Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
namastē śaraṇyē śivē sānukampē
namastē jagadvyāpikē viśvarūpē |
namastē jagadvandyapādāravindē
namastē jagattāriṇi trāhi durgē || 1 ||
namastē jagaccintyamānasvarūpē
namastē mahāyōgini jñānarūpē |
namastē namastē sadānandarūpē
namastē jagattāriṇi trāhi durgē || 2 ||
anāthasya dīnasya tr̥ṣṇāturasya
bhayārtasya bhītasya baddhasya jantōḥ |
tvamēkā gatirdēvi nistārakartrī
namastē jagattāriṇi trāhi durgē || 3 ||
araṇyē raṇē dāruṇē śatrumadhyē-
-:’nalē sāgarē prāntarē rājagēhē |
tvamēkā gatirdēvi nistāranaukā
namastē jagattāriṇi trāhi durgē || 4 ||
apārē mahādustarē:’tyantaghōrē
vipatsāgarē majjatāṁ dēhabhājām |
tvamēkā gatirdēvi nistārahētu-
-rnamastē jagattāriṇi trāhi durgē || 5 ||
namaścaṇḍikē caṇḍadurdaṇḍalīlā-
samutkhaṇḍitā khaṇḍitā śēṣaśatrōḥ |
tvamēkā gatirdēvi nistārabījaṁ
namastē jagattāriṇi trāhi durgē || 6 ||
tvamēkā sadārādhitā satyavādi-
-nyanēkākhilā krōdhanātkrōdhaniṣṭhā |
iḍā piṅgalā tvaṁ suṣumnā ca nāḍī
namastē jagattāriṇi trāhi durgē || 7 ||
namō dēvi durgē śivē bhīmanādē
sadāsarvasiddhipradātr̥svarūpē |
vibhūtiḥ śacī kālarātrī satī tvaṁ
namastē jagattāriṇi trāhi durgē || 8 ||
śaraṇamasi surāṇāṁ siddhavidyādharāṇāṁ
munimanujapaśūnāṁ dasyubhistrāsitānām |
nr̥patigr̥hagatānāṁ vyādhibhiḥ pīḍitānāṁ
tvamasi śaraṇamēkā dēvi durgē prasīda || 9 ||
idaṁ stōtraṁ mayā prōktamāpaduddhārahētukam |
trisandhyamēkasandhyaṁ vā paṭhanādghōrasaṅkaṭāt || 10 ||
mucyatē nātra sandēhō bhuvi svargē rasātalē |
sarvaṁ vā ślōkamēkaṁ vā yaḥ paṭhēdbhaktimān sadā || 11 ||
sa sarvaṁ duṣkr̥taṁ tyaktvā prāpnōti paramaṁ padam |
paṭhanādasya dēvēśi kiṁ na siddhyati bhūtalē |
stavarājamidaṁ dēvi saṅkṣēpātkathitaṁ mayā || 12 ||
iti śrīsiddhēśvarītantrē umāmahēśvarasaṁvādē śrī durgā āpaduddhāra stōtram |
See more śrī durgā stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.