Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
namaḥ śivābhyāṁ navayauvanābhyāṁ
parasparāśliṣṭavapurdharābhyām |
nagēndrakanyāvr̥ṣakētanābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 1 ||
namaḥ śivābhyāṁ sarasōtsavābhyāṁ
namaskr̥tābhīṣṭavarapradābhyām |
nārāyaṇēnārcitapādukābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 2 ||
namaḥ śivābhyāṁ vr̥ṣavāhanābhyāṁ
viriñciviṣṇvindrasupūjitābhyām |
vibhūtipāṭīravilēpanābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 3 ||
namaḥ śivābhyāṁ jagadīśvarābhyāṁ
jagatpatibhyāṁ jayavigrahābhyām |
jambhārimukhyairabhivanditābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 4 ||
namaḥ śivābhyāṁ paramauṣadhābhyāṁ
pañcākṣarīpañjararañjitābhyām |
prapañcasr̥ṣṭisthitisaṁhr̥tābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 5 ||
namaḥ śivābhyāmatisundarābhyā-
-matyantamāsaktahr̥dambujābhyām |
aśēṣalōkaikahitaṅkarābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 6 ||
namaḥ śivābhyāṁ kalināśanābhyāṁ
kaṅkālakalyāṇavapurdharābhyām |
kailāsaśailasthitadēvatābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 7 ||
namaḥ śivābhyāmaśubhāpahābhyā-
-maśēṣalōkaikaviśēṣitābhyām |
akuṇṭhitābhyāṁ smr̥tisambhr̥tābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 8 ||
namaḥ śivābhyāṁ rathavāhanābhyāṁ
ravīnduvaiśvānaralōcanābhyām |
rākāśaśāṅkābhamukhāmbujābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 9 ||
namaḥ śivābhyāṁ jaṭilandharābhyāṁ
jarāmr̥tibhyāṁ ca vivarjitābhyām |
janārdanābjōdbhavapūjitābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 10 ||
namaḥ śivābhyāṁ viṣamēkṣaṇābhyāṁ
bilvacchadāmallikadāmabhr̥dbhyām |
śōbhāvatīśāntavatīśvarābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 11 ||
namaḥ śivābhyāṁ paśupālakābhyāṁ
jagatrayīrakṣaṇabaddhahr̥dbhyām |
samastadēvāsurapūjitābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 12 ||
stōtraṁ trisandhyaṁ śivapārvatībhyāṁ
bhaktyā paṭhēddvādaśakaṁ narō yaḥ |
sa sarvasaubhāgyaphalāni bhuṅktē
śatāyurāntē śivalōkamēti || 13 ||
iti śrīmacchaṅkarācāryakr̥taṁ śrīumāmahēśvara stōtraṁ sampūrṇam |
See more śrī śiva stotras for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.