Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
īśānāṁ jagatō:’sya vēṅkaṭapatērviṣṇōḥ parāṁ prēyasīṁ
tadvakṣaḥsthalanityavāsarasikāṁ tat-kṣāntisaṁvardhinīm |
padmālaṅkr̥tapāṇipallavayugāṁ padmāsanasthāṁ śriyaṁ
vātsalyādiguṇōjjvalāṁ bhagavatīṁ vandē jaganmātaram || 1 ||
śrīman kr̥pājalanidhē kr̥tasarvalōka
sarvajña śakta natavatsala sarvaśēṣin |
svāmin suśīla sulabhāśritapārijāta
śrīvēṅkaṭēśacaraṇau śaraṇaṁ prapadyē || 2 ||
ānūpurārpitasujātasugandhipuṣpa-
-saurabhyasaurabhakarau samasannivēśau |
saumyau sadānubhavanē:’pi navānubhāvyau
śrīvēṅkaṭēśacaraṇau śaraṇaṁ prapadyē || 3 ||
sadyōvikāsisamuditvarasāndrarāga-
-saurabhyanirbharasarōruhasāmyavārtām |
samyakṣu sāhasapadēṣu vilēkhayantau
śrīvēṅkaṭēśacaraṇau śaraṇaṁ prapadyē || 4 ||
rēkhāmayadhvajasudhākalaśātapatra-
-vajrāṅkuśāmburuhakalpakaśaṅkhacakraiḥ |
bhavyairalaṅkr̥tatalau paratattvacihnaiḥ
śrīvēṅkaṭēśacaraṇau śaraṇaṁ prapadyē || 5 ||
tāmrōdaradyutiparājitapadmarāgau
bāhyairmahōbhirabhibhūtamahēndranīlau |
udyannakhāṁśubhirudastaśaśāṅkabhāsau
śrīvēṅkaṭēśacaraṇau śaraṇaṁ prapadyē || 6 ||
saprēmabhīti kamalākarapallavābhyāṁ
saṁvāhanē:’pi sapadi klamamādadhānau |
kāntāvavāṅmanasagōcarasaukumāryau
śrīvēṅkaṭēśacaraṇau śaraṇaṁ prapadyē || 7 ||
lakṣmīmahītadanurūpanijānubhāva-
-nīlādidivyamahiṣīkarapallavānām |
āruṇyasaṅkramaṇataḥ kila sāndrarāgau
śrīvēṅkaṭēśacaraṇau śaraṇaṁ prapadyē || 8 ||
nityānnamadvidhiśivādikirīṭakōṭi-
-pratyuptadīptanavaratnamahaḥprarōhaiḥ |
nīrājanāvidhimudāramupādadhānau
śrīvēṅkaṭēśacaraṇau śaraṇaṁ prapadyē || 9 ||
viṣṇōḥ padē parama ityudita praśaṁsau
yau madhva utsa iti bhōgyatayā:’pyupāttau |
bhūyastathēti tava pāṇitalapradiṣṭau
śrīvēṅkaṭēśacaraṇau śaraṇaṁ prapadyē || 10 ||
pārthāya tatsadr̥śasārathinā tvayaiva
yau darśitau svacaraṇau śaraṇaṁ vrajēti |
bhūyō:’pi mahyamiha tau karadarśitau tē
śrīvēṅkaṭēśacaraṇau śaraṇaṁ prapadyē || 11 ||
manmūrdhni kāliyaphaṇē vikaṭāṭavīṣu
śrīvēṅkaṭādriśikharē śirasi śrutīnām |
cittē:’pyananyamanasāṁ samamāhitau tē
śrīvēṅkaṭēśacaraṇau śaraṇaṁ prapadyē || 12 ||
amlānahr̥ṣyadavanītalakīrṇapuṣpau
śrīvēṅkaṭādriśikharābharaṇāyamānau |
ānanditākhilamanōnayanau tavaitau
śrīvēṅkaṭēśacaraṇau śaraṇaṁ prapadyē || 13 ||
prāyaḥ prapannajanatāprathamāvagāhyau
mātuḥ stanāviva śiśōramr̥tāyamānau |
prāptau parasparatulāmatulāntarau tē
śrīvēṅkaṭēśacaraṇau śaraṇaṁ prapadyē || 14 ||
sattvōttaraiḥ satatasēvyapadāmbujēna
saṁsāratārakadayārdradr̥gañcalēna |
saumyōpayantr̥muninā mama darśitau tē
śrīvēṅkaṭēśacaraṇau śaraṇaṁ prapadyē || 15 ||
śrīśa śriyā ghaṭikayā tvadupāyabhāvē
prāpyē tvayi svayamupēyatayā sphurantyā |
nityāśritāya niravadyaguṇāya tubhyaṁ
syāṁ kiṅkarō vr̥ṣagirīśa na jātu mahyam || 16 ||
iti śrīvēṅkaṭēśa prapattiḥ |
See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.