Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sindūrapūrarucirō balavīryasindhuḥ
buddhiprabhāvanidhiradbhutavaibhavaśrīḥ |
dīnārtidāvadahanō varadō varēṇyaḥ
saṅkaṣṭamōcanavibhustanutāṁ śubhaṁ naḥ || 1 ||
sōtsāhalaṅghitamahārṇavapauruṣaśrīḥ
laṅkāpurīpradahanaprathitaprabhāvaḥ |
ghōrāhavapramathitāricayapravīraḥ
prābhañjanirjayati markaṭasārvabhaumaḥ || 2 ||
drōṇācalānayanavarṇitabhavyabhūtiḥ
śrīrāmalakṣmaṇasahāyakacakravartī |
kāśīstha dakṣiṇavirājitasaudhamallaḥ
śrīmārutirvijayatē bhagavān mahēśaḥ || 3 ||
nūnaṁ smr̥tō:’pi dadatē bhajatāṁ kapīndraḥ
sampūjitō diśati vāñchitasiddhivr̥ddhim |
saṁmōdakapriya upaiti paraṁ praharṣaṁ
rāmāyaṇaśravaṇataḥ paṭhatāṁ śaraṇyaḥ || 4 ||
śrībhāratapravarayuddharathōddhataśrīḥ
pārthaikakētanakarālaviśālamūrtiḥ |
uccairghanāghanaghaṭā vikaṭāṭṭahāsaḥ
śrīkr̥ṣṇapakṣabharaṇaḥ śaraṇaṁ mamā:’stu || 5 ||
jaṅghālajaṅgha upamātividūravēgō
muṣṭiprahāraparimūrchitarākṣasēndraḥ |
śrīrāmakīrtanaparākramaṇōddhavaśrīḥ
prākampanirvibhurudañcatu bhūtayē naḥ || 6 ||
sītārtidāraṇapaṭuḥ prabalaḥ pratāpī
śrīrāghavēndraparirambhavaraprasādaḥ |
varṇīśvaraḥ savidhiśikṣitakālanēmiḥ
pañcānanō:’panayatāṁ vipadō:’dhidēśam || 7 ||
udyadbhānusahasrasannibhatanuḥ pītāmbarālaṅkr̥taḥ
prōjjvālānaladīpyamānanayanō niṣpiṣṭarakṣōgaṇaḥ |
saṁvartōdyatavāridōddhataravaḥ prōccairgadāvibhramaḥ
śrīmān mārutanandanaḥ pratidinaṁ dhyēyō vipadbhañjanaḥ || 8 ||
rakṣaḥpiśācabhayanāśanamāmayādhi
prōccairjvarāpaharaṇaṁ hananaṁ ripūṇām |
sampattiputrakaraṇaṁ vijayapradānaṁ
saṅkaṣṭamōcanavibhōḥ stavanaṁ narāṇām || 9 ||
dāridryaduḥkhadahanaṁ śamanaṁ vivādē
kalyāṇasādhanamamaṅgalavāraṇāya |
dāmpatyadīrghasukhasarvamanōrathāptiṁ
śrīmārutēḥ stavaśatāvr̥tirātanōti || 10 ||
stōtraṁ ya ētadanuvāsaramāptakāmaḥ
śrīmārutiṁ samanucintya paṭhēt sudhīraḥ |
tasmai prasādasumukhō varavānarēndraḥ
sākṣātkr̥tō bhavati śāśvatikaḥ sahāyaḥ || 11 ||
saṅkaṣṭamōcanastōtraṁ śaṅkarācāryabhikṣuṇā |
mahēśvarēṇa racitaṁ mārutēścaraṇē:’rpitam || 12 ||
iti kāśīpīṭhādhīśvara jagadguruśaṅkarācāryasvāmi śrīmahēśvarānandasarasvatīviracitaṁ śrī saṅkaṣṭamōcana hanumat stōtram |
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.