Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mahīsutō mahābhāgō maṅgalō maṅgalapradaḥ |
mahāvīrō mahāśūrō mahābalaparākramaḥ || 1 ||
mahāraudrō mahābhadrō mānanīyō dayākaraḥ |
mānadō:’marṣaṇaḥ krūrastāpapāpavivarjitaḥ || 2 ||
supratīpaḥ sutāmrākṣaḥ subrahmaṇyaḥ sukhapradaḥ |
vakrastambhādigamanō varēṇyō varadaḥ sukhī || 3 ||
vīrabhadrō virūpākṣō vidūrasthō vibhāvasuḥ |
nakṣatracakrasañcārī kṣatrapaḥ kṣātravarjitaḥ || 4 ||
kṣayavr̥ddhivinirmuktaḥ kṣamāyuktō vicakṣaṇaḥ |
akṣīṇaphaladaḥ cakṣurgōcaraḥ śubhalakṣaṇaḥ || 5 ||
vītarāgō vītabhayō vijvarō viśvakāraṇaḥ |
nakṣatrarāśisañcārō nānābhayanikr̥ntanaḥ || 6 ||
kamanīyō dayāsāraḥ kanatkanakabhūṣaṇaḥ |
bhayaghnō bhavyaphaladō bhaktābhayavarapradaḥ || 7 ||
śatruhantā śamōpētaḥ śaraṇāgatapōṣakaḥ |
sāhasaḥ sadguṇā:’dhyakṣaḥ sādhuḥ samaradurjayaḥ || 8 ||
duṣṭadūraḥ śiṣṭapūjyaḥ sarvakaṣṭanivārakaḥ |
duścēṣṭavārakō duḥkhabhañjanō durdharō hariḥ || 9 ||
duḥsvapnahantā durdharṣō duṣṭagarvavimōcakaḥ |
bharadvājakulōdbhūtō bhūsutō bhavyabhūṣaṇaḥ || 10 ||
raktāmbarō raktavapurbhaktapālanatatparaḥ |
caturbhujō gadādhārī mēṣavāhō:’mitāśanaḥ || 11 ||
śaktiśūladharaḥ śaktaḥ śastravidyāviśāradaḥ |
tārkikastāmasādhārastapasvī tāmralōcanaḥ || 12 ||
taptakāñcanasaṅkāśō raktakiñjalkasannibhaḥ |
gōtrādhidēvō gōmadhyacarō guṇavibhūṣaṇaḥ || 13 ||
asr̥gaṅgārakō:’vantīdēśādhīśō janārdanaḥ |
sūryayāmyapradēśasthō yauvanō yāmyadiṅmukhaḥ || 14 ||
trikōṇamaṇḍalagatastridaśādhipasannutaḥ |
śuciḥ śucikaraḥ śūrō śucivaśyaḥ śubhāvahaḥ || 15 ||
mēṣavr̥ścikarāśīśō mēdhāvī mitabhāṣaṇaḥ |
sukhapradaḥ surūpākṣaḥ sarvābhīṣṭaphalapradaḥ || 16 ||
iti śrī aṅgārakāṣṭōttaraśatanāma stōtram |
See more navagraha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.