ōṁ namaḥ praṇavārthāya śuddhajñānaikamūrtayē | nirmalāya praśāntāya dakṣiṇāmūrtayē namaḥ || 1 || īśvarō gururātmēti mūrtibhēdavibhāginē | vyōmavadvyāptadēhāya...
mandasmita sphurita mugdhamukhāravindaṁ kandarpakōṭiśatasundaradivyamūrtim | ātāmrakōmala jaṭāghaṭitēndulēkha- -mālōkayē vaṭataṭīnilayaṁ dayalum || 1 || kandalita...
pralambitajaṭābaddhaṁ candrarēkhāvataṁsakam | nīlagrīvaṁ śaraccandracandrikābhirvirājitam || 1 || gōkṣīradhavalākāraṁ candrabimbasamānanam | susmitaṁ suprasannaṁ ca...
brahmarandhrē dhruvō mē:'vyāllalāṭē:'vyātta pañcamaḥ | /ōṁ,na/ akṣiyugmē tathā pātu praṇavāktaḥ pa pañcamaḥ || 1 || /mō/ bhrūyugē pa caturthō:'vyādvadanē ka...
purā māyayāpīḍitaṁ darpayuktaṁ mahādharmarūpaṁ triṣaṁ tasya bhāgē | śikhābandhanātkēśamēkaṁ nidhāya mudā pālitaṁ bhāvayē dakṣiṇāsyam || 1 || sadā...
asya śrī dakṣiṇāmūrti mālāmantra stavasya brahmā r̥ṣiḥ gāyatrī chandaḥ śrīdakṣiṇāmūrtiḥ paramātmā dēvatā ōṁ bījaṁ svāhā śaktiḥ phaṭ kīlakaṁ śrī...
asya śrī dakṣiṇāmūrti hr̥daya stōtra mahāmantrasya brahmā r̥ṣiḥ gāyatrī chandaḥ śrī dakṣiṇāmūrtirdēvatā śrīdakṣiṇāmūrtiprītyarthē japē viniyōgaḥ ||...
varadānakarābjāya vaṭamūlanivāsinē | vadānyāya varēṇyāya vāmadēvāya maṅgalam || 1 || vallīśavighnarājābhyāṁ vanditāya varīyasē | viśvārtiharaṇāyā:'stu...
śivamadbhutakīrtidharaṁ varadaṁ śubhamaṅgalapuṇyaparākramadam | karuṇājaladhiṁ kamanīyanutaṁ gurumūrtimahaṁ satataṁ kalayē || 1 || bahudaityavināśakaraṁ bhagadaṁ...
- pūrvapīṭhikā - śrīpārvatyuvāca | dēvēśa śrōtumicchāmi rahasyātirahasyakam | suguptamapi mē dēva kathayasva mahēśvara || 1 || īśvara uvāca | rahasyātirahasyaṁ ca...
caṇḍaṁ praticaṇḍaṁ karadhr̥tadaṇḍaṁ kr̥taripukhaṇḍaṁ saukhyakaraṁ lōkaṁ sukhayantaṁ vilasitavantaṁ prakaṭitadantaṁ nr̥tyakaram | ḍamarudhvaniśaṅkhaṁ...
- chappaya - sindhu-tarana, siya-sōca-harana, rabi-bālabarana-tanu | bhuja bisāla, mūrati karāla kālahukō kāla janu || gahana-dahana-niradahana-laṅka nisaṅka, baṅka-bhuva |...
śrī raghuvīra bhakta hitakārī | suni lījai prabhu araja hamārī || 1 || niśi dina dhyāna dharai jō kōyī | tā sama bhakta aura nahim̐ hōyī || 2 || dhyāna dharē śivajī mana...
vandē gurupadadvandvamavāṅmānasagōcaram | raktaśuklaprabhāmiśramatarkyaṁ traipuraṁ mahaḥ || akhaṇḍamaṇḍalākāraṁ viśvaṁ vyāpya vyavasthitam | tatpadaṁ darśitaṁ...
ōṁ bhadraṁ karṇēbhiḥ śr̥ṇuyāma dēvāḥ | bhadraṁ paśyēmākṣabhiryajatrāḥ | sthirairaṅgaistuṣṭuvāgṁ sastanūbhiḥ | vyaśēma dēvahitaṁ yadāyuḥ | svasti na...
varā:'bhayakaraṁ dēvaṁ saccidānandavigraham | dattātrēyaṁ guruṁ dhyātvā mālāmantraṁ paṭhēcchuciḥ || 1 || ōṁ namō bhagavatē dattātrēyāya...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭāyāṁ śubhatithau mama...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭāyāṁ śubhatithau mama...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭāyāṁ śubhatithau mama...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭāyāṁ śubhatithau mama...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭāyāṁ śubhatithau mama...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭāyāṁ śubhatithau mama...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭāyāṁ śubhatithau mama...