Shiva panchakshara stotram – śrī śiva pañcākṣara stōtram


nāgēndrahārāya trilōcanāya
bhasmāṅgarāgāya mahēśvarāya |
nityāya śuddhāya digambarāya
tasmai nakārāya namaḥ śivāya || 1 ||

mandākinīsalilacandanacarcitāya
nandīśvarapramathanāthamahēśvarāya |
mandāramukhyabahupuṣpasupūjitāya
tasmai makārāya namaḥ śivāya || 2 ||

śivāya gaurīvadanābjabr̥nda-
-sūryāya dakṣādhvaranāśakāya |
śrīnīlakaṇṭhāya vr̥ṣadhvajāya
tasmai śikārāya namaḥ śivāya || 3 ||

vasiṣṭhakumbhōdbhavagautamārya-
-munīndradēvārcitaśēkharāya |
candrārkavaiśvānaralōcanāya
tasmai vakārāya namaḥ śivāya || 4 ||

yakṣasvarūpāya jaṭādharāya
pinākahastāya sanātanāya |
divyāya dēvāya digambarāya
tasmai yakārāya namaḥ śivāya || 5 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrīśiva pañcākṣara stōtraṁ sampūrṇam ||


See more śrī śiva stotras for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed