ōṁ saṅgītayōginyai namaḥ | ōṁ śyāmāyai namaḥ | ōṁ śyāmalāyai namaḥ | ōṁ mantranāyikāyai namaḥ | ōṁ mantriṇyai namaḥ | ōṁ sacivēśyai namaḥ | ōṁ...
stōtranidhi → navagraha stōtrāṇi → śrī śanaiścara ṣōḍaśanāma stōtram kōṇaḥ śanaiścarō mandaḥ chāyāhr̥dayanandanaḥ | mārtāṇḍajastathā sauriḥ pātaṅgī...
stōtranidhi → navagraha stōtrāṇi → śrī kētu ṣōḍaśanāma stōtram skanda uvāca | mr̥tyuputraḥ śikhī kētuścānalōtpātarūpadhr̥k | bahurūpaśca dhūmrābhaḥ śvētaḥ...
stōtranidhi → śrī durgā stōtrāṇi → śrī durgā ṣōḍaśanāma stōtram nārada uvāca | durgā nārāyaṇīśānā viṣṇumāyā śivā satī | nityā satyā bhagavatī...
stōtranidhi → śrī gaṇēśa stōtrāṇi → stōtrāṇi prathamō bālavighnēśō dvitīyastaruṇō bhavēt | tr̥tīyō bhaktavighnēśaścaturthō vīravighnapaḥ || 1 || pañcamaḥ...
stōtranidhi → śrī śyāmalā stōtrāṇi → śrī śyāmalā ṣōḍaśanāma stōtram hayagrīva uvāca | saṅgītayōginī śyāmā śyāmalā mantranāyikā | mantriṇī sacivēśī ca...
stōtranidhi → śrī viṣṇu stōtrāṇi → ṣōḍaśāyudha stōtram svasaṅkalpakalākalpairāyudhairāyudhēśvaraḥ | juṣṭaḥ ṣōḍaśabhirdivyairjuṣatāṁ vaḥ paraḥ...
stōtranidhi → śrī subrahmaṇya stōtrāṇi → śrī subrahmaṇya ṣōḍaśanāma stōtram asya śrī subrahmaṇya ṣōḍaśanāmastōtra mahāmantrasya agastyō bhagavānr̥ṣiḥ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī vighnēśvara ṣōḍaśanāma stōtram sumukhaścaikadantaśca kapilō gajakarṇakaḥ | lambōdaraśca vikaṭō vighnarājō vināyakaḥ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇōḥ ṣōḍaśanāma stōtram auṣadhē cintayēdviṣṇuṁ bhōjanē ca janārdanam | śayanē padmanābhaṁ ca vivāhē ca...