Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sadā bālarūpāpi vighnādrihantrī
mahādantivaktrāpi pañcāsyamānyā |
vidhīndrādimr̥gyā gaṇēśābhidhā mē
vidhattāṁ śriyaṁ kāpi kalyāṇamūrtiḥ || 1 ||
na jānāmi śabdaṁ na jānāmi cārthaṁ
na jānāmi padyaṁ na jānāmi gadyam |
cidēkā ṣaḍāsyā hr̥di dyōtatē mē
mukhānniḥsarantē giraścāpi citram || 2 ||
mayūrādhirūḍhaṁ mahāvākyagūḍhaṁ
manōhāridēhaṁ mahaccittagēham |
mahīdēvadēvaṁ mahāvēdabhāvaṁ
mahādēvabālaṁ bhajē lōkapālam || 3 ||
yadā saṁnidhānaṁ gatā mānavā mē
bhavāmbhōdhipāraṁ gatāstē tadaiva |
iti vyañjayansindhutīrē ya āstē
tamīḍē pavitraṁ parāśaktiputram || 4 ||
yathābdhēstaraṅgā layaṁ yānti tuṅgā-
-stathaivāpadaḥ saṁnidhau sēvatāṁ mē |
itīvōrmipaṅktīrnr̥ṇāṁ darśayantaṁ
sadā bhāvayē hr̥tsarōjē guhaṁ tam || 5 ||
girau mannivāsē narā yē:’dhirūḍhā-
-stadā parvatē rājatē tē:’dhirūḍhāḥ |
itīva bruvangandhaśailādhirūḍhaḥ
sa dēvō mudē mē sadā ṣaṇmukhō:’stu || 6 ||
mahāmbhōdhitīrē mahāpāpacōrē
munīndrānukūlē sugandhākhyaśailē |
guhāyāṁ vasantaṁ svabhāsā lasantaṁ
janārtiṁ harantaṁ śrayāmō guhaṁ tam || 7 ||
lasatsvarṇagēhē nr̥ṇāṁ kāmadōhē
sumastōmasañchannamāṇikyamañcē |
samudyatsahasrārkatulyaprakāśaṁ
sadā bhāvayē kārtikēyaṁ surēśam || 8 ||
raṇaddhaṁsakē mañjulē:’tyantaśōṇē
manōhārilāvaṇyapīyūṣapūrṇē |
manaḥṣaṭpadō mē bhavaklēśataptaḥ
sadā mōdatāṁ skanda tē pādapadmē || 9 ||
suvarṇābhadivyāmbarairbhāsamānāṁ
kvaṇatkiṅkiṇīmēkhalāśōbhamānām |
lasaddhēmapaṭ-ṭēna vidyōtamānāṁ
kaṭiṁ bhāvayē skanda tē dīpyamānām || 10 ||
pulindēśakanyāghanābhōgatuṅga-
-stanāliṅganāsaktakāśmīrarāgam |
namasyāmyahaṁ tārakārē tavōraḥ
svabhaktāvanē sarvadā sānurāgam || 11 ||
vidhau kluptadaṇḍānsvalīlādhr̥tāṇḍā-
-nnirastēbhaśuṇḍāndviṣatkāladaṇḍān |
hatēndrāriṣaṇḍān jagatrāṇaśauṇḍā-
-nsadā tē pracaṇḍān śrayē bāhudaṇḍān || 12 ||
sadā śāradāḥ ṣaṇmr̥gāṅkā yadi syuḥ
samudyanta ēva sthitāścētsamantāt |
sadā pūrṇabimbāḥ kalaṅkaiśca hīnā-
-stadā tvanmukhānāṁ bruvē skanda sāmyam || 13 ||
sphuranmandahāsaiḥ sahaṁsāni cañca-
-tkaṭākṣāvalībhr̥ṅgasaṅghōjjvalāni |
sudhāsyandibimbādharāṇīśasūnō
tavālōkayē ṣaṇmukhāmbhōruhāṇi || 14 ||
viśālēṣu karṇāntadīrghēṣvajasraṁ
dayāsyandiṣu dvādaśasvīkṣaṇēṣu |
mayīṣatkaṭākṣaḥ sakr̥tpātitaścē-
-dbhavēttē dayāśīla kā nāma hāniḥ || 15 ||
sutāṅgōdbhavō mē:’si jīvēti ṣaḍdhā
japanmantramīśō mudā jighratē yān |
jagadbhārabhr̥dbhyō jagannātha tēbhyaḥ
kirīṭōjjvalēbhyō namō mastakēbhyaḥ || 16 ||
sphuradratnakēyūrahārābhirāma-
-ścalatkuṇḍalaśrīlasadgaṇḍabhāgaḥ |
kaṭau pītavāsāḥ karē cāruśaktiḥ
purastānmamāstāṁ purārēstanūjaḥ || 17 ||
ihāyāhi vatsēti hastānprasāryā-
