Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
prabhuṁ prāṇanāthaṁ vibhuṁ viśvanāthaṁ
jagannāthanāthaṁ sadānandabhājam |
bhavadbhavyabhūtēśvaraṁ bhūtanāthaṁ
śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 1 ||
galē ruṇḍamālaṁ tanau sarpajālaṁ
mahākālakālaṁ gaṇēśādhipālam |
jaṭājūṭagaṅgōttaraṅgairviśālaṁ
śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 2 ||
mudāmākaraṁ maṇḍanaṁ maṇḍayantaṁ
mahāmaṇḍalaṁ bhasmabhūṣādharaṁ tam |
anādiṁ hyapāraṁ mahāmōhamāraṁ
śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 3 ||
vaṭādhōnivāsaṁ mahāṭ-ṭāṭ-ṭahāsaṁ
mahāpāpanāśaṁ sadāsuprakāśam |
girīśaṁ gaṇēśaṁ surēśaṁ mahēśaṁ
śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 4 ||
girindrātmajāsaṅgr̥hītārdhadēhaṁ
girau saṁsthitaṁ sarvadā:’:’sannagēham |
parabrahmabrahmādibhirvandyamānaṁ
śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 5 ||
kapālaṁ triśūlaṁ karābhyāṁ dadhānaṁ
padāmbhōjanamrāya kāmaṁ dadānam |
balīvardayānaṁ surāṇāṁ pradhānaṁ
śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 6 ||
śaraccandragātraṁ gaṇānandapātraṁ
trinētraṁ pavitraṁ dhanēśasya mitram |
aparṇākalatraṁ sadā saccaritraṁ
śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 7 ||
haraṁ sarpahāraṁ citābhūvihāraṁ
bhavaṁ vēdasāraṁ sadā nirvikāram |
śmaśānē vasantaṁ manōjaṁ dahantaṁ
śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 8 ||
stavaṁ yaḥ prabhātē naraḥ śūlapāṇēḥ
paṭhēt sarvadā bhargabhāvānuraktaḥ |
sa putraṁ dhanaṁ dhānyamitraṁ kalatraṁ
vicitraiḥ samārādhya mōkṣaṁ prayāti || 9 ||
iti śrīkr̥ṣṇajanmakhaṇḍē śivāṣṭaka stōtram |
See more śrī śiva stotras for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.