stōtranidhi → śrī sāībābā stōtrāṇi → śrī sāyinātha pañcaratna stōtram pratyakṣadaivaṁ pratibandhanāśanaṁ satyasvarūpaṁ sakalārtināśanam | saukhyapradaṁ...
stōtranidhi → śrī sāībābā stōtrāṇi → śrī sāyi maṅgalahārati svāmi sāyināthāya śiriḍī kṣētravāsāya māmakābhīṣṭadāya mahita maṅgalam || svāmi ||...
stōtranidhi → śrī sāībābā stōtrāṇi → śrī sāyinātha karāvalamba stōtram śrīsāyinātha ṣiriḍīśa bhavābdhicandrā gōdāvarītīrthapunītanivāsayōgyā | yōgīndra...
stōtranidhi → śrī sāībābā stōtrāṇi → śrī sāyinātha daśanāma stōtram prathamaṁ sāyināthāya dvitīyaṁ dvārakamāyinē | tr̥tīyaṁ tīrtharājāya caturthaṁ...
stōtranidhi → śrī sāībābā stōtrāṇi → śrī sāyi sahasranāma stōtram dhyānam - brahmānandaṁ paramasukhadaṁ kēvalaṁ jñānamūrtiṁ dvandvātītaṁ gaganasadr̥śaṁ...
stōtranidhi → śrī sāībābā stōtrāṇi → śrī sāyi sahasranāmāvalī oṃ akhaṇḍasaccidānandāya namaḥ | oṃ akhilajīvavatsalāya namaḥ | oṃ akhilavastuvistārāya namaḥ...
stōtranidhi → śrī sāībābā stōtrāṇi → bhūpālī āratī - 1. uṭhā uṭhā - uṭhā uṭhā sakala jana vācē smarāvā gajānana gaurīharācā nandana gajavadana gaṇapatī ||...
- 1. kṣīram - ā pyā̍yasva̱ same̍tu te vi̱śvata̍: soma̱ vṛṣṇi̍yam | bhavā̱ vāja̍sya saṅga̱the || śrī _____ namaḥ kṣīreṇa snapayāmi | // (tai.saṃ.3-2-5-18) ā,...
vastram - oṃ jye̱ṣṭhāya̱ nama̍: | vastraṃ samarpayāmi | upavītam - oṃ śre̱ṣṭhāya̱ nama̍: | yajñopavītaṃ samarpayāmi | bhasmalepanam - oṃ trya̍mbakaṃ yajāmahe...
(tai.brā.2-6-5-1) mi̱tro̍'si̱ varu̍ṇo'si | sama̱haṃ viśvai̎rde̱vaiḥ | kṣa̱trasya̱ nābhi̍rasi | kṣa̱trasya̱ yoni̍rasi | syo̱nāmāsī̍da | su̱ṣadā̱māsī̍da | mā...
(tai.ā.4-42-89) oṃ śaṃ no̱ vāta̍: pavatāṃ māta̱riśvā̱ śaṃ na̍stapatu̱ sūrya̍: | ahā̍ni̱ śaṃ bha̍vantu na̱: śagṃ rātri̱: prati̍dhīyatām | śamu̱ṣā no̱...
(tai.ā.1-0-0) oṃ bha̱draṃ karṇe̍bhiḥ śṛṇu̱yāma̍ devāḥ | bha̱draṃ pa̍śyemā̱kṣabhi̱ryaja̍trāḥ | sthi̱rairaṅgai̎stuṣṭu̱vāgṃsa̍sta̱nūbhi̍: | vyaśe̍ma...
śrīrudrāya namaḥ śuddhodakena snapayāmi | (tai.saṃ.5-6-1) hira̍ṇyavarṇā̱: śuca̍yaḥ pāva̱kā yāsu̍ jā̱taḥ ka̱śyapo̱ yāsvindra̍: | a̱gniṃ yā garbha̍ṃ dadhi̱re...
vā̱ma̱devā̱ya na̍maḥ - snānam | || pañcāmṛtasnānam || atha (pañcāmṛta snānaṃ) pañcāmṛtadevatābhyo namaḥ | dhyānāvāhanādi ṣoḍaśopacārapūjāssamarpayāmi | śrī...
(* athainaṃ gandhākṣata patra puṣpa dhūpa dīpa naivedya tāmbūlairabhyarcya ātmānaṃ pratyārādhayet *) (bodhāyana-gṛhyasūtraṃ-2.18) ārādhito manuṣyaistvaṃ...
athātmānagṃ (śivātmānagṃ) śrīrudrarūpaṃ dhyāyet || śuddhasphaṭikasaṅkāśaṃ trinetraṃ pañcavaktrakam | gaṅgādharaṃ daśabhujaṃ sarpābharaṇabhūṣitam || ...
atha aṣṭasāṣṭāṅgaṃ praṇamya || (tai.saṃ.4-1-8-34) hi̱ra̱ṇya̱ga̱rbhaḥ sama̍varta̱tāgre̍ bhū̱tasya̍ jā̱taḥ pati̱reka̍ āsīt | sa dā̍dhāra pṛthi̱vīṃ...
atha pañcāṅgaṃ sakṛjjapet || sa̱dyojā̱taṃ pra̍padyā̱mi̱ sa̱dyojā̱tāya̱ vai namo̱ nama̍: | bha̱ve bha̍ve̱ nāti̍bhave bhavasva̱ mām | bha̱vodbha̍vāya̱ nama̍: || 1 //...
(tai.saṃ.1-3-14) tvama̍gne ru̱dro asu̍ro ma̱ho di̱vastvagṃ śardho̱ māru̍taṃ pṛ̱kṣa ī̍śiṣe | tvaṃ vātai̍raru̱ṇairyā̍si śaṅga̱yastvaṃ pū̱ṣā vi̍dha̱taḥ...
(tai.saṃ.1-8-6-1) pra̱ti̱pū̱ru̱ṣameka̍kapālā̱n nirva̍pa̱tyeka̱mati̍rikta̱ṃ yāva̍nto gṛ̱hyā̎: smastebhya̱: kama̍karaṃ paśū̱nāgṃ śarmā̍si̱ śarma̱...
(ya.ve.tai.saṃ.4-6-4) ā̱śuḥ śiśā̍no vṛṣa̱bho na̍ yu̱dhmo gha̍nāgha̱naḥ kṣobha̍ṇaścarṣaṇī̱nām | sa̱ṅkranda̍no'nimi̱ṣa e̍kavī̱raḥ śa̱tagṃ senā̍...
(tai.ā.3-13-40) a̱dbhyaḥ sambhū̍taḥ pṛthi̱vyai rasā̎cca | vi̱śvaka̍rmaṇa̱: sama̍varta̱tādhi̍ | tasya̱ tvaṣṭā̍ vi̱dadha̍drū̱pame̍ti | tatpuru̍ṣasya̱...
(tai.ā.3-12-33) sa̱hasra̍śīrṣā̱ puru̍ṣaḥ | sa̱ha̱srā̱kṣaḥ sa̱hasra̍pāt | sa bhūmi̍ṃ vi̱śvato̍ vṛ̱tvā | atya̍tiṣṭhaddaśāṅgu̱lam | puru̍ṣa e̱vedagṃ...
atha śivasaṅkalpāḥ || yene̱daṃ bhū̱taṃ bhuva̍naṃ bhavi̱ṣyat pari̍gṛhītama̱mṛte̍na̱ sarva̎m | yena̍ ya̱jñastā̍yate sa̱ptaho̍tā̱ tanme̱ mana̍:...