-hvayatyādarācchaṅkarē māturaṅkāt |
samutpatya tātaṁ śrayantaṁ kumāraṁ
harāśliṣṭagātraṁ bhajē bālamūrtim || 18 ||
kumārēśasūnō guha skanda sēnā-
-patē śaktipāṇē mayūrādhirūḍha |
pulindātmajākānta bhaktārtihārin
prabhō tārakārē sadā rakṣa māṁ tvam || 19 ||
praśāntēndriyē naṣṭasañjñē vicēṣṭē
kaphōdgārivaktrē bhayōtkampigātrē |
prayāṇōnmukhē mayyanāthē tadānīṁ
drutaṁ mē dayālō bhavāgrē guha tvam || 20 ||
kr̥tāntasya dūtēṣu caṇḍēṣu kōpā-
-ddahacchinddhi bhinddhīti māṁ tarjayatsu |
mayūraṁ samāruhya mā bhairiti tvaṁ
puraḥ śaktipāṇirmamāyāhi śīghram || 21 ||
praṇamyāsakr̥tpādayōstē patitvā
prasādya prabhō prārthayē:’nēkavāram |
na vaktuṁ kṣamō:’haṁ tadānīṁ kr̥pābdhē
na kāryāntakālē manāgapyupēkṣā || 22 ||
sahasrāṇḍabhōktā tvayā śūranāmā
hatastārakaḥ siṁhavaktraśca daityaḥ |
mamāntarhr̥disthaṁ manaḥklēśamēkaṁ
na haṁsi prabhō kiṁ karōmi kva yāmi || 23 ||
ahaṁ sarvadā duḥkhabhārāvasannō
bhavān dīnabandhustvadanyaṁ na yācē |
bhavadbhaktirōdhaṁ sadā klaptabādhaṁ
mamādhiṁ drutaṁ nāśayōmāsuta tvam || 24 ||
apasmārakuṣṭhakṣayārśaḥ pramēha-
-jvarōnmādagulmādirōgā mahāntaḥ |
piśācāśca sarvē bhavatpatrabhūtiṁ
vilōkya kṣaṇāttārakārē dravantē || 25 ||
dr̥śi skandamūrtiḥ śrutau skandakīrti-
-rmukhē mē pavitraṁ sadā taccaritram |
karē tasya kr̥tyaṁ vapustasya bhr̥tyaṁ
guhē santu līnā mamāśēṣabhāvāḥ || 26 ||
munīnāmutāhō nr̥ṇāṁ bhaktibhājā-
-mabhīṣṭapradāḥ santi sarvatra dēvāḥ |
nr̥ṇāmantyajānāmapi svārthadānē
guhāddēvamanyaṁ na jānē na jānē || 27 ||
kalatraṁ sutā bandhuvargaḥ paśurvā
narō vātha nārī gr̥hē yē madīyāḥ |
yajantō namantaḥ stuvantō bhavantaṁ
smarantaśca tē santu sarvē kumāra || 28 ||
mr̥gāḥ pakṣiṇō daṁśakā yē ca duṣṭā-
-stathā vyādhayō bādhakā yē madaṅgē |
bhavacchaktitīkṣṇāgrabhinnāḥ sudūrē
vinaśyantu tē cūrṇitakrauñcaśaila || 29 ||
janitrī pitā ca svaputrāparādhaṁ
sahētē na kiṁ dēvasēnādhinātha |
ahaṁ cātibālō bhavān lōkatātaḥ
kṣamasvāparādhaṁ samastaṁ mahēśa || 30 ||
namaḥ kēkinē śaktayē cāpi tubhyaṁ
namaśchāga tubhyaṁ namaḥ kukkuṭāya |
namaḥ sindhavē sindhudēśāya tubhyaṁ
punaḥ skandamūrtē namastē namō:’stu || 31 ||
jayānandabhūmaṁ jayāpāradhāmaṁ
jayāmōghakīrtē jayānandamūrtē |
jayānandasindhō jayāśēṣabandhō
jaya tvaṁ sadā muktidānēśasūnō || 32 ||
bhujaṅgākhyavr̥ttēna klaptaṁ stavaṁ yaḥ
paṭhēdbhaktiyuktō guhaṁ sampraṇamya |
sa putrānkalatraṁ dhanaṁ dīrghamāyu-
-rlabhētskandasāyujyamantē naraḥ saḥ || 33 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrīsubrahmaṇyabhujaṅgam ||
See more śrī subrahmaṇya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Happy to see,resourceful site.
Great work