Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ aṣṭamadaśakam (8) – pralayavarṇanam
ēvaṁ tāvatprākr̥taprakṣayāntē
brāhmē kalpē hyādimē labdhajanmā |
brahmā bhūyastvatta ēvāpya vēdān
sr̥ṣṭiṁ cakrē pūrvakalpōpamānām || 8-1 ||
sō:’yaṁ caturyugasahasramitānyahāni
tāvanmitāśca rajanīrbahuśō nināya |
nidrātyasau tvayi nilīya samaṁ svasr̥ṣṭai-
rnaimittikapralayamāhuratō:’sya rātrim || 8-2 ||
asmādr̥śāṁ punaraharmukhakr̥tyatulyāṁ
sr̥ṣṭiṁ karōtyanudinaṁ sa bhavatprasādāt |
prāgbrahmakalpajanuṣāṁ ca parāyuṣāṁ tu
suptaprabōdhanasamā:’sti tadā:’pi sr̥ṣṭiḥ || 8-3 ||
pañcāśadabdamadhunā svavayō:’rdharūpa-
mēkaṁ parārdhamativr̥tya hi vartatē:’sau |
tatrāntyarātrijanitānkathayāmi bhūman
paścāddināvataraṇē ca bhavadvilāsān || 8-4 ||
dināvasānē:’tha sarōjayōniḥ
suṣuptikāmastvayi sannililyē |
jaganti ca tvajjaṭharaṁ samīyu-
stadēdamēkārṇavamāsa viśvam || 8-5 ||
tavaiva vēṣē phaṇirāji śēṣē
jalaikaśēṣē bhuvanē sma śēṣē |
ānandasāndrānubhavasvarūpaḥ
svayōganidrāparimudritātmā || 8-6 ||
kālākhyaśaktiṁ pralayāvasānē
prabōdhayētyādiśatā kilādau |
tvayā prasuptaṁ parisuptaśakti-
vrajēna tatrākhilajīvadhāmnā || 8-7 ||
caturyugāṇāṁ ca sahasramēvaṁ
tvayi prasuptē punaradvitīyē |
kālākhyaśaktiḥ prathamaprabuddhā
prābōdhayattvāṁ kila viśvanātha || 8-8 ||
vibudhya ca tvaṁ jalagarbhaśāyin
vilōkya lōkānakhilānpralīnān |
tēṣvēva sūkṣmātmatayā nijāntaḥ-
sthitēṣu viśvēṣu dadātha dr̥ṣṭim || 8-9 ||
tatastvadīyādayi nābhirandhrā-
dudañcitaṁ kiñcana divyapadmam |
nilīnaniśśēṣapadārthamālā-
saṅkṣēparūpaṁ mukulāyamānam || 8-10 ||
tadētadaṁbhōruhakuḍmalaṁ tē
kalēbarāttōyapathē prarūḍham |
bahirnirītaṁ paritaḥ sphuradbhiḥ
svadhāmabhirdhvāntamalaṁ nyakr̥ntat || 8-11 ||
samphullapatrē nitarāṁ vicitrē
tasminbhavadvīryadhr̥tē sarōjē |
sa padmajanmā vidhirāvirāsīt
svayamprabuddhākhilavēdarāśiḥ || 8-12 ||
asminparātman nanu pādmakalpē
tvamitthamutthāpitapadmayōniḥ |
anantabhūmā mama rōgarāśiṁ
nirundhi vātālayavāsa viṣṇō || 8-13 ||
iti aṣṭamadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.