Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
yā kundēndu tuṣārahāradhavalā yā śubhravastrāvr̥tā
yā vīṇāvaradaṇḍamaṇḍitakarā yā śvētapadmāsanā |
yā brahmācyutaśaṅkaraprabhr̥tibhirdēvaissadā pūjitā
sā māṁ pātu sarasvatī bhagavatī niśśēṣajāḍyāpahā || 1 ||
dōrbhiryuktā caturbhiḥ sphaṭikamaṇinibhairakṣamālāndadhānā
hastēnaikēna padmaṁ sitamapi ca śukaṁ pustakaṁ cāparēṇa |
bhāsā kundēnduśaṅkhasphaṭikamaṇinibhā bhāsamānā:’samānā
sā mē vāgdēvatēyaṁ nivasatu vadanē sarvadā suprasannā || 2 ||
surāsuraissēvitapādapaṅkajā karē virājatkamanīyapustakā |
viriñcipatnī kamalāsanasthitā sarasvatī nr̥tyatu vāci mē sadā || 3 ||
sarasvatī sarasijakēsaraprabhā tapasvinī sitakamalāsanapriyā |
ghanastanī kamalavilōlalōcanā manasvinī bhavatu varaprasādinī || 4 ||
sarasvatī namastubhyaṁ varadē kāmarūpiṇi |
vidyārambhaṁ kariṣyāmi siddhirbhavatu mē sadā || 5 ||
sarasvatī namastubhyaṁ sarvadēvi namō namaḥ |
śāntarūpē śaśidharē sarvayōgē namō namaḥ || 6 ||
nityānandē nirādhārē niṣkalāyai namō namaḥ |
vidyādharē viśālākṣi śuddhajñānē namō namaḥ || 7 ||
śuddhasphaṭikarūpāyai sūkṣmarūpē namō namaḥ |
śabdabrahmi caturhastē sarvasiddhyai namō namaḥ || 8 ||
muktālaṅkr̥ta sarvāṅgyai mūlādhārē namō namaḥ |
mūlamantrasvarūpāyai mūlaśaktyai namō namaḥ || 9 ||
manōnmani mahābhōgē vāgīśvari namō namaḥ |
vāgmyai varadahastāyai varadāyai namō namaḥ || 10 ||
vēdāyai vēdarūpāyai vēdāntāyai namō namaḥ |
guṇadōṣavivarjinyai guṇadīptyai namō namaḥ || 11 ||
sarvajñānē sadānandē sarvarūpē namō namaḥ |
sampannāyai kumāryai ca sarvajñē tē namō namaḥ || 12 ||
yōgānārya umādēvyai yōgānandē namō namaḥ |
divyajñāna trinētrāyai divyamūrtyai namō namaḥ || 13 ||
ardhacandrajaṭādhāri candrabimbē namō namaḥ |
candrādityajaṭādhāri candrabimbē namō namaḥ || 14 ||
aṇurūpē mahārūpē viśvarūpē namō namaḥ |
aṇimādyaṣṭasiddhāyai ānandāyai namō namaḥ || 15 ||
jñānavijñānarūpāyai jñānamūrtē namō namaḥ |
nānāśāstrasvarūpāyai nānārūpē namō namaḥ || 16 ||
padmajā padmavaṁśā ca padmarūpē namō namaḥ |
paramēṣṭhyai parāmūrtyai namastē pāpanāśinī || 17 ||
mahādēvyai mahākālyai mahālakṣmyai namō namaḥ |
brahmaviṣṇuśivāyai ca brahmanāryai namō namaḥ || 18 ||
kamalākarapuṣpā ca kāmarūpē namō namaḥ |
kapālikarmadīptāyai karmadāyai namō namaḥ || 19 ||
sāyaṁ prātaḥ paṭhēnnityaṁ ṣaṇmāsātsiddhirucyatē |
cōravyāghrabhayaṁ nāsti paṭhatāṁ śr̥ṇvatāmapi || 20 ||
itthaṁ sarasvatīstōtramagastyamunivācakam |
sarvasiddhikaraṁ nr̥̄ṇāṁ sarvapāpapraṇāśanam || 21 ||
iti agastyamuni prōkta śrīsarasvatī stōtram |
See more śrī sarasvatī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.