Sri Venkateshwara Ashtottara Shatanamavali 2 – śrī vēṅkaṭēśvara aṣṭōttaraśatanāmāvalī 2


ōṁ śrīvēṅkaṭēśāya namaḥ |
ōṁ śrīnivāsāya namaḥ |
ōṁ lakṣmīpatayē namaḥ |
ōṁ anāmayāya namaḥ |
ōṁ amr̥tāṁśāya namaḥ |
ōṁ jagadvandyāya namaḥ |
ōṁ gōvindāya namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ prabhavē namaḥ | 9

ōṁ śēṣādrinilayāya namaḥ |
ōṁ dēvāya namaḥ |
ōṁ kēśavāya namaḥ |
ōṁ madhusūdanāya namaḥ |
ōṁ amr̥tāya namaḥ |
ōṁ mādhavāya namaḥ |
ōṁ kr̥ṣṇāya namaḥ |
ōṁ śrīharayē namaḥ |
ōṁ jñānapañjarāya namaḥ | 18

ōṁ śrīvatsavakṣasē namaḥ |
ōṁ sarvēśāya namaḥ |
ōṁ gōpālāya namaḥ |
ōṁ puruṣōttamāya namaḥ |
ōṁ gōpīśvarāya namaḥ |
ōṁ parañjyōtiṣayē namaḥ |
ōṁ vaikuṇṭhapatayē namaḥ |
ōṁ avyayāya namaḥ |
ōṁ sudhātanavē namaḥ | 27

ōṁ yādavēndrāya namaḥ |
ōṁ nityayauvanarūpavatē namaḥ |
ōṁ caturvēdātmakāya namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ acyutāya namaḥ |
ōṁ padminīpriyāya namaḥ |
ōṁ dharāpatayē namaḥ |
ōṁ surapatayē namaḥ |
ōṁ nirmalāya namaḥ | 36

ōṁ dēvapūjitāya namaḥ |
ōṁ caturbhujāya namaḥ |
ōṁ cakradharāya namaḥ |
ōṁ tridhāmnē namaḥ |
ōṁ triguṇāśrayāya namaḥ |
ōṁ nirvikalpāya namaḥ |
ōṁ niṣkalaṅkāya namaḥ |
ōṁ nirantarāya namaḥ |
ōṁ nirañjanāya namaḥ | 45

ōṁ nirābhāsāya namaḥ |
ōṁ nityatr̥ptāya namaḥ |
ōṁ nirguṇāya namaḥ |
ōṁ nirupadravāya namaḥ |
ōṁ gadādharāya namaḥ |
ōṁ śār̆ṅgapāṇayē namaḥ |
ōṁ nandakīśaṅkhadhārakāya namaḥ |
ōṁ anēkamūrtayē namaḥ |
ōṁ avyaktāya namaḥ | 54

ōṁ kaṭihastāya namaḥ |
ōṁ varapradāya namaḥ |
ōṁ anēkātmanē namaḥ |
ōṁ dīnabandhavē namaḥ |
ōṁ ārtalōkā:’bhayapradāya namaḥ |
ōṁ ākāśarājavaradāya namaḥ |
ōṁ yōgihr̥tpadmamandirāya namaḥ |
ōṁ dāmōdarāya namaḥ |
ōṁ jagatpālāya namaḥ | 63

ōṁ pāpaghnāya namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ trivikramāya namaḥ |
ōṁ śiṁśumārāya namaḥ |
ōṁ jaṭāmakuṭaśōbhitāya namaḥ |
ōṁ śaṅkhamadhyōllasanmañjukiṅkiṇyāḍhyakaraṇḍakāya namaḥ |
ōṁ nīlamēghaśyāmatanavē namaḥ |
ōṁ bilvapatrārcanapriyāya namaḥ |
ōṁ jagadvyāpinē namaḥ | 72

ōṁ jagatkartrē namaḥ |
ōṁ jagatsākṣiṇē namaḥ |
ōṁ jagatpatayē namaḥ |
ōṁ cintitārthapradāya namaḥ |
ōṁ jiṣṇavē namaḥ |
ōṁ dāśārhāya namaḥ |
ōṁ daśarūpavatē namaḥ |
ōṁ dēvakīnandanāya namaḥ |
ōṁ śaurayē namaḥ | 81

ōṁ hayagrīvāya namaḥ |
ōṁ janārdanāya namaḥ |
ōṁ kanyāśravaṇatārējyāya namaḥ |
ōṁ pītāmbaradharāya namaḥ |
ōṁ anaghāya namaḥ |
ōṁ vanamālinē namaḥ |
ōṁ padmanābhāya namaḥ |
ōṁ mr̥gayāsaktamānasāya namaḥ |
ōṁ aśvārūḍhāya namaḥ | 90

ōṁ khaḍgadhāriṇē namaḥ |
ōṁ dhanārjanasamutsukāya namaḥ |
ōṁ ghanasāralasanmadhyakastūri-tilakōjjvalāya namaḥ |
ōṁ saccidānandarūpāya namaḥ |
ōṁ jaganmaṅgaladāyakāya namaḥ |
ōṁ yajñarūpāya namaḥ |
ōṁ yajñabhōktrē namaḥ |
ōṁ cinmayāya namaḥ |
ōṁ paramēśvarāya namaḥ | 99

ōṁ paramārthapradāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ dōrdaṇḍāya namaḥ |
ōṁ vikramāya namaḥ |
ōṁ parātparāya namaḥ |
ōṁ parabrahmaṇē namaḥ |
ōṁ śrīvibhavē namaḥ |
ōṁ jagadīśvarāya namaḥ | 108


See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed