Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ dvādaśadaśakam (12) varāhāvatāram
svāyaṁbhuvō manurathō janasargaśīlō
dr̥ṣṭvā mahīmasamayē salilē nimagnām |
sraṣṭāramāpa śaraṇaṁ bhavadaṅghrisēvā-
tuṣṭāśayaṁ munijanaiḥ saha satyalōkē || 12-1 ||
kaṣṭaṁ prajāḥ sr̥jati mayyavanirnimagnā
sthānaṁ sarōjabhava kalpaya tatprajānām |
ityēvamēṣa kathitō manunā svayaṁbhūḥ
raṁbhōruhākṣa tava pādayugaṁ vyacintīt || 12-2 ||
hā hā vibhō jalamahaṁ nyapibaṁ purastā-
dadyāpi majjati mahī kimahaṁ karōmi |
itthaṁ tvadaṅghriyugalaṁ śaraṇaṁ yatō:’sya
nāsāpuṭātsamabhavaḥ śiśukōlarūpī || 12-3 ||
[** gatō:’sya **]
aṅguṣṭhamātravapurutpatitaḥ purastāt
bhūyō:’tha kuṁbhisadr̥śaḥ samajr̥ṁbhathāstvam |
abhrē tathāvidhamudīkṣya bhavantamuccai-
rvismēratāṁ vidhiragātsaha sūnubhiḥ svaiḥ || 12-4 ||
kō:’sāvacintyamahimā kiṭirutthitō mē
nāsāpuṭātkimu bhavēdajitasya māyā |
itthaṁ vicintayati dhātari śailamātraḥ
sadyō bhavankila jagarjitha ghōraghōram || 12-5 ||
taṁ tē ninādamupakarṇya janastapaḥsthāḥ
satyasthitāśca munayō nunuvurbhavantam |
tatstōtraharṣulamanāḥ pariṇadya bhūya-
stōyāśayaṁ vipulamūrtiravātarastvam || 12-6 ||
ūrdhvaprasāriparidhūmravidhūtarōmā
prōtkṣiptavāladhiravāṅmukhaghōraghōṇaḥ |
tūrṇapradīrṇajaladaḥ parighūrṇadakṣṇā
stōtr̥̄nmunīn śiśirayannavatēritha tvam || 12-7 ||
antarjalaṁ tadanu saṅkulanakracakraṁ
bhrāmyattimiṅgilakulaṁ kaluṣōrmimālam |
āviśya bhīṣaṇaravēṇa rasātalasthā-
nākampayanvasumatīmagavēṣayastvam || 12-8 ||
dr̥ṣṭvā:’tha daityahatakēna rasātalāntē
saṁvēśitāṁ jhaṭiti kūṭakiṭirvibhō tvam |
āpātukānavigaṇayya surārikhēṭān
daṁṣṭrāṅkurēṇa vasudhāmadadhāḥ salīlam || 12-9 ||
abhyuddharannatha dharāṁ daśanāgralagna
mustāṅkurāṅkita ivādhikapīvarātmā |
uddhūtaghōrasalilājjaladhērudañcan
krīḍāvarāhavapurīśvara pāhi rōgāt || 12-10 ||
iti dvādaśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.