Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
tārāyāḥ stambhinī dēvī mōhinī kṣōbhiṇī tathā |
jr̥mbhiṇī bhrāmiṇī raudrī saṁhāriṇyapi tāriṇī || 1 ||
śaktayōraṣṭau kramādētā śatrupakṣē niyōjitāḥ |
dhāritā sādhakēndrēṇa sarvaśatrunivāriṇī || 2 ||
ōṁ stambhinī strīṁ strīṁ mama śatrūn stambhaya stambhaya || 3 ||
ōṁ mōhinī strīṁ strīṁ mama śatrūn mōhaya mōhaya || 4 ||
ōṁ kṣōbhiṇī strīṁ strīṁ mama śatrūn kṣōbhaya kṣōbhaya || 5 ||
ōṁ jr̥mbhiṇī strīṁ strīṁ mama śatrūn jr̥mbhaya jr̥mbhaya || 6 ||
ōṁ bhrāmiṇī strīṁ strīṁ mama śatrūn bhrāmaya bhrāmaya || 7 ||
ōṁ raudrī strīṁ strīṁ mama śatrūn santāpaya santāpaya || 8 ||
ōṁ saṁhāriṇī strīṁ strīṁ mama śatrūn saṁhāraya saṁhāraya || 9 ||
ōṁ tāriṇī strīṁ strīṁ sarvāpadbhyaḥ sarvabhūtēbhyaḥ sarvatra māṁ rakṣa rakṣa svāhā || 10 ||
phalaśrutiḥ –
ya imāṁ dhārayēdvidyāṁ trisandhyaṁ vā:’pi yaḥ paṭhēt |
sa duḥkhaṁ dūratastyaktvā hanyācchatrūn na saṁśayaḥ || 11 ||
raṇē rājakulē durgē mahābhayē vipattiṣu |
vidyā pratyaṅgirā hyēṣā sarvatō rakṣayēnnaram || 12 ||
anayā vidyayā rakṣāṁ kr̥tvā yastu paṭhēt sudhī |
mantrākṣaramapi dhyāyan cintayēnnīlasarasvatīm || 13 ||
acirēnaiva tasyāsan karasthā sarvasiddhayaḥ |
ōṁ hrīṁ ugratārāyai nīlasarasvatyai namaḥ || 14 ||
idaṁ kavacaṁ dhīyānō nityaṁ (yō) dhārayēnnaraḥ |
na kvāpi bhayamāpnōti sarvatra jayamāpnuyāt || 15 ||
iti śrīrudrayāmalē śrīmadugratarā pratyaṅgirā kavacam |
See more śrī pratyaṅgirā stōtrāṇi for chanting.
See more dēvī stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.