Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
tārāyāḥ stambhinī dēvī mōhinī kṣōbhiṇī tathā |
jr̥mbhiṇī bhrāmiṇī raudrī saṁhāriṇyapi tāriṇī || 1 ||
śaktayōraṣṭau kramādētā śatrupakṣē niyōjitāḥ |
dhāritā sādhakēndrēṇa sarvaśatrunivāriṇī || 2 ||
ōṁ stambhinī strīṁ strīṁ mama śatrūn stambhaya stambhaya || 3 ||
ōṁ mōhinī strīṁ strīṁ mama śatrūn mōhaya mōhaya || 4 ||
ōṁ kṣōbhiṇī strīṁ strīṁ mama śatrūn kṣōbhaya kṣōbhaya || 5 ||
ōṁ jr̥mbhiṇī strīṁ strīṁ mama śatrūn jr̥mbhaya jr̥mbhaya || 6 ||
ōṁ bhrāmiṇī strīṁ strīṁ mama śatrūn bhrāmaya bhrāmaya || 7 ||
ōṁ raudrī strīṁ strīṁ mama śatrūn santāpaya santāpaya || 8 ||
ōṁ saṁhāriṇī strīṁ strīṁ mama śatrūn saṁhāraya saṁhāraya || 9 ||
ōṁ tāriṇī strīṁ strīṁ sarvāpadbhyaḥ sarvabhūtēbhyaḥ sarvatra māṁ rakṣa rakṣa svāhā || 10 ||
phalaśrutiḥ –
ya imāṁ dhārayēdvidyāṁ trisandhyaṁ vā:’pi yaḥ paṭhēt |
sa duḥkhaṁ dūratastyaktvā hanyācchatrūn na saṁśayaḥ || 11 ||
raṇē rājakulē durgē mahābhayē vipattiṣu |
vidyā pratyaṅgirā hyēṣā sarvatō rakṣayēnnaram || 12 ||
anayā vidyayā rakṣāṁ kr̥tvā yastu paṭhēt sudhī |
mantrākṣaramapi dhyāyan cintayēnnīlasarasvatīm || 13 ||
acirēnaiva tasyāsan karasthā sarvasiddhayaḥ |
ōṁ hrīṁ ugratārāyai nīlasarasvatyai namaḥ || 14 ||
idaṁ kavacaṁ dhīyānō nityaṁ (yō) dhārayēnnaraḥ |
na kvāpi bhayamāpnōti sarvatra jayamāpnuyāt || 15 ||
iti śrīrudrayāmalē śrīmadugratarā pratyaṅgirā kavacam |
See more śrī pratyaṅgirā stōtrāṇi for chanting.
See more dēvī stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.