Sri Dakshinamurthy Ashtakam – śrī dakṣiṇāmūrtyaṣṭakam


viśvaṁ darpaṇadr̥śyamānanagarītulyaṁ nijāntargataṁ
paśyannātmani māyayā bahirivōdbhūtaṁ yathā nidrayā |
yaḥ sākṣāt kurutē prabōdhasamayē svātmānamēvādvayaṁ
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 1 ||

bījasyāntarivāṅkurō jagadidaṁ prāṅnirvikalpaṁ puna-
-rmāyākalpitadēśakālakalanāvaicitryacitrīkr̥tam |
māyāvīva vijr̥mbhayatyapi mahāyōgīva yaḥ svēcchayā
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 2 ||

yasyaiva sphuraṇaṁ sadātmakamasat kalpārthagaṁ bhāsatē
sākṣāt tattvamasīti vēdavacasā yō bōdhayatyāśritān |
yat sākṣātkaraṇādbhavēnna punarāvr̥ttirbhavāmbhōnidhau
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 3 ||

nānācchidraghaṭōdarasthitamahādīpaprabhābhāsvaraṁ
jñānaṁ yasya tu cakṣurādikaraṇadvārā bahiḥ spandatē |
jānāmīti tamēva bhāntamanubhātyētat samastaṁ jagat
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 4 ||

dēhaṁ prāṇamapīndriyāṇyapi calāṁ buddhiṁ ca śūnyaṁ viduḥ
strībālāndhajaḍōpamāstvahamiti bhrāntā bhr̥śaṁ vādinaḥ |
māyāśaktivilāsakalpitamahāvyāmōhasaṁhāriṇē
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 5 ||

rāhugrastadivākarēndusadr̥śō māyāsamācchādanāt
sanmātraḥ karaṇōpasaṁharaṇatō yō:’bhūt suṣuptaḥ pumān |
prāgasvāpsamiti prabōdhasamayē yaḥ pratyabhijñāyatē
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 6 ||

bālyādiṣvapi jāgradādiṣu tathā sarvāsvavasthāsvapi
vyāvr̥ttāsvanuvartamānamahamityantaḥ sphurantaṁ sadā |
svātmānaṁ prakaṭīkarōti bhajatāṁ yō mudrayā bhadrayā
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 7 ||

viśvaṁ paśyati kāryakāraṇatayā svasvāmisambandhataḥ
śiṣyācāryatayā tathaiva pitr̥putrādyātmanā bhēdataḥ |
svapnē jāgrati vā ya ēṣa puruṣō māyāparibhrāmita-
-stasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 8 ||

bhūrambhāṁsyanalō:’nilō:’mbaramaharnāthō himāṁśuḥ pumān
ityābhāti carācarātmakamidaṁ yasyaiva mūrtyaṣṭakam |
nānyat kiñcana vidyatē vimr̥śatāṁ yasmāt parasmādvibhō-
-stasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 9 ||

sarvātmatvamiti sphuṭīkr̥tamidaṁ yasmādamuṣmiṁstavē
tēnāsya śravaṇāt tadarthamananāddhyānācca saṅkīrtanāt |
sarvātmatvamahāvibhūtisahitaṁ syādīśvaratvaṁ svataḥ
siddhyēt tat punaraṣṭadhā pariṇataṁ caiśvaryamavyāhatam || 10 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrī dakṣiṇāmūrti stōtram ||


See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

2 thoughts on “Sri Dakshinamurthy Ashtakam – śrī dakṣiṇāmūrtyaṣṭakam

Leave a Reply

error: Not allowed