Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
tat jñānaṁ praśamakaraṁ yadindriyāṇāṁ
tat jñēyaṁ yadupaniṣatsuniścitārtham |
tē dhanyā bhuvi paramārthaniścitēhāḥ
śēṣāstu bhramanilayē paribhramantaḥ || 1 ||
ādau vijitya viṣayānmadamōharāga-
dvēṣādiśatrugaṇamāhr̥tayōgarājyāḥ |
jñātvā mataṁ samanubhūyaparātmavidyā-
kāntāsukhaṁ vanagr̥hē vicaranti dhanyāḥ || 2 ||
tyaktvā gr̥hē ratimadhōgatihētubhūtā-
mātmēcchayōpaniṣadartharasaṁ pibantaḥ |
vītaspr̥hā viṣayabhōgapadē viraktā
dhanyāścaranti vijanēṣu viraktasaṅgāḥ || 3 ||
tyaktvā mamāhamiti bandhakarē padē dvē
mānāvamānasadr̥śāḥ samadarśinaśca |
kartāramanyamavagamya tadarpitāni
kurvanti karmaparipākaphalāni dhanyāḥ || 4 ||
tyaktvaiṣaṇātrayamavēkṣitamōkṣamargā
bhaikṣāmr̥tēna parikalpitadēhayātrāḥ |
jyōtiḥ parātparataraṁ paramātmasañjñaṁ
dhanyā dvijārahasi hr̥dyavalōkayanti || 5 ||
nāsanna sanna sadasanna mahanna cāṇu
na strī pumānna ca napuṁsakamēkabījam |
yairbrahma tatsamanupāsitamēkacittai-
rdhanyā virējuritarē bhavapāśabaddhāḥ || 6 ||
ajñānapaṅkaparimagnamapētasāraṁ
duḥkhālayaṁ maraṇajanmajarāvasaktaṁ |
saṁsārabandhanamanityamavēkṣya dhanyā
jñānāsinā tadavaśīrya viniścayanti || 7 ||
śāntairananyamatibhirmadhurasvabhāvai-
rēkatvaniścitamanōbhirapētamōhaiḥ |
sākaṁ vanēṣu viditātmapadasvarupaṁ
tadvastu samyaganiśaṁ vimr̥śanti dhanyāḥ || 8 ||
See more vividha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.