Navaratnamalika – navaratnamālikā


hāranūpurakirīṭakuṇḍalavibhūṣitāvayavaśōbhinīṁ
kāraṇēśavaramaulikōṭiparikalpyamānapadapīṭhikām |
kālakālaphaṇipāśabāṇadhanuraṅkuśāmaruṇamēkhalāṁ
phālabhūtilakalōcanāṁ manasi bhāvayāmi paradēvatām || 1 ||

gandhasāraghanasāracārunavanāgavallirasavāsinīṁ
sāndhyarāgamadhurādharābharaṇasundarānanaśucismitām |
mandharāyatavilōcanāmamalabālacandrakr̥taśēkharīṁ
indirāramaṇasōdarīṁ manasi bhāvayāmi paradēvatām || 2 ||

smēracārumukhamaṇḍalāṁ vimalagaṇḍalambimaṇimaṇḍalāṁ
hāradāmapariśōbhamānakucabhārabhīrutanumadhyamām |
vīragarvaharanūpurāṁ vividhakāraṇēśavarapīṭhikāṁ
māravairisahacāriṇīṁ manasi bhāvayāmi paradēvatām || 3 ||

bhūribhāradharakuṇḍalīndramaṇibaddhabhūvalayapīṭhikāṁ
vārirāśimaṇimēkhalāvalayavahnimaṇḍalaśarīriṇīm |
vārisāravahakuṇḍalāṁ gaganaśēkharīṁ ca paramātmikāṁ
cārucandravilōcanāṁ manasi bhāvayāmi paradēvatām || 4 ||

kuṇḍalatrividhakōṇamaṇḍalavihāraṣaḍdalasamullasa-
tpuṇḍarīkamukhabhēdinīṁ ca pracaṇḍabhānubhāsamujjvalām |
maṇḍalēnduparivāhitāmr̥tataraṅgiṇīmaruṇarūpiṇīṁ
maṇḍalāntamaṇidīpikāṁ manasi bhāvayāmi paradēvatām || 5 ||

vāraṇānanamayūravāhamukhadāhavāraṇapayōdharāṁ
cāraṇādisurasundarīcikuraśēkarīkr̥tapadāmbujām |
kāraṇādhipatipañcakaprakr̥tikāraṇaprathamamātr̥kāṁ
vāraṇāntamukhapāraṇāṁ manasi bhāvayāmi paradēvatām || 6 ||

padmakāntipadapāṇipallavapayōdharānanasarōruhāṁ
padmarāgamaṇimēkhalāvalayanīviśōbhitanitambinīm |
padmasambhavasadāśivāntamayapañcaratnapadapīṭhikāṁ
padminīṁ praṇavarūpiṇīṁ manasi bhāvayāmi paradēvatām || 7 ||

āgamapraṇavapīṭhikāmamalavarṇamaṅgalaśarīriṇīṁ
āgamāvayavaśōbhinīmakhilavēdasārakr̥taśēkharīm |
mūlamantramukhamaṇḍalāṁ muditanādabindunavayauvanāṁ
mātr̥kāṁ tripurasundarīṁ manasi bhāvayāmi paradēvatām || 8 ||

kālikātimirakuntalāntaghanabhr̥ṅgamaṅgalavirājinīṁ
cūlikāśikharamālikāvalayamallikāsurabhisaurabhām |
vālikāmadhuragaṇḍamaṇḍalamanōharānanasarōruhāṁ
kālikāmakhilanāyikāṁ manasi bhāvayāmi paradēvatām || 9 ||

nityamēva niyamēna jalpatāṁ – bhuktimuktiphaladāmabhīṣṭadām |
śaṅkarēṇa racitāṁ sadā japēnnāmaratnanavaratnamālikām || 10 ||


See more dēvī stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed