Sri Saraswati Stotram (Agastya Krutam) – śrī sarasvatī stōtram (agastya kr̥tam)


yā kundēndu tuṣārahāradhavalā yā śubhravastrāvr̥tā
yā vīṇāvaradaṇḍamaṇḍitakarā yā śvētapadmāsanā |
yā brahmācyutaśaṅkaraprabhr̥tibhirdēvaissadā pūjitā
sā māṁ pātu sarasvatī bhagavatī niśśēṣajāḍyāpahā || 1 ||

dōrbhiryuktā caturbhiḥ sphaṭikamaṇinibhairakṣamālāndadhānā
hastēnaikēna padmaṁ sitamapi ca śukaṁ pustakaṁ cāparēṇa |
bhāsā kundēnduśaṅkhasphaṭikamaṇinibhā bhāsamānā:’samānā
sā mē vāgdēvatēyaṁ nivasatu vadanē sarvadā suprasannā || 2 ||

surāsuraissēvitapādapaṅkajā karē virājatkamanīyapustakā |
viriñcipatnī kamalāsanasthitā sarasvatī nr̥tyatu vāci mē sadā || 3 ||

sarasvatī sarasijakēsaraprabhā tapasvinī sitakamalāsanapriyā |
ghanastanī kamalavilōlalōcanā manasvinī bhavatu varaprasādinī || 4 ||

sarasvatī namastubhyaṁ varadē kāmarūpiṇi |
vidyārambhaṁ kariṣyāmi siddhirbhavatu mē sadā || 5 ||

sarasvatī namastubhyaṁ sarvadēvi namō namaḥ |
śāntarūpē śaśidharē sarvayōgē namō namaḥ || 6 ||

nityānandē nirādhārē niṣkalāyai namō namaḥ |
vidyādharē viśālākṣi śuddhajñānē namō namaḥ || 7 ||

śuddhasphaṭikarūpāyai sūkṣmarūpē namō namaḥ |
śabdabrahmi caturhastē sarvasiddhyai namō namaḥ || 8 ||

muktālaṅkr̥ta sarvāṅgyai mūlādhārē namō namaḥ |
mūlamantrasvarūpāyai mūlaśaktyai namō namaḥ || 9 ||

manōnmani mahābhōgē vāgīśvari namō namaḥ |
vāgmyai varadahastāyai varadāyai namō namaḥ || 10 ||

vēdāyai vēdarūpāyai vēdāntāyai namō namaḥ |
guṇadōṣavivarjinyai guṇadīptyai namō namaḥ || 11 ||

sarvajñānē sadānandē sarvarūpē namō namaḥ |
sampannāyai kumāryai ca sarvajñē tē namō namaḥ || 12 ||

yōgānārya umādēvyai yōgānandē namō namaḥ |
divyajñāna trinētrāyai divyamūrtyai namō namaḥ || 13 ||

ardhacandrajaṭādhāri candrabimbē namō namaḥ |
candrādityajaṭādhāri candrabimbē namō namaḥ || 14 ||

aṇurūpē mahārūpē viśvarūpē namō namaḥ |
aṇimādyaṣṭasiddhāyai ānandāyai namō namaḥ || 15 ||

jñānavijñānarūpāyai jñānamūrtē namō namaḥ |
nānāśāstrasvarūpāyai nānārūpē namō namaḥ || 16 ||

padmajā padmavaṁśā ca padmarūpē namō namaḥ |
paramēṣṭhyai parāmūrtyai namastē pāpanāśinī || 17 ||

mahādēvyai mahākālyai mahālakṣmyai namō namaḥ |
brahmaviṣṇuśivāyai ca brahmanāryai namō namaḥ || 18 ||

kamalākarapuṣpā ca kāmarūpē namō namaḥ |
kapālikarmadīptāyai karmadāyai namō namaḥ || 19 ||

sāyaṁ prātaḥ paṭhēnnityaṁ ṣaṇmāsātsiddhirucyatē |
cōravyāghrabhayaṁ nāsti paṭhatāṁ śr̥ṇvatāmapi || 20 ||

itthaṁ sarasvatīstōtramagastyamunivācakam |
sarvasiddhikaraṁ nr̥̄ṇāṁ sarvapāpapraṇāśanam || 21 ||

iti agastyamuni prōkta śrīsarasvatī stōtram |


See more śrī sarasvatī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed