Sri Veda Vyasa Ashtottara Shatanama Stotram 2 – śrī vēdavyāsa aṣṭōttaraśatanāma stōtram – 2


dhyānam –
vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇavē |
namō vai brahmanidhayē vāsiṣṭhāya namō namaḥ || 1 ||

vyāsaṁ vasiṣṭhanaptāraṁ śāktēḥ pautramakalmaṣam |
parāśarātmajaṁ vandē śukatātaṁ tapōnidhim || 2 ||

abhraśyāmaḥ piṅgajaṭābaddhakalāpaḥ
prāṁśurdaṇḍī kr̥ṣṇamr̥gatvakparidhānaḥ |
sarvān lōkān pāvayamānaḥ kavimukhyaḥ
pārāśaryaḥ parvasu rūpaṁ vivr̥ṇōtu || 3 ||

acaturvadanō brahmā dvibāhuraparō hariḥ |
abhālalōcanaḥ śambhurbhagavān bādarāyaṇaḥ || 4 ||

atha stōtram –
nārāyaṇakulōdbhūtō nārāyaṇaparō varaḥ |
nārāyaṇāvatāraśca nārāyaṇavaśaṁvadaḥ || 1 ||

svayambhūvaṁśasambhūtō vasiṣṭhakuladīpakaḥ |
śaktipautraḥ pāpahantā parāśarasutō:’malaḥ || 2 ||

dvaipāyanō mātr̥bhaktaḥ śiṣṭaḥ satyavatīsutaḥ |
svayamudbhūtavēdaśca caturvēdavibhāgakr̥t || 3 ||

mahābhāratakartā ca brahmasūtraprajāpatiḥ |
aṣṭādaśapurāṇānāṁ kartā śyāmaḥ praśiṣyakaḥ || 4 ||

śukatātaḥ piṅgajaṭaḥ prāṁśurdaṇḍī mr̥gājinaḥ |
vaśyavāgjñānadātā ca śaṅkarāyuḥ pradaḥ śuciḥ || 5 ||

mātr̥vākyakarō dharmī karmī tatvārthadarśakaḥ |
sañjayajñānadātā ca pratismr̥tyupadēśakaḥ || 6 ||

tathā dharmōpadēṣṭā ca mr̥tadarśanapaṇḍitaḥ |
vicakṣaṇaḥ prahr̥ṣṭātmā pūrvapūjyaḥ prabhurmuniḥ || 7 ||

vīrō viśrutavijñānaḥ prājñaścājñānanāśanaḥ |
brāhmakr̥tpādmakr̥ddhīrō viṣṇukr̥cchivakr̥ttathā || 8 ||

śrībhāgavatakartā ca bhaviṣyaracanādaraḥ |
nāradākhyasyakartā ca mārkaṇḍēyakarō:’gnikr̥t || 9 ||

brahmavaivartakartā ca liṅgakr̥cca varāhakr̥t |
skāndakartā vāmanakr̥tkūrmakartā ca matsyakr̥t || 10 ||

garuḍākhyasyakartā ca brahmāṇḍākhyapurāṇakr̥t |
kartā cōpapurāṇānāṁ purāṇaḥ puruṣōttamaḥ || 11 ||

kāśivāsī brahmanidhirgītādātā mahāmatiḥ |
sarvajñaḥ sarvasiddhiśca sarvāśāstrapravartakaḥ || 12 ||

sarvāśrayaḥ sarvahitaḥ sarvaḥ sarvaguṇāśrayaḥ |
viśuddhaḥ śuddhikr̥ddakṣō viṣṇubhaktaḥ śivārcakaḥ || 13 ||

dēvībhaktaḥ skandarucirgāṇēśakr̥cca yōgavit |
paulācārya r̥caḥ kartā śākalyāryāstathaiva ca || 14 ||

yajuḥ kartā ca jaiminyācāryāśca sāmakārakaḥ |
sumantvācāryavaryaśca tathaivātharvakārakaḥ || 15 ||

rōmaharṣaṇasūtāryō lōkācāryō mahāmuniḥ |
vyāsakāśīratō viśvapūjyō viśvēśapūjakaḥ ||

śāntāḥ śāntākr̥tiḥ śāntacittaḥ śāntipradastathā || 16 ||

iti śrī vēdavyāsa aṣṭōttaraśatanāma stōtram |


See more śrī guru stōtrāṇi for chanting.


మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed