Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ saptasaptatitamadaśakam (77) – jarāsandhādibhiḥ saha yuddham |
sairandhryāstadanu ciraṁ smarāturāyā
yātō:’bhūḥ sulalitamuddhavēna sārdham |
āvāsaṁ tvadupagamōtsavaṁ sadaiva
dhyāyantyāḥ pratidinavāsasajjikāyāḥ || 77-1 ||
upagatē tvayi pūrṇamanōrathāṁ
pramadasaṁbhramakamprapayōdharām |
vividhamānanamādadhatīṁ mudā
rahasi tāṁ ramayāñcakr̥ṣē sukham || 77-2 ||
pr̥ṣṭā varaṁ punarasāvavr̥ṇōdvarākī
bhūyastvayā suratamēva niśāntarēṣu |
sāyujyamastviti vadēdbudha ēva kāmaṁ
sāmīpyamastvaniśamityapi nābravītkim || 77-3 ||
tatō bhavāndēva niśāsu kāsuci-
nmr̥gīdr̥śaṁ tāṁ nibhr̥taṁ vinōdayan |
adādupaślōka iti śrutaṁ sutaṁ
sa nāradātsāttvatatantravidbabhau || 77-4 ||
akrūramandiramitō:’tha balōddhavābhyā-
mabhyarcitō bahu nutō muditēna tēna |
ēnaṁ visr̥jya vipināgatapāṇḍavēya-
vr̥ttaṁ vivēditha tathā dhr̥tarāṣṭracēṣṭām || 77-5 ||
vighātājjāmātuḥ paramasuhr̥dō bhōjanr̥patē-
rjarāsandhē rundhatyanavadhiruṣāndhē:’tha mathurām |
rathādyairdyōrlabdhaiḥ katipayabalastvaṁ balayuta-
strayōviṁśatyakṣauhiṇi tadupanītaṁ samahr̥thāḥ || 77-6 ||
baddhaṁ balādatha balēna balōttaraṁ tvaṁ
bhūyō balōdyamarasēna mumōcithainam |
niśśēṣadigjayasamāhr̥taviśvasainyāt
kō:’nyastatō hi balapauruṣavāṁstadānīm || 77-7 ||
bhagnassa lagnahr̥dayō:’pi nr̥paiḥ praṇunnō
yuddhaṁ tvayā vyadhita ṣōḍaśakr̥tva ēvam |
akṣauhiṇīḥ śiva śivāsya jaghantha viṣṇō
saṁbhūya saikanavatitriśataṁ tadānīm || 77-8 ||
aṣṭādaśē:’sya samarē samupēyuṣi tvaṁ
dr̥ṣṭvā purō:’tha yavanaṁ yavanatrikōṭyā |
tvaṣṭrā vidhāpya puramāśu payōdhimadhyē
tatrātha yōgabalataḥ svajanānanaiṣīḥ || 77-9 ||
padbhyāṁ tvaṁ padmamālī cakita iva purānnirgatō dhāvamānō
mlēcchēśēnānuyātō vadhasukr̥tavihīnēna śailē nyalaiṣīḥ |
suptēnāṅghryāhatēna drutamatha mucukundēna bhasmīkr̥tē:’smin
bhūpāyāsmai guhāntē sulalitavapuṣā tasthiṣē bhaktibhājē || 77-10 ||
aikṣvākō:’haṁ viraktō:’smyakhilanr̥pasukhē tvatprasādaikakāṅkṣī
hā dēvēti stuvantaṁ varavitatiṣu taṁ nispr̥haṁ vīkṣya hr̥ṣyan |
muktēstulyāṁ ca bhaktiṁ dhutasakalamalaṁ mōkṣamapyāśu dattvā
kāryaṁ hiṁsāviśuddhyai tapa iti ca tadā prāstha lōkapratītyai || 77-11 ||
tadanu mathurāṁ gatvā hatvā camūṁ yavanāhr̥tāṁ
magadhapatinā mārgē sainyaiḥ purēva nivāritaḥ |
caramavijayaṁ darpāyāsmai pradāya palāyitō
jaladhinagarīṁ yātō vātālayēśvara pāhi mām || 77-12 ||
iti saptasaptatitamadaśakaṁ samāptaṁ
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.