Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vandē navaghanaśyāmaṁ pītakauśēyavāsasam |
sānandaṁ sundaraṁ śuddhaṁ śrīkr̥ṣṇaṁ prakr̥tēḥ param || 1 ||
rādhēśaṁ rādhikāprāṇavallabhaṁ vallavīsutam |
rādhāsēvitapādābjaṁ rādhāvakṣaḥsthalasthitam || 2 ||
rādhānugaṁ rādhikēṣṭaṁ rādhāpahr̥tamānasam |
rādhādhāraṁ bhavādhāraṁ sarvādhāraṁ namāmi tam || 3 ||
rādhāhr̥tpadmamadhyē ca vasantaṁ satataṁ śubham |
rādhāsahacaraṁ śaśvadrādhājñāparipālakam || 4 ||
dhyāyantē yōginō yōgān siddhāḥ siddhēśvarāśca yam |
taṁ dhyāyēt satataṁ śuddhaṁ bhagavantaṁ sanātanam || 5 ||
sēvantē satataṁ santō:’śēṣabrahmēśasañjñikāḥ |
sēvantē nirguṇaṁ brahma bhagavantaṁ sanātanam || 6 ||
nirliptaṁ ca nirīhaṁ ca paramātmānamīśvaram |
nityaṁ satyaṁ ca paramaṁ bhagavantaṁ sanātanam || 7 ||
yaṁ sr̥ṣṭērādibhūtaṁ ca sarvabījaṁ parātparam |
yōginastaṁ prapadyantē bhagavantaṁ sanātanam || 8 ||
bījaṁ nānāvatārāṇāṁ sarvakāraṇakāraṇam |
vēdavēdyaṁ vēdabījaṁ vēdakāraṇakāraṇam || 9 ||
yōginastaṁ prapadyantē bhagavantaṁ sanātanam |
gandharvēṇa kr̥taṁ stōtraṁ yaṁ paṭhēt prayataḥ śuciḥ |
ihaiva jīvanmuktaśca paraṁ yāti parāṁ gatim || 10 ||
haribhaktiṁ harērdāsyaṁ gōlōkaṁ ca nirāmayam |
pārṣadapravaratvaṁ ca labhatē nā:’tra saṁśayaḥ || 12 ||
iti śrīnārādapañcarātrē śrī rādhākr̥ṣṇa stōtram ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.