Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhruva uvāca |
yō:’ntaḥ praviśya mama vācamimāṁ prasuptāṁ
sañjīvayatyakhilaśaktidharaḥ svadhāmnā |
anyāṁśca hastacaraṇaśravaṇatvagādīn
prāṇānnamō bhagavatē purūṣāya tubhyam || 1 ||
ēkastvamēva bhagavannidamātmaśaktyā
māyākhyayōruguṇayā mahadādyaśēṣam |
sr̥ṣṭvānuviśya puruṣastadasadguṇēṣu
nānēva dāruṣu vibhāvasuvadvibhāsi || 2 ||
tvaddattayā vayunayēdamacaṣṭa viśvaṁ
suptaprabuddha iva nātha bhavatprapannaḥ |
tasyāpavargyaśaraṇaṁ tava pādamūlaṁ
vismaryatē kr̥tavidā kathamārtabandhō || 3 ||
nūnaṁ vimuṣṭamatayastava māyayā tē
yē tvāṁ bhavāpyayavimōkṣaṇamanyahētōḥ |
arcanti kalpakataruṁ kuṇapōpabhōgya-
micchanti yatsparśajaṁ nirayē:’pi nr̥̄ṇām || 4 ||
yā nirvr̥tistanubhr̥tāṁ tava pādapadma-
dhyānādbhavajjanakathāśravaṇēna vā syāt |
sā brahmaṇi svamahimanyapi nātha mā bhūt
kiṁ-tvantakāsilulitātpatatāṁ vimānāt || 5 ||
bhaktiṁ muhuḥ pravahatāṁ tvayi mē prasaṅgō
bhūyādananta mahatāmamalāśayānām |
yēnāñjasōlbaṇamuruvyasanaṁ bhavābdhiṁ
nēṣyē bhavadguṇakathāmr̥tapānamattaḥ || 6 ||
tē na smarantyatitarāṁ priyamīśa martyaṁ
yē cānvadaḥ sutasuhr̥dgr̥havittadārāḥ |
yē tvabjanābha bhavadīyapadāravinda-
saugandhyalubdhahr̥dayēṣu kr̥taprasaṅgāḥ || 7 ||
tiryaṅnagadvijasarīsr̥padēvadaitya-
martyādibhiḥ paricitaṁ sadasadviśēṣam |
rūpaṁ sthaviṣṭhamaja tē mahadādyanēkaṁ
nātaḥ paraṁ parama vēdmi na yatra vādaḥ || 8 ||
kalpānta ētadakhilaṁ jaṭharēṇa gr̥hṇan
śētē pumān svadr̥ganantasakhastadaṅkē |
yannābhisindhuruhakāñcanalōkapadma-
garbhē dyumān bhagavatē praṇatō:’smi tasmai || 9 ||
tvaṁ nityamuktapariśuddhavibuddha ātmā
kūṭastha ādipuruṣō bhagavāṁstryadhīśaḥ |
yadbuddhyavasthitimakhaṇḍitayā svadr̥ṣṭyā
draṣṭā sthitāvadhimakhō vyatirikta āssē || 10 ||
yasmin viruddhagatayō hyaniśaṁ patanti
vidyādayō vividhaśaktaya ānupūrvyāt |
tadbrahma viśvabhavamēkamanantamādya-
mānandamātramavikāramahaṁ prapadyē || 11 ||
satyāśiṣō hi bhagavaṁstava pādapadma-
māśīstathānubhajataḥ puruṣārthamūrtēḥ |
apyēvamārya bhagavān paripāti dīnān
vāśrēva vatsakamanugrahakātarō:’smān || 12 ||
iti śrīmadbhāgavatamahāpurāṇē caturthaḥ skandhē navamō:’dhyāyē dhruva kr̥ta bhagavatstutiḥ ||
See more śrī viṣṇu stōtrāṇi for chanting. See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
It was nice of u to write in so many languages and it helps everyone