(ṛ.ve.khi.4.5) yāṃ ka̱lpaya̎nti̱ no'ra̍yaḥ krū̱rāṃ kṛ̱tyāṃ va̱dhūmi̍va | tāṃ bra̍hma̱ṇāpa̍ nirṇu̱dmaḥ pratya̍kka̱rtāra̍mṛcchatu || 1 ||...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā stōtram - 3 pratyaṅgirāṁ āśritakalpavallīṁ anantakalyāṇaguṇābhirāmām | surāsurēśārcita...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā stōtram - 2 || aiṁ khphrēm || namō:'stu tē mahāmāyē dēhātītē nirañjanē | pratyaṅgirā jagaddhātri...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā stavarājaḥ asya śrī pratyaṅgirā ugrakr̥tyādēvī mahāmantrasya pratyaṅgirā r̥ṣiḥ anuṣṭupchandaḥ...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī viparīta pratyaṅgirā mantraḥ asya śrī viparīta pratyaṅgirā mantrasya bhairava r̥ṣiḥ anuṣṭup chandaḥ śrī viparīta...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā khaḍgamālā stōtram asya śrī atharvaṇa bhadrakālī mahāmahāpratyaṅgirā paramēśvari śuddhaśakti...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā kavacam - 2 (jaganmaṅgalam) śrīdēvyuvāca | dēva dēva mahādēva sarvajña karuṇānidhē | pratyaṅgirāyāḥ...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā daṇḍakam ōṁ namaḥ pratyaṅgirāyai || prārthanā - nivasati karavīrē sarvadā yā śmaśānē...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā āpannivāraṇa stutiḥ pratyaṅgirē mahākr̥tyē dustarāpannivāriṇi | sakalāpannivr̥ttiṁ mē sarvadā kuru...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṃgirā sūktam (atharvavedoktam) (a.ve.kā-10.sū-1) yāṃ ka̱lpaya̍nti vaha̱tau va̱dhūmi̍va vi̱śvarū̍pā̱ṃ...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī bagalā pratyaṅgirā kavacam asya śrī bagalā pratyaṅgirā mantrasya nārada r̥ṣiḥ triṣṭup chandaḥ pratyaṅgirā...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī kālī pratyaṅgirā mālāmantraḥ śrīdēvyuvāca | kathayēśāna sarvajña yatō:'haṁ tava vallabhā | yā prōktā tvayā nātha...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī tārā pratyaṅgirā kavacam tārāyāḥ stambhinī dēvī mōhinī kṣōbhiṇī tathā | jr̥mbhiṇī bhrāmiṇī raudrī...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī viparīta pratyaṅgirā stōtram mahēśvara uvāca | śr̥ṇu dēvi mahāvidyāṁ sarvasiddhipradāyikām | yasya vijñānamātrēṇa...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī viparīta pratyaṅgirā mālāmantraḥ ōṁ ōṁ ōṁ ōṁ ōṁ kuṁ kuṁ kuṁ māṁ sāṁ khāṁ cāṁ lāṁ kṣāṁ...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā kavacam - 1 (sarvārthasādhanam) dēvyuvāca | bhagavan sarvadharmajña sarvaśāstrārthapāraga | dēvyāḥ...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā mālāmantraḥ - 1 asya śrī pratyaṅgirā mālāmantrasya brahmā r̥ṣiḥ anuṣṭup chandaḥ pratyaṅgirā...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā stōtram - 1 asya śrī pratyaṅgirā stōtrasya aṅgirā r̥ṣiḥ anuṣṭup chandaḥ śrīpratyaṅgirā dēvatā...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā sahasranāma stōtram īśvara uvāca | śr̥ṇu dēvi pravakṣyāmi sāmprataṁ tatpurātanam | sahasranāma paramaṁ...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā aṣṭōttaraśatanāmāvalī ōṁ pratyaṅgirāyai namaḥ | ōṁ ōṅkārarūpiṇyai namaḥ | ōṁ kṣaṁ...