Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ navamadaśakam (9) – brahmaṇaḥ tapaḥ tathā lōkasr̥ṣṭiḥ
sthitaḥ sa kamalōdbhavastava hi nābhipaṅkēruhē
kutaḥ svididamaṁbudhāvuditamityanālōkayan |
tadīkṣaṇakutūhalātpratidiśaṁ vivr̥ttānana-
ścaturvadanatāmagādvikasadaṣṭadr̥ṣṭyaṁbujām || 9-1 ||
mahārṇavavighūrṇitaṁ kamalamēva tatkēvalaṁ
vilōkya tadupāśrayaṁ tava tanuṁ tu nālōkayan |
ka ēṣa kamalōdarē mahati nissahāyō hyahaṁ
kutaḥ svididamaṁbujaṁ samajanīti cintāmagāt || 9-2 ||
amuṣya hi sarōruhaḥ kimapi kāraṇaṁ saṁbhavē-
diti sma kr̥taniścayaḥ sa khalu nālarandhrādhvanā |
svayōgabalavidyayā samavarūḍhavānprauḍhadhīḥ
tvadīyamatimōhanaṁ na tu kalēbaraṁ dr̥ṣṭavān || 9-3 ||
tatassakalanālikāvivaramārgagō mārgayan
prayasya śatavatsaraṁ kimapi naiva sandr̥ṣṭavān |
nivr̥tya kamalōdarē sukhaniṣaṇṇa ēkāgradhīḥ
samādhibalamādadhē bhavadanugrahaikāgrahī || 9-4 ||
śatēna parivatsarairdr̥ḍhasamādhibandhōllasat-
prabōdhaviśadīkr̥taḥ sa khalu padminīsaṁbhavaḥ |
adr̥ṣṭacaramadbhutaṁ tava hi rūpamantardr̥śā
vyacaṣṭa parituṣṭadhīrbhujagabhōgabhāgāśrayam || 9-5 ||
kirīṭamukuṭōllasatkaṭakahārakēyūrayuṅ-
maṇisphuritamēkhalaṁ suparivītapītāṁbaram |
kalāyakusumaprabhaṁ galatalōllasatkaustubhaṁ
vapustadayi bhāvayē kamalajanmanē darśitam || 9-6 ||
śrutiprakaradarśitapracuravaibhava śrīpatē
harē jaya jaya prabhō padamupaiṣi diṣṭyā dr̥śōḥ |
kuruṣva dhiyamāśu mē bhuvananirmitau karmaṭhā-
miti druhiṇavarṇitasvaguṇabaṁhimā pāhi mām || 9-7 ||
labhasva bhuvanatrayīracanadakṣatāmakṣatāṁ
gr̥hāṇa madanugrahaṁ kuru tapaśca bhūyō vidhē |
bhavatvakhilasādhanī mayi ca bhaktiratyutkaṭē-
tyudīrya giramādadhā muditacētasaṁ vēdhasam || 9-8 ||
śataṁ kr̥tatapāstataḥ sa khalu divyasaṁvatsarā-
navāpya ca tapōbalaṁ matibalaṁ ca pūrvādhikam |
udīkṣya kila kampitaṁ payasi paṅkajaṁ vāyunā
bhavadbalavijr̥ṁbhitaḥ pavanapāthasī pītavān || 9-9 ||
tavaiva kr̥payā punaḥ sarasijēna tēnaiva saḥ
prakalpya bhuvanatrayīṁ pravavr̥tē prajānirmitau |
tathāvidhakr̥pābharō gurumarutpurādhīśvara
tvamāśu paripāhi māṁ gurudayōkṣitairīkṣitaiḥ || 9-10 ||
iti navamadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.