Sri Vikhanasa Namaratnavali – śrī vikhanasa nāmaratnāvaliḥ


vipranārāyaṇāḥ santaḥ samūrtādhvara kōvidāḥ |
vaikhānasā brahmavidō yōgajñā vaiṣṇavōttamāḥ || 1 ||

viṣṇupriyā viṣṇupādāḥ śāntāḥ śrāmaṇakāśrayāḥ |
pāramātmikamantrajñāḥ saumyāḥ saumyamatānugāḥ || 2 ||

viśuddhā vaidikācārā ālayārcanabhāginaḥ |
trayīniṣṭhāścātrēyāḥ kāśyapā bhārgavastathā || 3 ||

marīci matagā mānyā anapāyigaṇāḥ priyāḥ |
bhr̥gvādhrutalōkabhayapāpaghnāḥ puṣṭidāyinaḥ || 4 ||

imāṁ vaikhanasānāṁ tu nāmaratnāvaliṁ parām |
yaḥ paṭhēdaniśaṁ bhaktyā sarvapāpaiḥ pramucyatē || 5 ||

iti śrī vikhanasa nāmaratnāvaliḥ |


See more śrī vikhanasa stōtrāṇi for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed