Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīmān yasyāḥ priyassan sakalamapi jagajjaṅgamasthāvarādyaṁ
svarbhūpātālabhēdaṁ vividhavidhamahāśilpasāmarthyasiddham |
rañjan brahmāmarēndraistribhuvanajanakaḥ stūyatē bhūriśō yaḥ
sā viṣṇōrēkapatnī tribhuvanajananī pātu padmāvatī naḥ || 1 ||
śrīśr̥ṅgāraikadēvīṁ vidhimukhasumanaḥkōṭikōṭīrajāgra-
-dratnajyōtsnāprasāraprakaṭitacaraṇāmbhōjanīrājitārcām |
gīrvāṇastraiṇavāṇīpariphaṇitamahākīrtisaubhāgyabhāgyāṁ
hēlānirdagdhadainyaśramaviṣamamahāraṇyagaṇyāṁ namāmi || 2 ||
vidyutkōṭiprakāśāṁ vividhamaṇigaṇōnnidrasusnigdhaśōbhā-
sampatsampūrṇahārādyabhinavavibhavālaṅkriyōllāsikaṇṭhām |
ādyāṁ vidyōtamānasmitaruciracitānalpacandraprakāśāṁ
padmāṁ padmāyatākṣīṁ padanalinanamatpadmasadmāṁ namāmi || 3 ||
śaśvattasyāḥ śrayē:’haṁ caraṇasarasijaṁ śārṅgapāṇēḥ purandhryāḥ
stōkaṁ yasyāḥ prasādaḥ prasarati manujē krūradāridryadagdhē |
sō:’yaṁ sadyō:’navadyasthiratararuciraśrēṣṭhabhūyiṣṭhanavya-
-stavyaprāsādapaṅktiprasitabahuvidhaprābhavō bōbhavīti || 4 ||
saundaryōdvēlahēmāmbujamahitamahāsiṁhapīṭhāśrayāḍhyāṁ
puṣyannīlāravindapratimavarakr̥pāpūrasampūrṇanētrām |
jyōtsnāpīyūṣadhārāvahanavasuṣamakṣaumadhāmōjjvalāṅgīṁ
vandē siddhēśacētassarasijanilayāṁ cakrisaubhāgyar̥ddhim || 5 ||
saṁsāraklēśahantrīṁ smitaruciramukhīṁ sāraśr̥ṅgāraśōbhāṁ
sarvaiśvaryapradātrīṁ sarasijanayanāṁ saṁstutāṁ sādhubr̥ndaiḥ |
saṁsiddhasnigdhabhāvāṁ surahitacaritāṁ sindhurājātmabhūtāṁ
sēvē sambhāvanīyānupamitamahimāṁ saccidānandarūpām || 6 ||
siddhasvarṇōpamānadyutilasitatanuṁ snigdhasampūrṇacandra-
-vrīḍāsampādivaktrāṁ tilasumavijayōdyōganirnidranāsām |
tādātvōtphullanīlāmbujahasanacaṇātmīyacakṣuḥ prakāśāṁ
bālaśrīlapravālapriyasakhacaraṇadvandvaramyāṁ bhajē:’ham || 7 ||
yāṁ dēvīṁ maunivaryāḥ śrayadamaravadhūmaulimālyārcintāṅghriṁ
saṁsārāsāravārānnidhitarataraṇē sarvadā bhāvayantē |
śrīkārōttuṅgaratnapracuritakanakasnigdhaśuddhāntalīlāṁ
tāṁ śaśvatpādapadmaśrayadakhilahr̥dāhlādinīṁ hlādayē:’ham || 8 ||
ākāśādhīśaputrīṁ śritajananivahādhīnacētaḥpravr̥ttiṁ
vandē śrīvēṅkaṭēśaprabhuvaramahiṣīṁ dīnacittapratōṣām |
puṣyatpādāravindaprasr̥marasumahaśśāmitasvāśritānta-
-stāmisrāṁ tattvarūpāṁ śukapuranilayāṁ sarvasaubhāgyadātrīm || 9 ||
śrīśēṣaśarmābhinavōpakluptā
priyēṇa bhaktyā ca samarpitēyam |
padmāvatīmaṅgalakaṇṭhabhūṣā
virājatāṁ śrīnavaratnamālā || 10 ||
iti śrī padmāvatī navaratnamālikā stutiḥ |
See more śrī lakṣmī stōtrāṇi for chanting. See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.