīrathisukhadāyini māta-
-stava jalamahimā nigamē khyātaḥ |
nāhaṁ jānē tava mahimānaṁ
pāhi kr̥pāmayi māmajñānam || 2 ||
haripadapādyataraṅgiṇi gaṅgē
himavidhumuktādhavalataraṅgē |
dūrīkuru mama duṣkr̥tibhāraṁ
kuru kr̥payā bhavasāgarapāram || 3 ||
tava jalamamalaṁ yēna nipītaṁ
paramapadaṁ khalu tēna gr̥hītam |
mātargaṅgē tvayi yō bhaktaḥ
kila taṁ draṣṭuṁ na yamaḥ śaktaḥ || 4 ||
patitōddhāriṇi jāhnavi gaṅgē
khaṇḍitagirivaramaṇḍita bhaṅgē |
bhīṣmajanani hē munivarakanyē
patitanivāriṇi tribhuvanadhanyē || 5 ||
kalpalatāmiva phaladāṁ lōkē
praṇamati yastvāṁ na patati śōkē |
pārāvāravihāriṇi gaṅgē
vimukhayuvatikr̥tataralāpāṅgē || 6 ||
tava cēnmātaḥ srōtaḥ snātaḥ
punarapi jaṭharē sō:’pi na jātaḥ |
narakanivāriṇi jāhnavi gaṅgē
kaluṣavināśini mahimōttuṅgē || 7 ||
punarasadaṅgē puṇyataraṅgē
jaya jaya jāhnavi karuṇāpāṅgē |
indramukuṭamaṇirājitacaraṇē
sukhadē śubhadē bhr̥tyaśaraṇyē || 8 ||
rōgaṁ śōkaṁ tāpaṁ pāpaṁ
hara mē bhagavati kumatikalāpam |
tribhuvanasārē vasudhāhārē
tvamasi gatirmama khalu saṁsārē || 9 ||
alakānandē paramānandē
kuru karuṇāmayi kātaravandyē |
tava taṭanikaṭē yasya nivāsaḥ
khalu vaikuṇṭhē tasya nivāsaḥ || 10 ||
varamiha nīrē kamaṭhō mīnaḥ
kiṁ vā tīrē śaraṭaḥ kṣīṇaḥ |
athavā śvapacō malinō dīna-
-stava na hi dūrē nr̥patikulīnaḥ || 11 ||
bhō bhuvanēśvari puṇyē dhanyē
dēvi dravamayi munivarakanyē |
gaṅgāstavamimamamalaṁ nityaṁ
paṭhati narō yaḥ sa jayati satyam || 12 ||
yēṣāṁ hr̥dayē gaṅgābhakti-
-stēṣāṁ bhavati sadā sukhamuktiḥ |
madhurākāntā pañjhaṭikābhiḥ
paramānandakalitalalitābhiḥ || 13 ||
gaṅgāstōtramidaṁ bhavasāraṁ
vāñchitaphaladaṁ vimalaṁ sāram |
śaṅkarasēvakaśaṅkararacitaṁ
paṭhati sukhī stava iti ca samāptaḥ || 14 ||
iti śrīmacchaṅkarācārya kr̥taṁ śrī gaṅgā stōtram |
See more vividha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.