Shirdi Sai Bhupali Aarathi – bhūpālī āratī

stōtranidhi → śrī sāībābā stōtrāṇi → bhūpālī āratī - 1. uṭhā uṭhā - uṭhā uṭhā sakala jana vācē smarāvā gajānana gaurīharācā nandana gajavadana gaṇapatī ||...

Mahanyasam 21. Laghu Nyasam – 21) laghunyāsaḥ

athātmānagṃ (śivātmānagṃ) śrīrudrarūpaṃ dhyāyet || śuddhasphaṭikasaṅkāśaṃ trinetraṃ pañcavaktrakam | gaṅgādharaṃ daśabhujaṃ sarpābharaṇabhūṣitam || ...

Mahanyasam 17. Pratipurusham – 17) pratipūruṣam

(tai.saṃ.1-8-6-1) pra̱ti̱pū̱ru̱ṣameka̍kapālā̱n nirva̍pa̱tyeka̱mati̍rikta̱ṃ yāva̍nto gṛ̱hyā̎: smastebhya̱: kama̍karaṃ paśū̱nāgṃ śarmā̍si̱ śarma̱...

Mahanyasam 16. Apratiratham – 16) apratiratham

(ya.ve.tai.saṃ.4-6-4) ā̱śuḥ śiśā̍no vṛṣa̱bho na̍ yu̱dhmo gha̍nāgha̱naḥ kṣobha̍ṇaścarṣaṇī̱nām | sa̱ṅkranda̍no'nimi̱ṣa e̍kavī̱raḥ śa̱tagṃ senā̍...

Mahanyasam 14. Purusha Suktam – 14) puruṣasūktam

(tai.ā.3-12-33) sa̱hasra̍śīrṣā̱ puru̍ṣaḥ | sa̱ha̱srā̱kṣaḥ sa̱hasra̍pāt | sa bhūmi̍ṃ vi̱śvato̍ vṛ̱tvā | atya̍tiṣṭhaddaśāṅgu̱lam | puru̍ṣa e̱vedagṃ...
error: Not allowed